________________ कण्ठ 211 - अभिधानराजेन्द्रः - भाग 3 कण्णगोभूमालिय 1 / 30 / इति ठपरत्वात्तद्वर्य: पञ्चमो णः / गले, एवमत्र मृष्टगण्डतजकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपदः प्राकृ अनुस्वारप्रकरणदर्शिताः काण्डादिशब्दा उदाहार्याः प्रा०। तत्वात्कर्मधारयः अङ्गदे च केयूरे बाह्राभभरणविशेषावित्यर्थः / कण्डरिया-स्त्री० (कन्दरिका) कन्दर गौरा० डीष स्वार्थे कः। प्राकृते " कुण्डलमष्टगण्डतलकर्णपीठेच धारयति यः स तथा। अथवा अङ्गदेच कन्दरिकामिन्दिपाले ण्डः ।।३।इति संयुक्तस्य ण्मः। कण्डरिआ कुण्डले च मृष्टगण्डतले कर्णपीठेच कर्णाभरणविशेषे भूते धारयति यः स गुहायाम्। तथा। स्था०६ ठा० औ०। कण्णा-पुं०(कर्ण) कर्ण्यत आकर्ण्यऽनेन कर्ण-करणे अच्-कीर्य्यन्ते शब्दा | कण्णपूर-पुं० (कर्णपूर ) कर्णं पूरयति कर्ण-पूर-अण-कर्णाभरण-विशेषे, वायुनाऽत्र कृनन् वा श्रोत्रशब्दज्ञानसाधने इन्द्रिये, वाचा उत्त०। श्रवणे, ज्ञा० 8 अ० / नीलोत्पले, शिरीपवृक्षे, अशोकवृक्षे च एतेषां पुष्पैः उपा० 2 अ01“कण्णजहमुप्पकत्तरे चेव विगयवीभच्छदं-सणिज्जा" | स्त्रीकर्णस्य भूषा भवतीति तेषां तथात्वम् वाच०। तदाधारे गोलके अस्य उपाङ्गेष्वन्तर्गतिः “उवंगा अंगुलिकण्वनासा य कण्णपूरण-पुं० (कर्णपूरक ) कर्णं पूरयति-कर्ण-पूर-ण्वुल / कदम्बआव० 1 अ० / “निम्मूलुल्लणकण्णोट्ठणासिया " प्रश्न० 1 द्वा०। वृक्षे, वाच०। स्वार्थेकन् पुष्पमये कर्णाभरणविशेषे, ज्ञा०८ अ०। सुवर्णालीवृक्ष, मेदि० त्रिकोणादिक्षेत्रे भुजकोटिसंयोजकरे एवाभेदे, वाच०। कण्णमणणिव्युइकर-त्रि० ( कर्णमनोनिवृतिकर ) 6 त० प्रतिश्रोतृप्रथमकोटिभागे, चं० प्र०२ पाहु० कुटिले कर्णोऽस्तियस्य प्राशस्त्येन कर्णमनसो सुखोत्पादके, जं०१ वक्ष० जी०। अर्श० अचलम्बकर्णे, अरित्रे च त्रि०वाच०। कृष्णवासुदेव-समये जाते कर्णमल-न०(कर्णमल) कर्णगूथादौ, नि०चू०३ उ०। श्लेष्मणि, तं०। अङ्गदेशराजधानीभूतचम्पेश्वरे, पुं० स च द्रौपदीस्वयम्बरे आहूतः " कण्णवेयणा-स्त्री० (कर्णवदना) कर्णयोः पीडारूपे रोगभेदे, विपा०१ तचंडगं चंपांणयरि तत्थ णं तुमंकण्णं अंगरायं" ज्ञा० 16 अ०। ती०। अ०। उपा०जी०। ज्ञा०। कण्णउल-पुं० ( कान्यकुब्ज ) देशभेदे, स च देशो गङ्गायमुनयोर्मध्ये कण्णवेहणग-न० ( कविधनक ) कर्णवेधोत्सवे, " कण्णवेहणगं अन्तर्वेधन्तर्गतः तद्देशप्रधाने नगरभेदे, “पुव्वं किर सिरिकन्नउज्जणयरे संवच्छपलेहणगं चूलोवणयणं रा०। भ01 जक्खो नाम महिड्डिसंपण्णो णेगमो हुत्था" ती०। कण्णस्-त्रि० (कन्यस् ) कन् अघ्न्यादिनिपातात् कन्यः कन्यत्वेन कण्णकुहर-पुं० (कर्णकुहर) श्रोत्रविले. प्रति०। काम्यत्वेनसीयते अवसीयते सोधार्थेक-कनिष्ठो सारसुन्दरी "रामस्य कग्णगइ-स्त्री० ( कर्णगति ) मेरुसंबन्धिन्यां दवरिकायाम्, / अथ केयं कन्यसो भ्राता” रामा० / स्त्रियां, वयोवाचित्वात् डीए / अधमे, / त्रि० कर्णगतिरुच्यते / आमेरोरेकस्मिन् प्रदेशे उपरि च तस्य समश्रेणि--- वाच०। “कण्णसत्ति कण्णसमज्झिमजेट्ठा" सूत्रत्वात्कनिष्ठलघुजघव्यवस्थिते मेरोरेव प्रदेशे या दवरिका