________________ कत्तिय 219 - अभिधानराजेन्द्रः - भाग 3 कद्दम गएणं पडिसुणे तिपडिसुणेतित्ताजेणेव साइंसाई गिहाई तेणेव अग्गिदेवयाए" ज्यो०६ पाहु०। स्था०ाजंग। “कत्तियाइयासत्तनक्खत्ता उवागच्छंति उवागच्छइत्ता विपुलं असणं जाव उवक्खडावेति पुव्वदरिया" पं० सं०1“कत्तिया णक्खत्ते छत्तारे" पं० सं०। स्था० "दो उवक्खडावेंतित्ता मित्तणाइ जाव तस्सेव मित्तणाइ जाव पुरओ कत्तियाओ स्था०२ ठा०।“कत्तियाणक्खत्ते सव्वबाहिराओ मंडलाउए जेट्टपुत्तं कुटुंबे ठावें ति ठाउँतित्ता तंमित्तणाइ जाव जेहपुत्ते य दसमे मंडले चारं चरइ" स्था०१० ठा० / कार्तिकी-स्वी० कृत्तिकायां आपुच्छंति आपुच्छंतित्ता पुरिससहस्सवाहिणीओ सीयाओ भवः कार्तिकी। कार्तिकमासभाविन्यां पूर्णिमायाम्-चं० प्र०१०पाहु० / दुरूहंति दुरूहंतित्ता मित्तणातिणियगपरिजणेणं जेट्टपुत्तेहिं य पूर्णिमाशब्दे वक्तव्यता / कृतिकानक्षत्रेणोपलक्षितो यः कार्तिको मासः समणुगम्ममाणमग्गा सव्विड्डी जाव रवेण अकालपरिहीणं चेव सोऽप्युपचारात् कार्तिकी तस्यां भवा कार्तिकी कृत्तिकानक्षत्रपरिसमाप्यकत्तियस्स सेट्ठियस्स अंतियं पाउन्मवंतितएणं से कत्तिए सेट्ठी मानकार्तिकमासमाविन्याममावास्यायाम् चं० प्र० 10 पाहु०। सू०प्र०। विपुलं असणं पाणं खाइमं साइमं जहा गंगदत्तो जाव मित्तणाइ आव०। जाव परिजणेणं जेहपुत्तं गमट्ठसहस्सेण य समणुग- कत्तियासणिच्छरसंवच्छर-पुं० (कृतिकाशनैश्चरसंवत्सर ) शनैश्चरम्ममाणमग्गे सव्विड्डीए जाव रवेणं हत्थिणापुरं णयरं मज्झं संवत्सरभेदे, यस्मिन् संवत्सरे कृतिकानक्षत्रैण शनैश्वरो योगमुपादत्ते, मज्झेणं जहा गंगदत्तो जाव आलित्तेणं भंते ! लोए पलित्तेणं जं०७ वक्ष०। मंते ! लोए आलित्तपलित्तेणं भंते ! लोए जाव आणुगामियत्ताए | कत्तिवविय-त्रि० ( कृत्रिम ) सद्भावरहिते, " कत्तिववियाहिं उवहि भविस्सइ / इच्छामि णं भंते ! णेगमट्ठसहस्सेणं सद्धि सयमेव | प्पहाणाहि" सूत्र०१ श्रु०४ अ०। पटवावियं मुडावियं जाव माइक्खयं / तए णं मुणिसुव्वए अरहा कत्तो-अव्य० (कुतस ) तो दो तसो वा 8 / 2 / 160 / इति तसः कत्तियं सेलुि णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावेइ जाव | प्रत्ययस्य स्थाने तो प्रा०किमः कस्वतसोश्च 8 / 3171 / इति किमः धम्ममातिक्खंति एवं देवागुप्पिया गंतव्वं एवं चिट्ठियध्वं जाव कः कत्तो कदो कस्मादित्यर्थे , कत्तोतं चक्कवट्टी विप्रा०। आ० म० द्वि०) संजमियव्वं / तए णं से कत्तिए सेट्ठीं णेगमट्ठसहस्सेण सद्धिं कत्थ-न० ( कथ्य ) यत्र कथिकादि गीयते तस्मिन् गेयभेदे, जी०३ मुणिसुध्वयस्स अरहओ इमं एयारूवं धम्भिय उवदेसं सम्मं | प्रति०२ उ० / जं०। रा० / कथायां साधु कथ्यम् ज्ञाताध्ययनवत् / संपडिवज्जइ / तमाणाए तहा गच्छइ जाव संजमइ / तए णं से काव्यभेदे, स्था० 4 ठा० / अनन्तवनस्पतिभेदे, आचा० १अ०५ उ०। कत्तिए सेट्ठी णेगमट्ठसहस्सेण सद्धिं अणगारे जाव इरियासमिए प्रज्ञा जाव गुत्तबंभयारी तए णं से कत्तिए अणागारे मुणिसुव्वयस्स *कुत्र-अव्य० किम् सप्तम्यास्त्रल् तस्य त्थ-किमः कस्वतसोस।