________________ कप्प 221 - अभिधानराजेन्द्रः - भाग 3 कप्प काऊण नमोक्कारं, तित्थयराणं तिलोगमहियाणं / सूत्रधारःपरोप-कारकरणैकदीक्षादीक्षितसुगृहीतनामधेयः। श्रीभद्रबाहुकप्पय्वहाराणं, वक्खाणविहिं पवक्खामि।। स्वामी सकर्णकर्णपुटपीयमानपीयूषायमाणललितपदकलितपेशकृत्वा विधाय नमस्कारं प्रणाम केभ्य इत्याह / तीर्थकरेभ्यस्तीर्यते | लालापकं साधुसाध्वीगतकल्प्याकल्प्यपदार्थसार्थविधिप्रतिषेधरूपकं संसारसमुद्रोऽनेनेति तीर्थद्वादशाङ्गं प्रवचनंतदाधारः संघो वा तत्करण-1 यथायोगमुत्सर्गापवादपदपदवीसूत्रकवचनरचनागर्भ परस्परमनुस्यूताशीलास्तीर्थकररास्तेभ्यो गाथायां षष्ठी चतुर्थ्यर्थे प्राकृतत्वादुक्तं च "| भिसम्बन्धुरपूर्वापरसूत्रसंदर्भ प्रत्याख्यानाख्यनवमपूर्वान्तर्गताचारछट्ठीविभत्तीए भन्नइ चउत्थी इति" किं विशिष्टेभ्य इत्याह / त्रिलोकम-1 नामकतृतीयवस्तुरहस्यनिष्पन्दकल्पं कल्पनामथेयमध्ययनं नियुक्तिहितेभ्यः त्रयो लोकाः समाहृताः समवसरणे त्रयाणामपि सम्भवात्। तथा | युक्तं निगूढवान् अस्य च स्वल्पग्रन्थामहार्थतया प्रतिसमयमवसर्पिणीहि समागच्छन्ति भगवतां तीर्थकृतां समवसरणेष्वधोलोकवासिनो परिणतिपरिहीयमाणमतिमेधाधारणादिगुणग्रामाणामैदंयुगीनसाधूनां भवनपतयस्तिर्यग्लोकवासिनो वानमन्तरतिर्यक्पञ्चेन्दियज्योतिष्का | दुरवबोधतया च सकलत्रिलोकीसुभगकरणक्षमाश्रवणनामधेयोऽभिधेयैः ऊर्द्धलोकवासिनः कल्पोपपन्नका देवास्त्रिलोकेन महिता पूजिताः त्रिभिर्वा श्रीसङ्घदासगणिपूज्यैः प्रतिपदप्रकटितसर्वज्ञाज्ञाविराधनासमुद्भूतलोकैर्महितास्त्रिालोकमहितास्तेभ्यः नमस्कारं कृत्वा किमित्याह। कल्पश्च | प्रत्यपायजालं निपुणचरणपरिपालनोपायगोचरविचारवाचालं सर्वथा व्यवहारश्च कल्पव्यवहारौ तयोर्व्याख्यानविधिमनुयोगविधि प्रकर्षण भृशं | दूषणकरणेनाप्यदूष्यं भाष्यं विरचयांचक्रेइदमप्यतिगम्भीरतया मन्दमेधसां वा वक्ष्यामि / (कल्पव्यवहारयोर्भेदो ववहारशब्दे) ( अनुयोगशब्देऽ- दुरवगममवगम्य यद्यप्यनुपकृतपरोपकृतिकृता चूर्णिकता चूर्णिरासूत्रि स्यानुयोग उक्तः) 601 उ०। तथापि सा निविडजडिमजम्बालजालजटिलानां मादृशां जन्तूनां न सच षडविधः। तथाविधमवबोधनिबन्धनमुपजायते इति परिभाव्य शब्दानुशासनादिनाम छट्विहकप्पो, दवे वासिपरसुमाईसु। विश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्तिभिः श्रीमलयगिरिमुनीन्द्रखित्ते काले जहुव-कमम्मि भावे उपंचविहो / र्षिपादैविवरणकरणमुपचक्रमे तदपि कुतोऽपि हेतोरिदानी परिपूर्ण नामनिष्पन्ने निक्षेपे कल्प इति नाम / स च षोढा तथा नामकल्पः। नावलोक्यते इति परिभाव्य मन्दमतिमौलिमणिनाऽपि मया गुरूपदेश स्थापनाकल्पो द्रव्यकल्पः क्षेत्रकल्पः कालकल्पो भावकल्पश्च / तत्र | निश्रीकृत्य श्रीमलयविरचितविवरणादूर्द्ध विवरीतुमारभ्यते। (बृ० 1 उ०) नामस्थापने प्रतीते द्रव्यकल्पो येन वासीपरश्वादिना द्रव्येण कल्पते। पीठिकासमाप्तौ काव्यम्। तद्रव्यकल्पम् / क्षेत्रकल्पो यथा क्षेत्रोपक्रमः / कालकल्पो यथा चारित्रभूपालनिवासहेतु-प्रासादकल्पे किल कल्पशास्त्रे। कालोपक्रमः भावकल्पः पञ्चविधः पञ्चप्रकारस्तमेवाह। सुवर्णबद्धा सुरसावगाढा, समर्थिता संप्रति पीठिकेयम्॥ छविह सत्तविहे वा, दसविह वीसइविहे य वायाला। इति कल्पपीठिका परिसमाप्ता। समाप्ते प्रलम्बसूत्रे काव्यम्। जस्स उ नत्थि विभागो, सुष्वत्तजलंधकारो सो।। दुर्गस्थानबहुत्वभीरुकतया मन्दाऽपि दांतु पदाभावतः कल्पः षड्विधः सप्तविधो दशविधो विंशतिविधो द्वाचत्वारिंशद्रि- न्येतच्चूर्णिनिशीथचूर्णियुगलीयष्टिद्वयीदर्शनात्। धश्च एते पञ्चापि प्रकाराः पञ्च कल्पे व्याख्यातास्तथा ज्ञातव्या यस्य प्रेयं प्रेयं पदे पदे निजगवीक्षिप्रप्रचारं मया, त्वेष विभागः पञ्चप्रकारो भावकल्पपरिज्ञानं नास्ति (से) तस्य सुव्यक्तं कल्पे यत्प्रकृतं प्रलम्बविषयं तद्गोचरे चारिता। जडान्धकारः। (बृ०१ उ०) मासकल्पसमाप्तौ काव्यम्॥ सूत्रनियुक्तिभाष्यचूर्णिवृत्तिकृतां नामानि वृत्तिकारौ च द्वौ चूर्णिश्रीवृद्धभाष्यप्रभृतिबहुतिथग्रन्थसार्थाभिरामातत्र कियती वृत्तिः केन कृतेत्यपि चाह। रामादर्थप्रतानैस्त्वरितमवचितैः सूक्तिसौरभ्यसारैः। नतमधवमौलिमण्डल-मणिमुकुटमयूषधौतपदकमलम्। चेतःपट्टे निधाय स्वगुरुशुचिवरैस्तन्तुभिर्गुम्फितेयं, सर्वज्ञममृतवाचं, श्रीवीरं नौमि जिनराजम्॥१॥ श्रीकल्पे भासकल्पप्रकृतिविचरणस्रङ्मया भव्ययोग्या। चरमचतुर्दशपूर्वी -कृतपूर्वीकल्पनामकाध्ययनम्। समग्रस्य कल्पाध्ययनस्य प्रथमोद्देशेकस्यान्त्यसूत्रस्य वा ज्ञाने सुविहितहितैकरसिको, जयति श्रीभद्रबाहुगुरुः // 2 // दृष्टानतः। कल्पेऽनल्पमनयँ, प्रतिपदमर्पयति योऽर्थनिकुरम्बम्। अथ नियुक्तिविस्तरः श्रीसङ्घदासगणये, चिन्तामणये नतस्तस्मै // 3 // जो एतं न विजाणइ, पढमुद्देसस्स अंतिम सुत्तं / शिवपदपुरपथकल्पं, कल्पं विषममपि दुष्षमारात्रौ। अहव ण सय्वज्झयणं, तत्थ उ नाणं इमं होई॥ सुषमीकरोति यच्चू-णिदीपिका स जयति यतीन्द्रः॥४॥ यश्चाचार्य ! एतत्प्रस्तुतं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानाति / अथवा आगमदुर्गभपदसं-शयादितापो विलीयते विदुषाम् / सर्वमपीदं कल्पाध्ययनं यो न जानाति तत्राचार्ये इदं वक्ष्यमाणज्ञानमुदायद्वचनचन्दनरसै-मलयगिरिः स जयति यथार्थः।। 5 / / हरणं भवति। आह किमर्थं प्रथमोद्देशकस्यान्त्यसूत्रं न जानातीत्युक्तम् ? श्रुतलोधनमुपनीय, ममापनीय जडिमजन्मान्ध्यम्। उच्यते। यैरदर्शि शिवमार्गः, स्वगुरूनपि तानहं वन्दे // 6 // उज्जालितो पदीवो, चाउस्सालस्स मज्झभागम्मि। ऋजुपदपद्धतिरचनां, बालशिरःशेखरोऽप्यहं कुर्वे / पमुहे वा तं सवं, चाउस्सालं पगासेति / / यस्याः प्रसादवशतः, श्रुतदेवी साऽस्तु मे वरदा॥७॥ चतुःशालस्य गृहस्य मध्यभागे प्रमुखे वा प्रवेशनिर्गममुखे प्रदीपो श्रीमलयगिरिप्रभवो, यां कर्तुमुपाक्रमन्त मतिमन्तः। ज्वालितः सन् तचतु:शालं सर्वमपि प्रकाशयति एवमत्रापि सा कल्पशास्त्रटीका, मयानुसंधीयतेऽल्पधिया॥८॥ सकलाभ्यय-नवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमोद्देशकस्यान्त्यसूत्रं इह श्रीमदावश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिशास्त्रसंसूत्रण- न जानातीत्युक्तं तन्मध्यदीपकमवगन्तव्यम् / यदा यस्मा -