प्रदीप्यतेसा कर्णगतिः। ज्यो०१० | न्यमिति यावत्। उत्त०५ अ०। (सूत्रत्वादिल्युक्त्या उत्त०। टीकाकृन्मते पाहु०। संस्कृतः कन्यस शब्दो नास्तीति भाति।) कण्णगा-स्त्री० (कन्यका) अज्ञाता कन्या अज्ञातार्थे कन् क्षिपकादि- कण्णसङ्गुली-स्त्री० ( कर्णशष्कुली ) कर्णस्य शष्कुलीव / कर्णगोलके त्वात् नेत्वम् “दशमे कन्यका प्रोता"। इति स्मृत्युक्तायां दशमवर्षायां तन्मध्याकाशेच वाचकाकर्णायत्याम, "उडमुहकण्णसकुली"ऊर्द्धमुखे स्त्रियाम, तस्या दशमवर्षादाक्रजोयुक्ततयाऽज्ञातत्वात्तथात्वम् कन्या कर्णशष्कुल्यौ कर्णायती ययोस्तौ तथा ज्ञा०८ अ०। स्वार्थ कन्। कन्याशब्दार्थे, वाच० "इयाणि जिंदाए दोहं कण्णगाणं कण्णसर-पुं०(कर्णशर) कर्णगामिनि शरे, द०९ अ०। वितिया" आव०४ अ०॥ कण्णसुह-त्रि० (कर्णसुख) कर्णसुखदायके, रा०ा औ०। कण्णजयसिंहदेव-पुं०(कर्णजयसिंहदेव) गुर्जरधरित्रीशासके चोलुक्क कण्णसोक्ख-त्रि० (कर्णसौख्य ) कर्णसौख्यहेतौ, द०६ अ०। वंशीये राजभेदे, स च विक्रमादित्यात्पश्चात् “अल्लावुद्दीनसुल्तानम्ले कण्णसोयवडिया-स्त्री० ( कर्णस्रोतःप्रतिज्ञा ) श्रवणप्रतिज्ञायाम्, च्छराजात् प्राग्यातः ती०! आकर्णनार्थम् इत्यर्थः / नि० चू०१६ उ० आचा०। कण्णदेव-पुं०(कर्णदव ) विक्रमसंवत्सरस्य त्रयोदशशेताद्वयात्परार्द्ध जाते आशावल्ल्याः पुत्रे सौराष्टदेशजे राजभेदे, यो हि हम्मीरयुवराजेन कण्णसोहण-न० ( कर्णशोधन ) कर्णयोर्मलनिःसारणसाधने उपकरसोमनाथार्थे नाशितः। ती०। णभेदे,“कण्णाणसोहणपुणकन्नाणमलेण संविएणंतुदुक्खेज जस्सकन्ना णसुणेज्जवसोतुगिण्हेज्जा" पं०भा० आचा०।“जे भिक्खूकण्णसोहणकण्णधा (हा)र-पुं०(कर्णधार) कर्णमस्त्रिं धारयतिधृ अण-उपस गस्स उत्तरकरणं सयमेव करेइ करतं वासा इज्जइ" नि० चू० 4 उ०। नाविके, नियमिके, ज्ञा०८ अ01 आव०। ज्ञा०" मइकन्न-धाराणं" कण्णा-स्त्री० (कन्या) कन्-यत्-अघ्न्या०नि० कन्यायाः कनीनचेति आ० म० द्वि०। निर्देशात् वयसि प्रथमे इति न डीष् वाच० / अपरिणीतायां स्त्रियाम्, कण्णपाउरण-पुं० ( कर्णप्रावरण ) अन्तरद्वीपभेदे, तद्वासिनि मनुष्ये च उपा० 1 अ० / कुमा-म, पञ्चा० 1 विव० / मेषादितः षष्ठे राशौ, अन्तरद्वीपशब्दे वर्णक उक्तः प्रज्ञा०१ पद० प्रव० स्था०। नं०। घृतकुमार्याम्, मेदि० / स्थूलैलायाम, वाराहीकन्दे, कर्क ट्यां च कण्णपा [लि (ली)] स्त्री० [कर्णपालि (ली)] त०६ कर्णपालके राजनि० “ग्मौ चेत्कन्या" इत्युक्तलक्षणे चतुरक्षरपादके छन्दोभेदे च। कर्णोशभेदे, (काणेरमाता ) तदवयवश्च मांसपेशीभेदेः वाच०। वाच०। काँपरितनभागभूषणविशेषे, औ०।। कण्णागोभूमालिय-न० (कन्यागोभूम्यलीक ) कन्या कुमारी गौश्च बहुला कण्णपीठ-न० ( कर्णपीठ ) कर्णाभरणविशेषे, प्रज्ञा०२ पद० जी०। / भूमिश्च भूरिति द्वन्द्वस्तासु विषयेऽलीकमनृतं कन्यागोभूम्यलीककुंडलमठ्ठांडयलकण्णपीठधारी " कर्णो एव पीठे आसने कुण्डला- मलीकशब्दे हस्वत्वश्रुतिः प्राकृतशैलीवशात् / स्थूलकमृषावादविर--- धारत्वात्कर्णपीठे, मृष्टपुष्टगण्डतले च कपोलतटे, कर्णपीठेच यकाभ्यां ते मणाख्यतृतीयाणुव्रतातिचारे, पञ्चा० 1 विव०।