________________ कण्हराइ 217 - अभिधानराजेन्द्रः - भाग 3 कत्ता णो इणढे समढे / कण्हराई णं भंते ! केरिसियाओ वण्णेणं | जी०३ प्रति०२ उ० / स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् / पण्णत्ताओ? गोयमा ! कालाओ जाव खिप्पामेव वीईवएज्जा।। ओषधिभेदे, वाच०ाराही चा यतः कष्णसर्प इति तस्य गौणं नामधेयम् कण्हराई ण भंते ! कइ नामधेजा पण्णत्ता ? गोयमा ! अट्ठ सू०प्र०२०पाहु०॥ नामधेजा पण्णत्ता तं जहा कण्हराईइ वा मेहराईइ वा मेघाइवा कण्हसिरि-स्त्री० (कृष्णश्री) रोहीरनगरे दत्तस्य सार्थवाहस्य भार्यायां, माघवईइ वा वायफलिहाइवावायपलिक्खोभाइवा देवफलिहाइ देवदत्ताया मातरि, विपा०१ श्रु०५ अ०। वा देवफलिक्खोभाइ वा। कण्हा-स्त्री० (कृष्णा ) द्रौपद्याम्, प्रति०। ईशानस्य देवेन्द्रस्य देवराजस्य (नो असुरइत्ति ) असुरनागकुमाराणां तत्र गमनासम्भवात् / प्रथमाग्रमहिष्याम्, जी०।ती० भ० (भवान्तरवक्तव्य अग्गमहिसीशब्दे (कण्हराइत्ति) पूर्ववत् (मेघराजीति वा ) कालमेघरेखातुल्यत्वात् मेघेति उक्ता ) श्रेणिकभार्यायां कृष्णकुमारमातरि, नि० 1 विजयपुरनगरे वा) तमिस्रतया षष्ठनरकपृथ्वीतुल्यत्वात् (माघवइत्ति वा ) तमिस्रयैव वासवदत्तस्य राज्ञः पट्टराज्ञयाम्, वि०२ श्रु०४ अ० / आभीरविषये सप्तमनरकपृथिवीतुल्यत्वात् ( वायफलिहाइ व त्ति ) वातोऽत्र वात्या वहन्त्यांनद्याम्, "आभीविषये वण्हाए वेण्णए य नदीए अंतरा तावसा तद्वद्वा तमिस्रत्वात्परिघश्च दुर्लक्यत्वात्सा वातपरिधः (वायपरिक्खोभेइ परिवसंति" यत्र ब्रह्मद्वीपः। आ० म० द्वि०। आ० चू०। नि० चू०। व ति ) वातो त्रापि वात्या तद्वद्वा तमिस्रत्वात्परिक्षोभहेतुत्वात्सा आ० क०। वातपरिक्षोभ इति ( देवफलिहाइ व त्ति ) देवानां परिघ इवार्गलेव कण्हुइ-अव्य० (क्वचित् ) क्वचिदर्थे, दशा०६ अकस्मादित्यर्थे, दुर्लस्यत्वाद्देवपरिघ इति ( देवपलिक्खोभेइ व त्ति ) देवानां "बुद्धपुत्ताणिया गट्ठी न निक्कसिज्जइ कन्हुई" उत्त०२ अ०। परिक्षोभहेत्तुत्वादिति। कण्हुइरहस्सिय-त्रि० ( क्वचिद्राहस्यिक ) क्वचित्कार्ये मण्मलकण्हराईओणं मंते ! किं पुढविपरिणामाओ आउजीवपो-। प्रवेशादिके रहस्यं येषां ते क्वचिद्राहस्यिकाः / तथाविधेषु आरण्यकेषु ग्गलपरिणामाओ ? गोयमा ! पुढविपरिणामाओ वि नो / पाखण्मिकेषु, सूत्र० 1 श्रु०१ उ०। दशा०। आउपरिणामाओजीवपरिणामाओ विपोग्गलपरिणामाओ वि।। कत्तण-न० (कर्तन) कृत्-भावे ल्युट्-छेदने, आ० चू०५ अ०। सूत्र०। कण्हराईसुणं भंते ! सव्वे पाणाभूया जीवा सत्ता उववण्णपुवा ? | विदारणे, उत्त्रोटने, सूत्र०१ श्रु०५ अ० / स० / कर्तरि ल्युट्हंता ! गोयमा ! असई अदुवा अणंतरक्खुत्तो नो चेव णं शिथिलीकरणे, करणे ल्युट्-कर्तनसाधने, त्रि० स्त्रियां डीप् / कर्तनी, वायरआउकाइयत्ताए बादरअगणिकाइयत्ताए वा बादरवणप्फ कृत्-कर्तरि ल्युट्-भेदकर्तरि, त्रि० वाच०। इकाइयत्ताए वा एयासिणं अट्ठण्हं कण्हराईणं अट्ठसु उवासंतरेसु कत्तयंती-स्त्री० ( कर्त्तयन्ती) कर्त्ता वस्त्रादिछिन्दन्त्याम्, "कर्त्तयअह