SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कण्णाणयणीय 214 - अभिधानराजेन्द्रः - भाग 3 कण्णाणयणीय सालसालं पोसहपालं अइहाय महीनाहेण गुरूणं सह गमणाय पविट्ठा पोसहसालं भट्टारया संतोसिआ पीइदाणेण विउसा पहाणपुरिसाणं दुअरायाणो सिरीदीनारपमुहा महामल्लिका य उद्धरिआ दाणेणं वीणा ण होइ लोआ चालिआ / पुणन्नया पणमंति सयसाहस्सा विरुकं ठिआ सावयलोया मिलिआ य / मग्गसिरमासे पुटवदिसजयजत्तापत्थिएण अप्पणा सह नरिंदेण वीरदसणलालसा नयरलोआ संगया य कोऊ हलेणं करिआ ठाणे ठाणे वंदामो अणाइणा जिणधम्मप्पभावेण उद्धरिअं पगइजाणवय जणा तओ वि दिविंदेहिं भोगावलिहिं थुवंता सिरिमहुरातित्थं संतोसिआ दाणाईहिं दिअवराइणो निचं भूवालप्पसाइअभूरिभेरीवेणुवीणामहलमुइंगगडपडहजमल- पावसूर्ण संघावारे कडंति मन्नमाणेण महीनाहेण खोजे जहा संखमुग्गलाइ विउलवाइअरावाणं दिअंतराल विणिम्माचिंतावि- मलिकेण सद्धिं आगरा नगराओ परिपेसिआ रायहाणिं पइ प्पपग्गेहिं वेअज्झणीहिं थुणिजंता गंधदव्वेहिं सुहवाहिअग्ग सचपइन्ना गुरुणो महिऊग सिरिहस्थिणाउरजुत्ता फुरमाणं इजमाणमंगला पत्तातकालं सिरिसुर ताणसराइपोसहसालंकया समागया तिअट्ठाणे मुणिवइणो तओ मेलिग चउव्विहं संघ यबद्धा नयणमहूसवा संघपुरिसेहंचेइओ अभद्दवयसि अमइआ काऊग य पुत्तवाहिडसहिस्ससाहुवोहित्थस्स संघवइत्ततिलयं दिणे सयलसंधकारिअमहूसवसारं सिरिपजोसवणाकप्पो पत्ता पद्विआ आसुहत्तेसायरिआइपरिवाएसिरिहत्थिणाउररजंतगुरुणो य ठाणे ठाणे आगमणप्पभावणा लेहार जिआ सयलदेससंघा विहिहाणे विहिहाणे संघवइवोहित्थेणमहूसवा संपत्ता / मोइआ अणेगे रायवंदिबद्धा रायदिज्झसयसाहस्ससावया तिक्खभूमि कयं च वद्धावणयं ठाविआणि तित्थगुरूहिं इअरलोगा य करुणाए उम्मोइआ काराहिंतो दीना दाविआ य अहिणवकारियपइट्ठिआणि सिरिसंतिकुंथुअरजिणविंवाणि अंविआ पडिमा सचेइअट्ठाणेसु कयाय संघवच्छलाइमहूसवा अपइट्ठाणं पइट्ठा कयाय काराविआय अणेगअणेगरायवंदीबद्धा संघवणा संघेण य पूइआ वत्थभोअणतंबोलाईहिं रायदिज्झसयसहस्सामो जिणधम्मप्पभावणा एवं णिचं रायसभागमणपंडि अवाइअविंदविजयपुटवं पभावणाए वणीमगसत्था आगयमित्तेहिं जत्ताओ समागए महाराए पवट्टति ऊसवा चे ईवसहीसु संमाणेइ गुरुणो उत्तरोत्तरमाणवाणेण पयट्टमाणाए कमेणं वासारत्तचउमासीये वइताए अन्नया सिरिसव्वभोमो वजंति / पइदिसं सूरिसव्वभूमाणं पभावणा फगुणामासे दउलता वादाउ आगच्छंतीए मगदूमई सरोजसपडहा विहरंति निरुवसग्गं