३ अरहओ तहारूवाणं थे राणं अंतियं सामाइयमाइयाई 171 // इति किमः कः। कत्थ, प्रा० (व) कस्मिन्नित्यर्थे व्य०१ उ० " चउद्दसपुष्वाइं अहिजइ अहिजइत्ता बहूई चउत्थछट्टहमं जाव कहिं वोहिं चइत्ताणं, कत्थ गंतूणं सिज्झइ" औ०। अप्पाणं भावेमाणे बहुपडि पुण्णाई दुवालसवासाई / कत्थइ-अव्य० (क्वचित् ) क्वचित् / गोणादयः 8 / 2 / 174 / इति सामराणपरियागं पाउणइ पाउणइत्ता मासियाए संलहे णाए निपातनात् कत्थइ, प्रा०। कुत्रचिदर्थे, “अणत्थकत्थइ" अनु०। पंचा०। अत्ताणं झोसेइ झोसेइत्ता सहिभत्ताई अणसणाई छेदेइ छेदेइत्ता | कत्थंत-त्रि० ( कत्थ्यमान ) कथ-कर्मणि यक् / गमादीनां द्वित्वम् / आलोइयपडिकंते जाव किया सोहम्मे कप्पे सोहम्मवडेंसए Vive | इतिथस्य द्वित्वं तत्सन्निथोगेन यलुक् / वाचा प्रवध्यमाने, विमाणे उवयायसभाए देवसयणिशंसि जाव सके देविंदत्ताए प्रा०। उववण्णे / तएणं सक्के देविंदे देवराया अहुणोववण्णे सेसं जहा | कत्थूरी-स्त्री०(कस्तूरी) कसतिगन्धोऽस्याः दूरतः कस्-ऊरवातुट्च गंगदत्तस्स जाव अंतं काहित्तिणवरं ठिइ दोसागरोवमाइं पण्णत्ता मृगमदे मृगनाभिजाते गन्धद्रव्यभेदे, स्वार्थे कन् / कस्तूरिका तत्रैव सेवं भंते ! भंतेत्ति / भ०१८ श०२ उ०। वाच० / कल्प० / संथा। षष्ठतीर्थकरस्य पूर्वभवे जीवे, स०। शरवणसंनिवेशे जाते तपस्विवरे, | कद्दम-पुं० ( कर्दम ) कर्द-अम जम्वाले, स्था० 3 ठा० / पङ्के , सचानशनं कृत्वा शरीरं व्यसृजतेतिअनशनशब्दे उक्तम् संथा। कृत्तिकासु स्था० 5 ठा० / यत्र प्रविष्टः पादादिनाऽऽकष्टुं शक्यते कष्टेन वा जातः कार्तिकः कृतिकानक्षत्रोत्पन्ने पुत्रादौ, अनु० / कृत्तिकानामयं शक्यते स्था० 4 ठा० / “अवइट्ठनिसुद्धभिण्णालियपगलियपोष्यत्वेन अण् अनौ। निषिक्तरुद्रतेजोजाते स्कन्दे देवे, कार्तिकेयोऽप्यत्र रुहिरकयभूमिकद्दमयचिक्खिल्लपहे" प्रश्च० 1 अध० 4 अ० / वाच०। कारणे-अम-पापे, औणादिकः तस्य कुत्सितशब्दहेतुत्वात् कत्तिया-स्त्री० ( कर्तिका ) कर्त्ताम्, गृह्णीतोपधिमित्युक्ते, स तथात्वम् / मांसे, न० शब्दचि० / तत्सेवने हि उदारशब्दो जायते एवोपधिमग्रहीत्। कतिका कङ्कलोहस्यागोपितां चाददे तदा। आ० क०। इति तस्य तथात्वम् वाच। ततः ऋश्यादिचतुरर्थ्यां कःकर्दमपङ्कस्था० 6 ठा०। कृत्तिका स्त्री० कृन्तति-उग्रत्वात् कृत्--ति कनकिच। सन्निकटदेशादौ, त्रि० कर्दमो जातोऽस्य तारकाइतच् कर्दमितः / अभिजिदादिषुदशमेनक्षत्रे वाच०। कृत्तिकानक्षत्रस्याग्निर्देवता “कत्तियाए / जातकर्दमे, त्रि० अर्श० मत्वर्थेअच्। कर्दमयुक्ते, त्रि०कईमिन् पुं० तद्युक्ते.