लोगंतियविमाणापण्णत्तातंजहा अची अचिमाली वइरोयणे न्त्या निष्ठीवनलिप्तौ हस्तौ" आव० 4 अ०। पभंकरे चंदामे सुराभे सुकामे सुपइट्ठाभे मजे रिहाभे म०६ कत्तरिमुंड-पुं० ( कर्तरिमुएड ) कर्ता मुण्डने, मुण्डिते च त्रिक श०५ उ०) "अद्धमासिएकत्तरिमुंडे" यदि कर्ता कारयति तदा पक्षे पक्षे गुप्तं करणीयं एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यल तत्र प्रायश्चितं निशीथोक्तम्। कल्प०॥ क्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति एतानि चैवं प्रज्ञप्त्यामुच्यन्ते अरभ्यन्तरपूर्वाया अग्रेऽर्चिर्विमानं तत्र सारस्वता देवाः पूर्वयोः कत्तरी-स्त्री० ( कर्तरी ) कृत्-धञ् / कर्ते राति ददाति रा-क-गौरा० कृष्णराज्योर्मध्ये अर्चिालीविमाने आदित्या देवा अभ्यन्तरदक्षिणाया डीए -तस्याऽधूर्तादी 8 / 2 / 30 / इति र्सस्य धूर्तादित्वान्न टः / अग्रे वैरोचने विमाने बाह्यदक्षिणयोर्मध्येशुभकरे वरुणा अभ्यन्तरपश्चिमाया प्रा० / कृपाण्याम्, पत्रवस्त्रादेश्छेदनसाधने अस्त्रभेदे, ( कतरनी)" क्रूरमध्य-- गतश्चन्द्रो, लग्नं वा क्रूरमध्यगम्। कर्तरीनामयोगोऽयम्" इति अग्रे चन्द्राभे गर्दतोया अपरयोर्मध्ये सुराभे तुषिता अभ्यन्तरोत्तरा ज्योतिषोक्ते योगभेदे, कृत् अरिः कर्त्तरिरित्यप्यत्र स्त्री० स्वार्थे , कन् अग्रेऽङ्गाभे अव्याबाधा उत्तरयोर्मध्ये सुप्रतिष्टाभे आग्रेयाः बहुमध्यभागे रिष्टाभे विमाने रिष्टा देवा इति / स्था०८ ठा०। कर्तरिकाऽप्यत्र स्त्री० वाच०। आव०। एएसि णं अट्ठसु लोगंतियविमाणेसु अट्ठविहा लोगंतिया देवा कत्तवार-त्रि० ( कर्तवार ) कचवरप्राये असारे, ध०२ अधि०।। पण्णत्ता तं जहा सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य कत्तदीरिय-पुं०(कार्तवीर्य) कृतवीर्यस्यापत्यम् अण-कृतवीर्यनृपापत्ये, तुसिया अव्वावाहा अग्गिचा चेव बोधव्वा / स्था०८ ठा०। परशुरामस्य मातृष्वसुःपुत्रे, आ० क० / आ० म० द्वि०1 आ० चू०। (स च यमदग्निमुनेः समाहरन् परशुरामेण मारितः इति कोह शब्दे ईशानस्याग्रमहिष्याञ्च / जी० 4 प्रति० / ती० ( भवान्तरचरित्रम उदाहरिष्यते ) अस्यैव पुत्रो नाम्रा सुभूमोऽष्टमश्चक्रवर्ती जातः / स०। ग्गमहिषीशब्दे उक्तम्) आ० चू०। आव०॥ कण्हरिसिपुं० (कृष्णर्षि) शङ्खावती नगरीजाते स्वनामख्याते तपस्विभेदे, कत्तय्व-त्रि० ( कर्त्तव्य ) कृ-आवश्यके, तव्य० कर्तुं योग्ये, “मासैरष्टभिरहा " एसा संखावई नाम नयरी महातवसिस्स सुगहियनामधिज्जस्स च, पूर्वेण वयसाऽऽयुषा / तत्कर्त्तव्यं मनुष्येण, यस्यान्ते सुखमेधते"। कण्हरिसिणो जम्मभूमि त्ति" तीर्थ०। आ० चू०१ अ०॥ कण्हवडिंसय-न० (कृष्णावतंसक) ईशानसत्कस्वनामख्याते विमानभेदे, कत्ता-त्रि० [क (र्ता ) तृ] कृ-तृ० कर्मणां कारके, कर्तृशब्दस्य ज्ञा०२० अ०। ऋदन्तत्वादृकारस्य च प्राकृतेऽभावात् नामावस्थारूपं विभक्तिरहितं कण्हसप्प-पुं० (कष्णसर्प) नित्य० कर्म० स० कृष्णवणे सर्पजातिभेदे, | दर्शयितुमशक्यं सत्यामेव विभक्तौ प्राकृतलक्षणप्रवृत्तेश्च एवं