सव्वदेसेसु सेअंवरा य जहानामधिजाए निजजणणीए संमुहं पहिएण चउरंग दिअंवरा य रायाहिरायदिन्नफुरमाणहत्था खरतरगच्छालंकासमूहसत्तट्टेण सुरत्ताणेण अब्भुत्थाणपुरस्सरं चामिआ गुरुणो रगुरुप्पसायाओ सगसिन्नपरिभूए विदिसिचकेकयाई गुरुहिं फु अप्पणा समं वडथूणठाणे सिडिआ जणणी महाराएण दिन्नं रमाणगहणेण अकुतोभयाई सिरिसत्तुंजयगिरिनारफलवद्धिप्पसव्वेसिं महादाणं परिधाविआ सव्वे पहाणकवाइवत्थाई कमेण मुहतित्थाई उज्जोइआइब्वाइकिचे हिं सिरिपालित्तयमपत्तो महूसवमई रायहाणिसम्माणिआ गुरुणो कत्थ कप्पूराईहिं हलवाइसिद्धसेनदिवायरहरिभद्दसूरिहेमचंदसूरिप्पमुहा तओ चितसिअदुवालसीए रायजोगे महारायाणमापुच्छिी पुष्वपुरिसा किं बहुणा सूरी चकवट्टीणं गुणेहिं आवजिअस्स पातसाहिदत्तसाव्वाण छायाए कया नंदी तत्थ दिक्खिया पंच नरिंदस्स पयडाए व पयर्टति सयधम्मकज्जा भावइ अंति सीसा मालारोवणसम्मंतारोवणाई णि अधम्मकिच्चाई कयाणि पइपच्चूसं चे इअवसहीसु जमलसंखा किन्जंति धम्मएहिं निटिव चित्तं थिरं देवनंदनेन बंभवत्तेन आसाठसुद्धदसमीए वीरविहारे वजंतगहिरसुद्दलमयंगभुग्गलतालपिखणयसारअपइट्ठियाणि अणिहियवक्कारियाणि तेरसर्विवाणि महावित्थरेण महापूआओ वासिंति सिरिमहावीरपुरओ भविअलोअउग्गाहिज्जतत्थ विंवकारावरहिं बहूअं वित्तं विसेओ साहुमहरायतएण माणकप्पूरागरुपरिमलुग्गरो दिसिचक्कं संचरंति हिंदुअरज्जे इव अजयदेवेण त्ति / तहा अन्नया नरिंदेण दूरओ निच्चं समागमेण दूसमसुसमाए इव अणज्जरजे विदूसमाए जिणसासणप्पभावणाए गुरूणं कट्टति वितिऊण पदिन्ना सयमेव निअपासायमासे रायणसिद्धाए मुणिणो किं च लुटुंति गुरूणं पायपीठे किंकरा सोहंतभवणराई अमिणवसराई आइहा य वसिउं / तत्थ इव पंचदंसणिणो सपरिवारापमिच्छंतिपडिच्छगा इव गुरुवयणं सावयसंघा भट्टारयसरा इति कयं सेसयं नरिंदेणणामं कारिओ। सेवंति अ निरंतरं जाव सादसहिआ गुरुणं दंसणुसुग्गइह तत्थेव वीरविहारो पोसहसाला य पातसाहिणा तओ परलोअकजत्थिणो परतित्थिणो निटिवअब्भत्थणाओ गच्छति तेरससयनवासिअवरिसे आसाढकिण्ह सत्तमीए सुमहत्त निचं रायसभाए गुरुणा मोआवंति वितिवग्ग उप्पायति महीवइसमाइहनीयनट्टवाइअसंपदा य पयडिज्जमाणअमाण- जिणुत्ताणुसारजुत्तिजुत्तवयणे हिं निरंतरं रायमणे कोहलं महूसवसारं सयं नरिंदेण दाविजमाणमहादाणं गाइजमाणमंगलं महल्लवरियासुवारित्तणा पयट्टति पए पए पभावणं गंगोदय
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy