________________ कणगप्पम 206 - अमिधानराजेन्द्रः - भाग 3 कणगावली द्वी० / देवानन्दसूरिशिष्ये प्रद्युम्नसूरिगुरौ, अयं च विक्रमसंवत्सराद् द्वादशशताधिकनवतितमे वर्षे विद्यमान आसीत्। जै० इ०।। कणगफु ल्लिय न० ( कनकफुल्लित ) कनकस्तवकिते वस्त्रे, “कणगेण , जस्स फुल्लिताओ दिण्णाओ तं कणगफुल्लियं" नि० चू०७ उ०। कणगविण्णापग पुं० ( कनकविज्ञापक ) दशमेमहाग्रहे, “दो कणकवि ण्णापगा"स्था०२ठा०1 कणगफुसिय न० (कनकस्पृष्ट ) स्वर्णसंपृक्ते वस्त्रे, आचा०२ श्रु०५ अ० 9301 कणगफु सिया स्त्री० ( कणकफुसिया ) कणो लेशस्तन्मात्रकं पानीयं कणकं तस्य फुसिया फुसारम् / पानीयफुसारे, “कणगफु सियमितं पडिनिवडइनो से कप्पइ” कल्प०1 कणगमय त्रि०(कनकमय) कनकस्य विकारोमयट्,स्वर्णविकारे, वाच०। सौवर्णे, स्था०६ ठा०॥ क्षणगमंजरी स्त्री० ( कनकमञ्जरी) स्वनामख्यातायां चित्रकारसुतायाम, या मृत्वा कनकमाला खेचरी जाता उत्त०६अ०। कगणमाला स्त्री० ( कनकमाला ) वैताढ्यपर्वते, तोरणाभिधे पुरे दृढशक्तेः खेचरस्य पुत्र्याम, उत्त०६ अतिवृत्तं नग्ग (इ) शब्दे सिंहरथस्य राज्ञो महिषी स्वसंबन्धं कथयन्ती कनकमञ्जरीनाम्न्याश्चि करसुतायाः कनकमालाजन्मचरिते भणिष्यति ) मेघपुरनगरराजस्य मकरध्वजस्य देव्यां च ! दर्श०। (तचरितं दीपपूजादृष्टान्ते) कणगमूल न० (कनकमूल ) विल्वमूले, उत्त०२ अ०। कगगरह पुं०(कनकरथ) स्वनामख्याते तेतलिपुरनगरेश्वरे, आ० म० द्वि०। आ० चू० / ज्ञा०। (तेतलिसुत शब्दे कथा) विजयपुराधीश्वरे, स्था० 10 ठा०। ( यस्य वैद्यो धन्वन्तरिनाम जन्मान्तरे उदुम्बरदत्त आसीदित्युदुम्बरदत्त शब्दे उक्तम् ) यं महापद्मस्तीर्थकरो मुण्डयित्वा प्रव्राजयिष्यति तस्मिन् राजनि च स्था०७ ठा०। कणगरुयग त्रि० (कनकरुचक) काञ्चनकान्तौ, प्रश्न०१अध०। द्वा० 4 अ०। कणगलया स्त्री०(कनकलता)चरमस्यासुरेन्द्रस्य सोमलोकपाल-स्य द्वितीयाग्रमहिष्याम्, स्था० 4 ठा०। कणगसंताणय पुं० ( कनकसन्तानक ) एकादशे महाग्रहे, " दो कणगसंताणया" चं० प्र०२० पाहु०। स्था०। कल्प०। सू०प्र०।। कणगसमाणणाम पुं०(कनकसमानतामन्) कनकेन सह एकदेशेन समान नाम येषां ते कनकसमाननामनः / कण 1 कणक 2 कणकणक 3 कणवितानक 4 कणसन्तानका 5 ख्यमग्रहाहेषु, सू० प्र० 20 पाहु० / जं०1०प्र०! कणगसत्तरि स्त्री० (कनकसप्तरि) लौकिकश्रुतभेदे, अनु०। कणगसुंदरि स्त्री० (कनकसुन्दरी) मथुरायां जातायां सिंहराजमहिष्याम् " इत्थं संखराउ कलावई अ पंचमजम्मे देवसीहकणयसुंदरीनामाणो समणो वासया रजसिरि भुंजित्था" ती०। कणगा स्त्री० [कण (न) का ] चतुरिन्द्रियजीवविशेषे, जी०१ प्रति० / भीमस्य राक्षस्येन्द्रस्य तृतीयाग्रमहिष्याम्, भ०१०श०५ उ०। स्था०। कणमाव (लि) ली स्त्री० [कनकाव (लि) ली] कनकमयमणिकनिष्पन्ने भूषणविशेषे, प्रव० 271 द्वा० कल्पनया तदाकारेतपसिच। तत्स्वरूप च कनकमयमणिकमयोभूषणविशेषकल्पनया तदाकार / यत्तपस्तत्कनकावलीत्युच्यते / तत्स्थापना चैवं चतुर्थ षष्ठमष्टमं चोत्तरार्धेणास्थाप्य तेषामधोऽष्टावष्टमानि चत्वारि चत्वारि पक्तिद्वयेनाऽवस्थापनीयानि उभयतो रेखाचतुष्केण नवकोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि / ततस्तस्थाधोऽधश्चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि ततः कनकावलिमध्यभागकल्पनया चतुस्त्रिंशदष्टमानि तानिचोत्तरार्धेन द्वे त्रीणि चत्वारिपञ्च षट्पञ्च चत्वारि त्रीणि द्वे चेत्येव स्थाप्यानि / अथवाऽष्टाभिः षड्मिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान्विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापनीयानीति / तत उपर्युपरि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि ततः पूर्ववदष्टावष्टमानि / ततोऽष्टमं षष्ठं चतुर्थ चेति चतुर्थादीनि च क्रमेणैकोपवासादिरूपाणीति / अत्र चैकस्यां परिपाट्यां विकृतिभिः पारणकं द्वितीयस्यां निर्विकृतिकेन तृतीयायाम-लेपकृता चतुर्थ्यां वा चाम्लमिति। अत्र चैकैकस्यां परिपट्यामेकसंवत्सरो मासाः पञ्च दिनानि च द्वादश परिपाटी चतुष्टये तु संवत्सराः पञ्च मासा नव दिनानि चाष्टादशेति। औ०। इच्छामिणं अजो तुझेहिं अज्झणुण्णाया समाणी कणगावलिं तवोकम्म उवसंपज्जित्ता णं विहरत्ति / ते एवं जहा रयणावली तहा कणगावली वि नवरं तिसु हाणेसु अलमातिकरे जहा रयणावलीए छट्ठातीए एकाएपरिवाडीए एगे संवच्छरे पंच मासा वारस य अहोरत्ता चउण्हं पंच वरिसानव मासा अट्ठारसदिवसा से तहेव नव वासा परियातो यावणित्ता जाव सिद्धा। रयणावली कमेणं, कीरइ कणगावली तवो नवरं / का दुग्गतिगपए, दाडिमपुप्फेसु पयगे य। परिवाडिचउक्के वरिस पंचगदिणदुगूणमासतिगं। पढमपवुत्तो कलो, पारणयविही तवप्पणगे // 2 // कनकमयमणिकनिष्पन्नो भूषणविशेषः कनकावली तदाकारस्थापनया यत्तपस्तत्ककनवलीत्युच्यते / एतच ककनवलीतपो रत्नावलीतपःक्रमेणैव क्रियते।नवरं केवलंदाडिमपुष्पयोः पदके च त्रिकपदे त्रिकाणां स्थापना उपवासद्वयसूचकाः द्विकाः कर्तव्याः शेषं पुनः सर्वम पितथैवेति / अस्मिश्च तपसि काहलि कायास्तपो दिनानि द्वादशदाडिमपुष्पयोर्द्वात्रिंशत्सरिकायुगले द्वे शते द्विसप्तत्युत्तरे पदके षट्षष्टिः सर्वसंख्ययात्रीणि शतानि चतुरशीत्यधिकानि अष्टाशीतिश्च पारणकदिवसास्तत्प्रक्षेपाचत्वारि दिनशतानि द्वासप्तत्युत्तराणि सर्वपिण्डेषु वर्षमेकं यो मासाः द्वाविंशतिर्दिवसा अत्रापिपूर्ववच्चतुर्भिर्गुणने वर्षाणि पञ्च मासौ द्वौ दिनानि चाष्टाविंशतिरिति। अन्तकृद्दशादिषु तु कनकावल्या पदके दाडिमद्वये च द्विकस्थाने त्रिका उक्ताः / रत्नावल्यां च द्विका इति / तथा प्रथमतपसि लघुसिंह निष्क्रीडिते यः सर्वरस आहारादिकः पारणकविधिरूक्तः स एव तपःपञ्चकेऽपिलधुवृहत्सिह निष्क्रीडितमुक्तावलीरत्नावलीलक्षणे कर्तव्यः / एतच्च सर्व यथायथं भवतिमेवेति प्रव०२७१ द्वा०। ज्ञा० / आचा० / जी०। स्वनामख्याते द्वीपे समुद्रे च / तत्र द्वीपे कन