________________ कण्णाचोलय 212- अमिधानराजेन्द्रः - भाग 3 कण्णाणयणीय कण्णाचोलय-न०(कन्याचोलक ) जवनालके, नं०। कण्णाड-पुं० ( कर्णाट ) " रामनाथं समारभ्य, श्रीरङ्गातं किलेश्वरि ! कर्णाटदेश इत्युक्तो, राज्यसाम्राज्यदायकः / शक्तिसङ्ग उक्ते देशभेदे, वाच० / कल्पा कण्णाणयणीय-न० ( कन्यानयनीय ) चोलदेशप्रधाने नगरे, तत्र श्रीवीरप्रतिमा चिरपूजिताऽऽसीत् तद्वृत्तं चेत्थम्। पणमिय अमियगुणगणं, सुरगिरिवीरं जिणं महावीरं / कन्नाणयपुरष्टिय, तप्पडिमाकप्प किमपि वोच्छं // 1 // चोलदेसावयंसो कण्णाणयनयरे विक्रमपुरवत्यव्वपहू जिणवइसूरीचुलपिओ साहू माणदेवकाराविया वारहसयतित्तीसे विक्कमवरिसे आसाढसुद्धदसमी गुरुदिवसे सिरिजिणवइसूरिहिं अम्ह वि य पुवायरिएहिं पइट्ठिया धम्माण सीलसमुग्धायजाई रसोबलघडिया तेवीसपथ्वपरिमाणा नहमुत्तिलग्गणे विघंट व्व सदं कुणंति सिरिमहावीरपडिमा सुमिणाया से णअनकवालामिहाणपुटविधाउ विसेसेणं सन्निहिया पाडिहेरा सावयजणाणं संघेणं चिरं पूइया जाव वारहसयअमयाले विक्कमाइसंवच्छरे बाहुवीणकुलप्पईवे सिरिपुहविरायणरिंदे सुरत्ताणसहवदीने तं निहणंतीए रजप्पहाणेण परमसावएण सिटिरामदेवेण सावयं संघस्स लेहो पिहिओ जहा तुरकसंजायं सिरीमहावीरपडिमा पच्छन्ना धारेयवा तओ सावएहिं दाहिमकुलमंडणं कयं वासमंडविना मंकिए कयं वासच्छलिए विउलवाओलुयाज्झरे ठविया भाव तत्थट्ठिया जाव तेरस इक्कारसे विक्कमवरिसे संजाए अइदारुणे दुभिक्खे अणिटवहंतो जाजओनाम सुत्तहरो जीवियानिमित्तं सुभिक्खदेसंपइ सकुडुंबो चलिओ कन्नानयणीया उ पढमपयाणयं थोवं कायट्वं ति कलिऊण कयं वासत्थलेववत्तं रयणिं पुच्छो अद्धरत्ते देवयाए तस्स सुमिणं दिन्नं जहा इत्थ तुम जत्थ पुत्तोसि तस्स हिढे भगवओ महावीरस्स पडिमापत्तिए सुहत्थिए चिट्ठइ तुमए विदेसंतरंनगंतव्वं भविस्सइ इत्थेव ते निव्वाहोत्ति / तेण समं पडिबुद्धेण तं ठाणं पुत्ताईहिं खणावियं जाव दिट्ठा सा पडिमा तओ हट्टतुट्टेण नयरं गंतूण सावयसंघस्स निवेइयं / सावएहि महूसवपुरस्सरं परमेसरो पाविसि उण ठाविओ चेइयहरे पूइज्जइ तिकालं। अणेगवाविओ चेइयहरे पूइज्जइ / तिकालं अणेगवारं तुरकाउवद्दवामुक्को तस्स यसुत्तहारस्स सावरहि वित्तनिव्वाहो कारिओ पडिमाए परिगरो गवेसिओ वित्तेहिं नलद्धो कत्थ विघलपरिसरे चिट्ठइ।