________________ कणकणग 208 - अभिधानराजेन्द्रः - भाग 3 कणगप्पम कणकणग-पुं०(कणकणक ) अष्टाशीतिमहाग्रहाणां नवमे महाग्रहे, "दो | कणगगिरि-पुं०(कनकगिरि ) मेरौ, कनकप्रचुरे पर्वतान्तरे च / " कणकणगा" स्था०२ ठा०। कल्प०। चं० प्र० कणमगिरिसिहरसंसियाहिं " कनकगिरेमें रोरन्यस्य वा यच्छि-खरं कणकणारव-पुं०(कणकणाारव) कणकणेति शब्दे, आ० म०प्र०। तत्संसृतायास्तथा ताभिः, “जहा य कणयगिरियचूलिया सियाचत्तालीस कणकुंडग-न० (कणकुण्डक ) पुं० कणास्तण्डुलास्तेषां सम्मिश्रो वा जोअणुच्या कणगगिरिम्मि रमणिज्जे दीसत्ति" अं०१ चू०। कुएमकः तत्क्षोदेनोत्पन्नः कुक्कसः कणकुएडकः उत्त० 1 अ०।। कणगघंटिया-स्त्री० (कनकधएिटका ) स्वर्णमयलघुघण्टिकायाम् औ०। कणिकाभिर्मिश्रे कुकुसे, तण्डुलभक्ष्ये, तण्डुलभक्ष्यभृतभाजने, न० " कणगघडिय-त्रि० (कनकघटित) स्वर्णनिर्मिते, "कणगघडियसुत्तगसुबकणकुंडगचइत्ताणं विट्ठ भुंजइसूयरो” उत्त०१२ अ०) द्धकच्छं" कनकघटितसूत्रकेणसुष्ठु बद्धाकक्षोरुबन्धनं यस्य स तथा तम् कणग-पुं० (कणक) विन्दौ, शलाकायाम, औ०। वाणविशेषे, प्रश्न०१ / भ०७ श०८ उ०। अध० द्वा०१ अ०। “सत्तिकणगवामकरगहियं" प्रश्न०१ अध० द्वा०२ | कणगजाल-न० (कनकजाल ) कनकः पीतसुवर्णविशेषस्तन्मयं जालं अ० ज०। अष्टमे महाग्रहे,“दो कणगा" स्था०२ ठा०। कल्प0 1 चं० दामसमूहः रा०। सर्वात्मना हेममये लम्बमाने दामसमूहे, रा०। प्र०। “कणगपयरलंबमाणमुज्जासमुज्जलं" कल्प०। कणगज्झय-पुं०(कनकध्वज) हस्तिनागपुरस्यस्वनामख्यातेऽधी-श्वरे, कणग-न० (कनक ) कनी दीप्तौ। कृञादिवुन् / णो नः ||306 // येनाऽङ्गारमर्दकशिष्यजीवा दिवंगत्वा च्युता वसन्तपुरेश्वरपुत्राः स्थसुताः स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवतीति नस्य णः / प्रा० / स्वयम्बरे आहूताः पंचा०५ विव01 (विस्तरतः 'अंगारमद्दक' शब्दे देवकाञ्चने, आ० म० द्वि०। पीतसुवर्णे, भ०६ श० 33 उ०। औ०। उक्तम् ) तेतलिपुरनगराधिपतेः कनकरथस्यपद्मवतीनामभार्यया पुत्रत्वेन सुवर्णमात्रे, चं० प्र०१ पाहु० / नि०। औ०। ध०। सू० प्र० / कनकं परिकल्पिते तेतलिसुतनामामात्यभार्यायाः पोट्टिलायाः कुक्षिसम्भूते पुत्रे, घटिताघटितप्रकाराभ्यां द्विविधम् / कल्प० / धृतवरद्वीपाधिपतौ, पुं० आ० चू०।१ अ०। आ०म० द्वि०। ज्ञा०। दर्श०। तेतलिसुतशब्दे कथा। सू० प्र० 16 पाहु० / द्वा० / निपतति। कणगणाम-पुं० ( कनकनाभ ) वजसेनस्य राज्ञो मङ्गलावतीनाम रेखारहिते ज्योतिःपिण्डके, औ०। पलाशवृक्षे, नागकेशरे, धत्तूरे, भार्यायामुत्पन्ने बाह्यपरनामके पुत्रे, आ० चू०१ अ०। आ० म०प्र०। काञ्चनालवृक्ष, कालीयवृक्षे चम्पकवृक्षे च / पुं० मेदि०। कासमर्द्धवृक्षे च (उसभ शब्देललिताङ्गदेववक्तव्यतायामुक्तम्) पुं० राजनि०। लाक्षातरौ, शब्दभा०। पाश्चात्यम्लेच्छभेदे, कनकस्येदं कणगणिगल-न० [कनकनिग (ड)ल ] निगडाकारे सौवर्ण्यपादापरिमाणम् अण कानकम्। तत्परिमाणे निष्कादौ, त्रि० वाच०। कनकर-- भरणविशेषे, औ०। सच्छुरिते वस्त्रे, आचा०२ श्रु०५ अ०१ उ०। कणगणिज्जुत-त्रि०( कनकनियुक्त)कनकविच्छुरिते,जी०३ प्रति०। कणगकंत-न० (कनककान्त ) कनकस्येव कान्तं कान्तिर्येषां तानि कनककान्तानि / स्वर्णप्रभेषु वस्त्रेषु, आचा०२ श्रु०५ अ० 1 उ०। कणगत्तरत्ताभ-त्रि० (कनकत्वग्रक्ताभ) कनकत्वगिव रक्ता आभाः छव्यो समुद्रविशेषाधिपतौ च द्वी०। येषांतानि। उत्तप्तकनकवणेषु, “सोहम्मीसाणेसु देवा केरिसया-वण्णेण पता तं जहा गोयमा ! कणगत्तरत्ताभा" जी०४ प्रति०। कणककुसल-पुं० (कनककुशल) तपागच्छीयश्रीहीरविजयसूरिशिष्ये, अनेन सं० 1652 वर्षे (बडनगरे) भक्तामरस्त्रोत्रस्यटीकारचिता जै० कणगपट्ट-पुं०(कनकपट्ट) कृतकनकरसपट्टे, आचा०१ श्रु०५ अ०१ इतिहा० द्विपञ्चाशदधिकषोडशशततमे। उ01“कणगेण जस्स पट्टाकतातंकणगपट्ट। अहवा कणगपट्टात्मिका" कणगकूड-न० ( कनककूट ) महाविदेहवर्षस्थविद्युत्प्रभवक्षस्कार नि० चू०७ अ०। पर्वतस्यपद्यकूटनाम्नश्चतुर्थकूटस्य दक्षिणपश्चिमायां षष्ठस्य सौवस्तिक- कणगपयर-न० (कनकप्रतर ) सुवर्णपत्रे, कल्प०। कूटस्योत्तरतः पञ्चमे कूटे, यत्र वारिषेणादिकुमारीदेवता जं० 4 वक्ष०। कणगपुर-न० (कनकपुर ) स्वनामख्याते नगरे, “कणगपुरंणयरं से यासे स्था० / कनकं कनकमयं कूटं महत् शिखरं यस्य तत्तथा यउजाणे वीरभद्दो जक्खो पियचंदो राया" विपा०२ श्रु०६ अ०। स्वर्णमयशिखरयुते, जी०३ प्रति० / रा०। कणगपुलगणिघसपम्हगोर-पुं० (कनकपुलकनिकषपद्मगौर ) कनककणगके उ-पुं० ( कनककेतु ) अहिच्छत्रायाः स्वनामख्याते नृपतौ, स्य सुवर्णस्य पुलको लवस्तस्य यो निकषः कनकपट्टको रेखारूपस्तथा __“अहिच्छत्ताए णयरीए कणगकेऊनाम राया होत्था" ज्ञा० 14 अ०। पद्मग्रहणेन पद्मकेशराण्युच्यन्ते अवयवे समुदायोपचारात् कनकपुलककणगखइय-त्रि० (कणकखचित) सुवर्णमणिमते, औ० / कनकरस- निकषवत् पद्मवच्च यो गौरः स कनकपुलकनिषकपद्मगौरः / अथवा स्तवकाञ्चिते वस्त्रादौ च आचा०२ श्रु०५ अ०१ उ० / “कणकसुत्तेण कनकस्य यः पुलको द्रवत्वे सति विन्दुस्तस्य निकषो वर्णतः सदृशः फुल्लेण जस्स पाडिपातं कणगखचितं" नि० चू०७०। कनकपुलकनिकषः। तथा पद्मवत् पद्मकेशरवत्यो गौरः ततः पदद्वयस्य कणगखल-न० पुं० ( कनकखल ) स्वनामख्याते तापसाश्रमे, यत्र कर्मधारयः / रा०। जं०। वि० / वृद्धव्याख्या तु कनकस्य लोहादेर्यः चण्मकौशिकप्रबोधाय श्रीविरजिनो गतः / कल्प० / " ताहे सामी पुलकः सारो वर्णातिशयस्तत्प्रधानो यो निकषो रेखा तस्य यत्पक्ष्मबहुउत्तरचावालं वचइ तत्थ अंतरा कणखलं नाम आसमपदं" आ० म० लत्वं तद्द्यो गौरः स कनक निकषपक्ष्मगौरः / अतिशद्वि०! आ० चू०। “स्वाम्यपि श्वेतवीं गच्छन्नूचे गो पैरसावृजुः पन्थाः यितगौरवर्णविशिष्टपुरूष, ज्ञा० 1 अ०। किन्त्वत्र कनकखलाख्यस्तापसाश्रमः। कणगप्पम-पुं०(कनकप्रभ) धृतवरद्वीपदेवे, सू०प्र०१६ पाहु।