________________ कण्णाणयणीय 215 - अभिधानराजेन्द्रः - भाग 3 कण्ह सच्छचित्ता धवलिं तिनि अजसचंदिमाए दिअंतरालाई उजीवंति। वयणामएहिं जीवलोग सदसणिणो परदसणिणो अवहंति सिरिडिअं गुरूणं आणं समग्गवावारेसु वक्खाणित्ति अणन्नसाहारणभंगीए सपरिसद्धं तं जुग्गप्पहाणा एआरिसा पमावणा एगरिसा पयर्ड चेव परिभाविद्यमाणा निचं पिवट्टमाणा कित्तियमित्ता अप्पमईहिं कहेउं सका केवलं जीवंतु वच्छरकोडीओ पभावयंतु सिरिजिणसासणं सुचिरं इमे सूरिवरा जिणप्पहसूरीहिं णं गुणलेसदुईए पभावणं गति परिसो से परिकहिला कन्नाणयवीरकप्पस्स | इति कन्यानयनीयश्रीमहावीर-कल्पः। कण्णाडमट्टदिवागर-पुं० (कर्णाटभट्टदिदाकर) दक्षिणापथप्रसिद्ध विद्वद्वरे, ती० ( स च दक्षिणापथादागच्छन् श्रीवृद्धवादिसूरिभिर्जितो व्रतं ग्राहितश्चेति कुडुंबेसरशब्दे वक्ष्यते) कण्णापिउत्त-न० ( कन्यापितृत्व ) कन्याजनकत्वे, " जातेति चिन्ता महतीति शोकः, कस्मै प्रदेयेति महान् विकल्पः / दत्ता सुखं स्थास्यति वा न वेति, कन्यापितृत्वं खलु नाम कष्टम् " ध०२०। कण्णालिय-न० ( कन्यालीक ) कन्या अपरिणीता स्त्री तदर्थमलीकं कन्यालीकम्, उपा०१०। कुमारीविषये असत्ये, प्रश्न०१अध० द्वा० 3 अ०॥ यथा द्वेषादिभिरविषकन्यां विषकन्यां विषकन्यामविषकन्यां वा सुशीलां वा दुःशीलां वा दुःशीलां सुशीलामित्यादि वदतो भवति ध०३ अधि० / आव० / तच स्थूलकमृषावादविरमणातिचारेषु, लोकेऽतिगर्हितत्वादुपात्तं तेन सर्वत्र मनुष्यजातिविषयमलीकमुपलक्षितम् उपा० 10 / कण्णावली-स्त्री० ( कर्णावली) कर्णः कुटादयस्तेषामावली संहतिर्यासां तास्त्था / कुटादिकर्णसङ्घाते, अणु० 3 वर्ग०1 कणिया-स्त्री० ( कर्णिका ) कर्ण-वुल अत इत्वम् / कर्णाभरणभेदे, करिशुण्डाग्रवर्तिन्यङ्गुलाकारे पदार्थे, क्रमुकादिवृत्तपरम्परायाम,(छटा) करमध्याङ्गुलौ, मेदि०। लेखन्याम, हारा० / अग्निमन्थवृक्षे, राजनि० / वाच० / वीजकोशे, भ०११श०२ उ० / उन्नतसमचित्रविन्दुकिन्याम्, प्रज्ञा० 2 पद / मध्यमण्डलिकायाम् नं० / शाल्यादिवीजस्य मुखमूले लोके या तुषमुखमित्युच्यते / स्था० 8 ठा० / कोणविभागे, स्था०८ ठा० / 0 / “अट्ठ कण्णिये" कर्णिकाः कोणाः अनु०॥ कणियार-पुं० ( कर्णिकार ) कर्णिभेदेन करोति कृ-अण्-उप-स० (गणियारी) वृक्षभेदे, आराग्वधवृक्षभेदे च / शोधनरूपमलभेदकत्वात् तयोस्तथात्वम् वाच० आव०। प्रज्ञा०। स्था०। गोशालस्य महलिपत्रस्य दिक्चरभेदे, भ०१४ श०१० उ०। कर्णिकारस्य पुष्प, न० ज्ञा०६ अ01 कण्णीरह-पुं०(कर्णीरथ) कर्णः सामीप्येनास्त्यस्य कर्णी स्कन्धः तेन: शोभा यस्य न समासान्तः कप्। स चासौ रथो स्थरूपं वाहनं कर्म०। स्कन्धवाह्ये याने, (पालकी) इत्यादौ, / शब्दचि० / अन्या व्युत्पत्तिर्दर्शिता यथा कर्णसाध्यक्रिया उपचारात् कर्णः / कर्णोऽस्यास्तीति इनि कर्णी चासौ रथश्च शब्दमात्रेण रथो न वस्तुतो रथः / यदा सामीप्यात् कर्णशब्देन स्कन्धो लक्ष्यते सोऽस्यास्ति वाहनत्वेन इनि | कर्णी चासौ रथश्च उभ-यत्र अन्येषामपीति दीर्घ इति / “कर्णीरथस्था रघुवीरपत्रीम् " रघु० / वाच० / " विदिण्णछत्तचामरवालवीयणिया कण्णीरहप्पयाया वि होत्था" कीरथः प्रवहणविशेषस्तेन प्रयातं गमनं यस्याः सा तथा। कीरथो हि ऋद्धिमतां, केषांचिदेव भवतीति सोऽपि तस्यास्तीत्यति-शयप्रतिपादनार्थोऽपि शब्दः ज्ञा०२ अ०। कण्ह-पुं० (कृष्ण ) कृष-नक् / सूक्ष्म अष्ण महणक्षणंण्हः 8 / 21 75 // इति संयुक्तस्य णकाराक्रान्तो हकारः। प्रा० / वर्णभेदे, कृष्णो वर्ण इति सामान्य तस्य च भ्रमराङ्गारकोकिलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद् भेदाः / कृष्णः कृष्णतरः कृष्णतम इत्यादि आचा०१ श्रु०१अ०२ उ०। कृष्णवर्णाजनवत् ज्ञा०२ अ० / कालवणे, तं० / कृष्णवति, “किण्ह इतीकारवद्रूपं बाहुल्येन उपलभ्यते इति तत्रैव वर्णकं वक्ष्यामि जी०३ प्रतिक अवसर्पिण्यां वसुदेवावेवक्यांजाते नवमवासुदेवे, स०। आव०। प्रव० / ( अस्य आजन्मकथा वसुदेवहिण्ड्यां प्रतिपादिता तत एवाऽवधा- पञ्चाङ्ग्यां तदनुप्रकरणेषु च किञ्चित्किञ्चिदुपलब्धं वृत्तं सन्दर्भवशादितस्ततः स्थापितम् / यथा कस्मिन् समये कस्य जिनस्यान्तरे जात इत्यन्तरशब्दे-अवरकाङ्गगमनमिति अच्छेर दोपदी शब्दयोः पितृनाभायुर्गत्यादिवासुदेवशब्दे नेमिजिनेन सह बलपरीक्षणादि नेमि शब्दे-सांग्रामिक्यादि भेरीप्राप्तिकथा भेरी शब्दे ) अग्रमहिष्यश्चाग्रमहिषीशब्दे नवरमिह! तेणं कालेणं तेणं समयेणं वारावती णाम णयरी होत्ति दुवालसजोयणायामा नवजोयणावित्थिण्णा वेसवणम-तिणिम्माया चामीकरपागारा णाणामणिपंचवण्णकविसीसरा मंडिता सुरमा अलकापुरीसंकासा पमुदितपकीलिया पचक्खं देवलोयमया पासादीया तीसे णं वारवतीए णयरीए बहिया उत्तरपुरच्छिमे दिसीमाए एत्थणं रखेए णामं पवते होत्था / वण्णओ तत्थ णं रवेए पवते णंदणवणे णामं उताणे होत्था / दण्णओ सुरप्पिए णामं जक्खायणे होत्था। पोरायणे सेणं एगेण वणसंड्रेण असोगवरपायवे तत्थ णं वारवतीए णयरीए कहे णामं वासुदेव राया परिवसइ महया रायवण्णओ से णं तत्थ सेमुद्दविजयपामोक्खाणं दसण्हदसाराणं बलदेवपामोक्खाणं पंचण्हमहावीराणं पज्जूणपामोक्खाणं अट्टहाणं कुमारकोडीणं संवमोक्खाणं सट्ठीए दुदंतसाहस्सीणं महासेणं पामोक्खाणं छप्पण्णाए बलवयसाहसीणं वीरसेणपामोक्खाणं एगवीसाए वीरसाहसेणं उग्गसेनपामोक्खाणं सोलसण्हराससाहसीणं रूपिणीपामोक्खाणं सोलसहं देवीसाहस्सीणं अणंगसेणं पामोक्खाणं अणेगाणं गणितासाहस्सीणं अणेसिं व बहूणं राईसर जाव सत्थवाहेण दारवतीए णयरीए अद्धभरहस्स य समंतस्स आहेवचं जाव विहरति। (गयसुकुमार शब्देऽपि वृत्तम्) आर्यकृष्णाचार्य , येन वोटिकमतप्रवर्तकः शिवभूतिर्दीक्षितः आ० क० / दिगम्बरमतोत्पत्तिमूलं सहस्रमल्लस्तस्य गुरुः किं नामेत्यत्र कृष्णाचार्य इति आवश्यकवृत्तौ तदधिकारे उक्तमस्ति ही० / “पुच्छं सिवभूई पि य, कोसि स दुनंत कण्हे य " कल्प० / श्रेणिक भार्यायाः कृष्णाया