________________ कत्ता २१८-अभिधानराजेन्द्रः - भाग 3 कत्तिय मात्रादिशब्देष्वपि ज्ञेयम् / अर्थप्रदर्शकशब्दस्य शैलीप्राप्तसम्पन्नत्व-- संरक्षणायान्यथापि क्वचिद्दर्शितम् आ० म० द्वि० / स्वतन्त्रः कर्ता यः स्वतन्त्र स्वाधीनकरणं स कर्ता यथा घटस्य कर्ता कुम्भकारः / अष्ट० " कारिरित्यस्य रूपान्तरम् " कारिं भोइं च सयस्स कम्मस्स" कर्तारं निर्वर्तकं कर्मणः आव०४ अ०। दर्श०। कत्ति-स्त्री० (कृत्ति) कृत्यते कृत-कर्मणि-क्तिन्। चर्मणि,। नि० चू०१ उ०। औ० / बृ०। कत्तिम-न० (कृत्रिम्) कृ-वित्रः कर्मपच। विडलवणे, मेदि०। काचलवणे, तुरष्कनामगन्धद्रव्ये च राज नि० / सिल्हके, पुं० मेदि०। क्रियया निष्पन्नमात्रे, त्रि० वाच०। “कत्तिमेहिं चेव अकत्तिमेहिं चेव" जं०२वक्ष०। कत्तिय-पु० ( कार्तिक ) कृत्तिका नक्षत्रेण युक्ता पौर्णमासी-कृत्तिका अण-डी-कार्तिकी साऽस्मिन् मासे अण्-पक्षे-ठक् / मासभेदे, यन्मासीयपौर्णमास्यां कृत्तिकानक्षत्रसंबन्धः सम्भवति याच०। आ० म० प्र० / उत्त०। स्था० / स०। स्वनामख्याते श्रेष्ठिनि, तत्कथानकं चैवम्।। तेणं कालेणं तेणं समएणं विसाहाणाम णयरी होत्था वण्णओ सामी समोसढेजा पञ्जुवासइतेणंकालेणं तेणं समएणं सक्केदेविंदे देवराया वळपाणी पुरंदरे एवं जहा सोलसमसए विइयउद्देसए तहेव दिव्वेण जाणविमाणेण आगओ णवरं एत्थं आमिओगा वि अत्थि जाव वत्तीसइविहं नट्टविहं उवदंसेइ उवदंसेइत्ता जाव पीडगए भंतेति / भगवं गोयम समणं भगवं महावीरं जाव एवं वयासी जहा तइयसए ईसाणस्स तहेव कूडागारसाला दिलुतो तहेव पुटवभवपुच्छाजाव अभिसमणागया गोयमादि समणे भगवं महावीरं भगवं गोयम एवं वयासी एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भरहे वासे हथिणाउरे णाम णयरे होत्था वण्णओ, सहसंववणे उज्जाणे वण्णओ तत्थ णं हत्थिणाउरेणयरे कत्तियणामं सेट्टीपरिवसइअड्डेजाव अपरिभूए णेगम पढमा सणिए णेगममट्ठसहस्सं बहुसु कज्जेसु य कारणेसु कुटुंबेस य एवं जहा रायप्पसेणइज्जे चित्ते जाव चक्खूभूए णेगमट्ठ सहस्सस्स सीयस्स स कुटुंबस्स य आहेवचं जाव कारेमाणे पालेमाणे समणे वासाए अभिगयजीवाजीवे जाव विहरइ / भ०१८ श०२ उ०। (निरुपयोगिनी टीकेति न गृहीता ) अत्र वृत्तान्तरम् / तथाहि पृथिवीभूषणनगरे प्रजापालो नाम राजा कार्तिकनामा श्रेष्ठी तेन श्राद्धप्रतिमानां शतं कृतं ततः शतक्रतुरिति ख्यातिः / एकदा च गैरिकपरिव्राजको मासोपवासी तत्रागतः एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जातः तच ज्ञात्वा कार्तिकोपरि गैरिको रूष्टः / एकदाच राज्ञा निमन्त्रितोऽवदत्। यदि कार्तिकः परिवेषयति तदा तव गृहे पारणं करोमि राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तम्। यत्त्वं भगृहे गैरिकं भोजय ततः कार्तिकणोक्तं राजन् ! भवदाज्ञया भोजयिष्यामि ततः श्रेष्ठिना भोज्यमानो गैरिको घृष्टोऽसीति अडल्या मासिकां स्पुशंश्चेष्टां चकार / श्रेष्ठी दध्यौ यदि मया पूर्व दीक्षा गृहीताऽभविष्यत् तदाऽयंपरिभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिक्पुत्रैः सह चारित्रं गृहीत्वा द्वादशाङ्गीमधीत्य द्वादशवर्षपर्यायैः सौधर्मेऽभूत्। गैरिकोऽपि निजधर्मातस्तवाहनं ऐरावतोऽभवत्। ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं धृत्वा शक्रः शीर्षव्यारूढः शक्रभापनार्थरूपद्वयं कृतवान् शक्रोऽपितथा एव रूपचतुष्टयं चकार / ततश्चावधिना ज्ञातस्वरूपः शक्रस्तं तर्जितवान् तर्जितश्व स्वाभाविक रूपं चक्रे इति कल्प आ० चू०। आव०। ती०। तेणं कालेणं तेणं समएणं मुणिसुय्वए अरहा आदिगरे जहा सोलसमसए तहेव समोसड्ढे जाव परिसा पज्जुवासइ तएणं से कत्तिए सेट्ठी इमी से कहाए लढे समाणे हट्ठतुट्ठ एवं जहा एकारसमसए सुदंसणे तहेव णिग्गओ जाव पज्जुवासइ तहेणं मुणिसुध्वए अरहा कत्तियस्स सेविस्स धम्मकहा जाव परिसा पडिगया तएणं से कत्तिए सेट्ठी मुणिसुव्वयस्स जाव णिसम्म हतुट्ठ उट्ठाए उट्टेइ उद्देइत्ता मुणिसुव्वय जाव एवं वयासी एवमेयं भंते ! जाव से जहेयं तुज्झे वदह ज णवरं देवाणुप्पिया ! णेगमट्ठसहस्सं आपुच्छामि जेट्टपुत्तं कुटुंबे ठावेमि तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि अहासुहंजावमा पडिबंधं करेह तए णं से कत्तिए सेट्ठी जाव पडिणिक्खमइ पडिणिक्खमइत्ता जेणेव हत्थिणापुरे णयरे जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छइत्ताणेगमट्ठसहस्सं सद्दावेइसद्दावेइत्ता एवं वयासी एवं खलु देवाणुप्पिया! मए मुणिसुय्वयस्स अरइओ अंतियं धम्म णिस्संते सेवियधम्म इच्छिए पडिच्छिए अभिरुइए तएणं अहं देवाणुप्पिया ! संसारभयउद्विग्गे जाव पटवयामि तं तुम्भे देवाणुप्पिया ! किं करेह किं वसह किं मे हियइच्छिय किं भे सामत्थे तएणं णेगमट्ठसहस्सं तं कत्तियं सेटिं एवं वयासी जइ णं देवाणुप्पिया ! संसारभयउद्विग्गा भीया जाव पव्वयाहिसि अम्हं देवाणुप्पिया ? किं अण्णे आलंबे वा आहारे वा पडिबंधे वा अम्हे विणं देवाणुप्पिया संसारभयुट्विग्गा भीयाजम्ममरणाणं देवाणुप्पिएहिं सद्धिं मुणिसुव्वयस्स अरहओ अंतियं मुडे भवित्ता आगाराओ जाव पव्वयामो।तएणं से कत्तिए सेट्ठीणेगवट्ठसहस्सं एवं वयासी / जइ णं देवाणुप्पिया ! संसारभयुट्विग्गा भीया जम्ममरणाणं मए सद्धिं मुणिसुप्वय जाव पटवायह। तं गच्छह णं तुम्भे देवाणुप्पिया ! सएसु सएसु गेहेसु विपुलं असनं जाव उवक्खडावेह मित्तणाइ जाव जेहपुत्तं कुटुंबे ठावेह ठावेइत्ता तं मित्तणाइ जाव जेहपुत्तं आपुच्छेह आपुच्छइत्ता पूरिससहस्स वाहिणीओ सीयाओ दुरूहह दुरूहइत्ता मित्त जाव परिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा सविडिए जाव रवेणं अकालपरिहीणं चेव ममं अंतियं पाउब्भवह तएणं ते णेगमसहस्सं पि कत्तियस्स से हिस्स एयमझु वि