तस्थय पसत्थिसंवच्छराइं लिहिअसंभाविज्जइ अन्नया ण्हावणेणं स वुत्तो भयवओ सरीरे पसेडपसरंतो दिट्ठो लूहिज्जमाणो वि जाव न विरमिज्जइ ताव नायं सद्देहिं ज हा कोविओ वद्धवो अवस्सयं इत्थ होही जाव पभाए जद्धय रायपुत्ताणं धाडीसमागया णयरं सवओ विद्धत्थं एवं पायडपभावो सामी भावपूइओ जाव तेरसपंचासीए संवच्छरो तम्मि वरिसे आगएणं वियवंसजाएणं घोरपरिणामेणं सावया साहुणो य वंदीए काउ विडं विया सिरिपासनाहविंवं सेलमयमग्गं सा पुण सिरीमहावीरपडिमा अखंडिया चेव सगडमारोविया ठिल्लीपुरमाणे उण गलका वा दट्ठिय मुरत्ताणो किरिआगओ संतो जं आइसित्तं करिस्सामोत्ति ठिया पण्णरसमासे तुरुकवट्टीए जो वसमागओ कालकमेण देवगिरिनयराओ जोगिणिपुरं सिरिमहम्मदसुरत्ताणो अन्नया विहिणा जाणवयं विहरित्ता संपत्ता ठिल्लीसाहापुरे खरयरगच्छालंकारसिरिजिण सिंहसूरिपइट्ठिया सिरिजिणप्पहसूरिणो कमेण महारायसभाए पंडियगुच्छाए पच्छुयाए को नाम विसट्ठियरो पंडियउत्तरायएण पुट्ठो जोइसियधाराधरेण तेसिं गुणत्थइपारद्ध तओ महाराएणं तं चेव पेसिय सबहुमाणाविया पोससुद्धवियाए संझाए सूरिणा भट्ठिओतेण हिमहारायाहिराओ अचासन्ने उववे सिओ कुसलाइवत्तं पुच्छिय आवण्णिओ अहीणचक्कवो आसिव्वाओ विरिं अडत्तीए जाव एगते गोही कया तत्थेव रत्तिं वसित्ताए पुणो आहुया संतुटेण महाणरिंदेण गोसहस्सदविणजायं पहाणमुजाण वत्थसयं कं वलसयं अगुरुचंदणकप्पूराइगंधदवाई व दाउमाढत्ताणि तओ गुरुहिं साहूणं एयं न कप्पइत्ति संवोहिऊण महारायं पडिसिद्धे सव्वं वत्थं पुणो रायाहिरायस्स मा अप्पत्तियं होहित्ति / किंचि कंबलवत्था गुरुमाइहिं अंगीकयं रायाभिओगेणं तओ नाणादेसंतरागयं पंडिएहिं सइ वायगुट्टि कारवित्ता मयंगयहत्थिजुयलं आणाविउं एगम्मि गुरुणो अग्नम्मि य सिरिजिणदेवायरिए आरोवित्ता वजंतासुं अट्ठसुस्सरतारणियगयणभेरीतुं पूरिजमाणेसु जमलसंखेसु धुमंतेसु मुयंगमद्दलकंसालटोल्लाइसद्देसु पढ़तेसु भट्टपट्टेसु वा उवण्णसमेया चउव्विहं संघसंजत्ता य सूरिणो पोसहसालं पट्टविया सावरहिं पवेसमहूसवो विहिओ दिण्णाइ महादाणाई पुणो पातसाहिणा समप्पियसयलसेयंवरदसणउवद्दवरक्खणक्खमं पुरुसाणं पेसिया चउद्दिसिं गुरुहिं तस्स पडिच्छंदिया जाया सासणुन्नई। अन्नया मग्गिहिं सूरिहिं सिरिसत्तुंजयगिरनारफ लवद्धीपमुहतित्थाणं रक्खणत्थं फु रमाणं दिन्नं तक्खणं चेव सव्वभोमेणं पेसियंतं तित्थेसु मोइया गुरुवयणाणंतरे अणे गे वंदिणो रायाहिरायेण रविसोमवारदिने गुरुणो वाचाराउलं वरिसंते जलहरे भेट्टिओ मुरताणो कद्दमखरंटिया पाया गुरूणं लूहायिया माहाराएण मलिककापूरयासाओ पवरसिवयखंडे ण तओ आसीवाए दिण्णे वण्णाणा कव्वे य वक्खाणीए अईव चमक्कारि