SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कण्णाणयणीय 213 - अभिधानराजेन्द्रः - भाग 3 कण्णाणयणीय यचित्तो जाओ महाराओ महाणरिंदो अवसरं नाऊण मग्गसिरसुद्धस्सरूवकहणत्थं पुर्व सा भगवाओ महावीरस्स पडिमादिमो य ताओ सुकमारगोट्टीओ काऊण एगच्छत्तवसुहाहिववयणा आणविया जुगलका वादकोसाओ मओ सूयगाण मल्लिकाणं खंधे काऊग सयलसभासमक्खं अप्पणे अग्गे आणाविय दणं च समप्पिया गुरूणं / तओ महूसवपभावणपुव्वं सुक्खासणडिया पवेसिया सयलसंघेणं मलिकताजनसराईए चेइया घाइया गुरुहि वासक्खेवो कओपूइज्जइ महापूयाइंतओ महारायस्स आएसेणं सिरिजिणदेवसूरिणो अप्पनरसेटिल्ली मंडवे ठावित्ता पठिया कमेण गुरुणो महरद्वमंडले दिण्णा रायाहिराएण सावयसंघसहियाणं गुरुणं च सहकारिरहतुरयगुलयिणी सुक्खासणाई सामग्गी अंतरालणगरे सुपभावणं ता पए संघेणं समाहिजमाणा अपुवतित्थाइंनमंता सूरिणो कमेण पत्ता देवमिरिनगरं संघेणं पवेसमहूसवो कओ संघपूया य जाव जाया पयहाणपुरे स | जीवंतसामि मुणिसुप्वयपडिमा संघवइजगसीहसाहणसल्लदेवप्पमुहसंयमसएहि जत्ता कया पच्छा टिल्लीए विजयकट्ठए जिणदेवसूरीहिं वि दिहो महाराओ दिण्णो सुरत्ताणसुराइत्तितीसे णाम ठवियं तत्थ चत्तारि सयाइं सावयकुलाइं निवासत्थं आइत्थाणि तत्थ काराविय पोसहसाला कलिकालचकवट्टिणा | बेइओवट्ठाविओ तत्थ सो चेव देसे सिरिमहावीरो तिकालं महरिहपूया पयारेहिं भगवंतं परतिस्थिवासे सेयंवरमत्ता य सावया दहणं महम्मदसाहिकयं सासणुन्नयं एवं पंचमकालं कलिं ति जणा 11 विवं पडिहयर्विवं, वीरजिणेसस्स धुयकिलेसस्स। आदवसूरिसमिणमणनयणाणं जयइ निचं कन्नाणयपुरसंठियदेवमहावीरपडिमकप्पो य। लिहिओ मुणीसरेणं, जिणसिंहमुजिंदसीसेणं // 3 // श्रीकन्यानयमहावीरेति नामा कल्पः। परिशेषवृत्तं तु / अइ विजातिलयमुणी, आएसा संघतिलयसूरीणं / परिसेसलद जंपइ, कंनाणयवीरकप्पस्स॥१॥ तहाहि महारिआ सिरिप्पहसूरिणो सिरिदउत्ता वादनयरे साहुणो सालसहजाव अचलकारिअचेइआणं तुरकेहिं कीरमाणं भंग फुरनाणदंसणपुध्वं निवारित्ता सिरिजिणसासणपभावणातिसयं कुणता पाडिच्छगाणं सिद्धंतवायणंदिता तवस्साणं अंगाणंगपविवागमतवाइंकारिता विणेयाणं अवरगच्छीयमुणीणं पियमाणवागरणकय्वनाडयालंकाई सत्थाई भणंता उन्भडवायभडवायाणं वादविदाणं अणप्पंदप्पमवहरंता जाव सं संवच्छरतिगमइक्कमंति। इओ असिरिजागिणिपुरे सिरिमहम्म- दसाहिसगाहिरात कहिं वि अवसरे पत्थुआए पडिअमुट्ठीए सत्थविआरसंसयमावन्नो सुमरेइ गुरूणं गुणे भणइ अ। जइ ते मट्टरया संपयं महासुहालंकरणं हुंता तो मज्झमणोगयसमत्थसंसयसयसल्लुद्धरणे हेलाए खमंता नूणं विहप्पइ तब्बुद्धिपराजिओ उ चेव भूमिमुज्झिअसुवण्णं गयणदेसमल्लीणो इत्थं गुरूणं भूवइकिञ्जमाणगुणविन्नाणावइअरे अवसरत्तू तक्कालं देउलतावादादागओ ताजलमलिको भूमिअलमिलिअमालवट्टो विश्नवेइ। महाराय ! संति ते तत्थ महप्पणो परं तन्नयरनीरमसहमाणा किसिअंगा गाढं वटुंति तओ संभरिअगुरुगुणपउभारेण भूमिनाहपासो चेव सीदो आइहो भो मल्लिक ! सिग्घं गंतूण दुवीरखाने लिहावेसु फुरमाणं फासेसु / तत्थ जहा तारिससमामग्गीएचेव भट्टारया पुण इच्छइंति। तओ तेण तहेव कए पेसिअंफुरमाणं कमेण पत्तं सिरिदउलतावाददीवाणे भणिअं च सविणयं नयरनायगेण सिरिकुतूहलखातेण भट्टारयाणं सिरिपालसिंहफुरमाणागमाणं चुलीपुरं पइत्थाणं वाइट्टाणं तओ दिणदसगभंतरे सन्नविऊण जिहसिअवारसीए रायजोगे संघसत्थिअपरिसाए अणुगम्ममाणा पत्थिआ महया वित्थरेणं गुरुणो करेण ठाणे महूसवसयाई पाउब्भावयंता वि समदूसमादप्पं दलंता सयलतरालजणवयजणनयणकेहल्लमुप्पायंता धम्मट्ठाणाई उद्धरता दूरओ उक्कं ठा वि संतुला समागच्छंत आयरिअवग्गेहिं वंदिजमाणा पत्ता रायभूमिमंडणं सिरिअल्लावपुरदुग्गंतउत्ततारिसए भावणाए गुरिसा सहिए हुमिलक्खुकयं विप्पडिवत्तं मुणिऊण ताणं चेव गुरूणं सीसुत्तमेहिं रायसभामंडणेहिं गुरुगुणालंकिअदेहेहि सिरिजिणदेवसूरीहिं विन्नत्तेण भुवइणा सम्मुहं पविट्ठाविएण सबहुमाणं फुरमाणेण मलिकप्पवप्पिअसयलसस्थिअवत्थुणो विसेसओ जिणसासणं पभावयंता छटुंमासं अच्छिअपत्थिजा अल्लावपुरओ पुणो विधरणीनाहेण सिरिसिरोहमज्झानयरे संमुह पेसिअ मसिणसिणद्धदेवदूसव्यायवत्थदसगेण अलंकरिआजाव हम्मीरवीररायहाणीपरिसरे देसे सुसंपत्ता / इओ चिरोवचिअभत्तिराएण आभिमुहमागएहिं दसणनिमित्तिओ विअमयकुडं ण्हाएहिं बंधनमप्पाणं मन्नमाणेहिं आयरिअजइसंघसावयविंदेहिं परिअरिआ भद्दविय सिअथ्वीआए जाया रायसभामंडला जुगप्पहाणुतक्खणं आणंदभरनिटभरेहिं नयरेहिं जेहिं अभुत्थाणमिवायरंतेण सिरिमहम्मदसाहपातसाहेण पुच्छिया कोमलगिराए कु सलपउत्तिं चिओ असे सिणेहं गुरुणं कारावि धरणिराएण धरिओ अहिअए अचंतादरपरेण गुरुहि पि तकालकविअअहिनवासीवयणदाणेन चमक्कारि नरेसरमाणसं पसिआयमहामदसारं वि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy