SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०७-अभिधानराजेन्द्रः - भाग 3 कणंगर कर्म० ज०। भ०। तद्वति, अमरः / स्त्रियां वा डीए / परुष, मत्सरिणि, कडेवरसंधाड-पुं०(कलेवरसंघाट ) मनुष्यशरीरयुग्मे, रा०। सुगन्धौ च त्रिका मेदि०।अप्रिये, त्रिका०।दुर्गन्धौ, शब्दमा०।वाच०। कड-धा० ( कृष ) विलेखने, आकर्षणे च / भ्वा० पर० सक-अनिट् / कहुअ-अव्य० ( कृत्वा ) शेषं शौरसेनीवत् 301 इत्यधिकृत्य " कृ 'कृषः कसाअड्डाञ्चाणञ्चाणञ्च्छादञ्छा ||6|| कृषेः गोड्डुः / इति शौरसैन्यां डडुअ आदेशः। विधायेत्यर्थे , प्रा०) कसाअडाञ्चाणञ्च्छादञ्छा८1५1८६इति कट्टादेशः। “कई काझ्या स्त्री०(कटुकी) कटु-स्वार्थे कन्गौरा० डीप। स्वार्थिकः कः। करिसइ" प्रा०। वल्लीविशेषे, कंगूलया कडुइया" प्रज्ञा०१पद०। कडिऊण-अव्य० (कृष्ट्वा) आकृष्य पठित्वेत्यर्थे, पं०१०। क/एल-म० ( कटुतैल) कटु-स्ने, तैले च "अनोठातैलस्य डेलः। कडिजमाण-त्रि०(कृष्यमाण) आकृष्यमाणे, “कड्डिजमाणणिरयतलं" 8 / 2 / 15 / इति तैलस्य डेल्ल इत्यादेशः “कटुएल्ल" सार्षपतैले." आकृष्यमाणनरक एवं तलं पातालम् प्रश्न० 1 अध० द्वा० 3 अ०। सुरहिजलेण कडुएल्लं" प्रा०। कडिय-त्रि० (कृष्ट ) आकर्षिते, “उक्कड्डियं" प्रश्न० १अध० द्वा० 1 अ० / कडुगप यब-पुं०(कटुक ) कटुस्वार्थे कन् वैशद्यच्छेदनकृतिरसविशेषे, / कर्षिते, उच्चारिते, “सुत्तम्मि कढियम्मि" व्य० 5 उ०। “एगे कडुए" स्था० 1 ठा० / यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो | कत्तु-अव्य०(कर्षित्वा ) कृष्ट्वा पठित्वेत्यर्थे,"कड्ढेतु नमोकारं" पठित्वा गृहीते नासिकां च स्रावयतिस कठुकः सुश्रु०॥ तद्वति, वाच०।मरिचादौ, | नमस्कारम् पं० व०। जं०३ वक्ष शुण्ठमरिचसदृशे कटुकरसपरिणते द्रव्ये, उत्त०३६ अ० | कडोकट्ठ-न० (कृष्टापकृष्ट ) कर्षापकर्षणे, उत्त० 16 अ०। प्रज्ञा० / आर्द्रकतीमनादौ, आचा०२ श्रु०१ अ० 1 उ०। ज्ञा०। बृ०! कठ-धा० (कथ) वाक्प्रबन्धे,थवाढ८।४।११६ / इत्यन्त्यस्य तं० / कटुकद्रव्ये इवानिष्ट, “असुभकडुयफरुसचंडफलविवागो" प्रश्न० ढः कढइ, कथयति प्रा०। 2 सं० द्वा०५ अ०। दारुणे, असुन्दरे, प्रश्न०१ अध० द्वा० 1 अ०। *थ-धा० निष्पाके, भ्वा० पर० सक० सेट् कथेरहः / / 116 / अनिष्टार्थे , प्रश्न०सं०द्वा०अ०। चित्तोद्वेगकारिण्याम् भाषायाम्, इति। अट्टदेशाभावे कढइ क्वथति क्वार्थ पचतीत्यर्थः / प्रा०। आचा० 2 श्रु० 4 अ० 1 उ० / तादृश्यां वेदनायां च / वा हि कढिण-त्रि०(कठिन) कठ-इनन् क्रूरे, निष्ठुरे, कठोरे, स्तब्धे च मेदि०। पित्तप्रकोपपरिकलितया रोहिण्यादिकटुप्रख्यमिवो पभुज्यमानमतिश स्थाल्याम, स्त्री० हारा० न०। गुडस्य शर्करायाम, विश्वः / वाच०। येनाप्रीतिजनिकेति भावः / स्त्री० 1 रा०। पटोले, पुं० राजनि० / कर्कशोदये कर्मणि, औ०। “कढिणकम्मपत्थरतरंगरिंगतं" कठिनानि सुगन्धितृणे, शब्दर० / कुटजवृक्षे, अर्कवृक्षे राजसर्षपे च पुं० हारा० / कर्कशानि दुर्भधानीत्यर्थः / कर्माणि च ज्ञानावरणादीनि क्रिया वा ये शुण्ठीपिप्पलीमरिचरूपे, त्रिकटुके, न० मेदि० / वाच० / दण्ड प्रस्तराः पाषाणास्तैः कृत्वा तरङ्गरगतीचिभिश्चलन् प्रश्न०१अध० द्वा० परिच्छेदकारिणि, पुं० "दो सावण्यस्य गोट्ठियस्स डंडपरिच्छेयकारी 3 अ०। तस्य भावः त्वकठिनत्वम् / कठिनभावे, न० तल कठिनता कडुगो भण्ण्इ "नि० चू०५ उ०! तद्भावे, स्त्री०प्यत्र काठिन्यं तद्भावे,न० काठिन्यञ्च द्रव्यस्य आरम्भसंकडुग (य) तुंबी-स्वी० ( कठुकतुम्बी ) कडुई तुंबी इति प्रसिद्धायां योगविशेषात् स्पर्शविशेषः शब्दादेस्तुदुर्बोधत्वम्। स्वनामख्याते महषौं, * कटुरसपरिणतायां तुम्ब्याम्, प्रज्ञा० 17 पद०। पुं०"कोसंवीपुरीए उप्पासो जियसन्तुनिवसचिवकासपुत्तो जसा कुच्छिकडुगदुक्ख-न० (कटुकदुःख) दारूणदुःखे, प्रश्न०१अध० द्वा०१अ01 संभूओ कढिणो महरिसी" ती०।वंशकटादौ, न० आचा०२ श्रु०२ अ० कडुग (य) फलदंसग-त्रि० (कटुक्रफलादर्शक) असुन्दरफलादर्शक, 3 उ० / शरस्तम्बे, बृ०१ उ०। प्रश्न०१अध० द्वा०१०। कविणग-न० ( कठिनक) जलाशयजे तृणविशेषे, पर्णे, प्रश्न०२ सं० द्वा० 6 अ० कडुग (1) फलविवाग-त्रि० (कटुकफलविपाक ) विपाकः पाकोऽपि स्यादतो विशिष्यते फलरूपो विपाकः / कटुकः फलविपाको येषान्ते कठिणहियय-पुं०स्त्री० (कठिनहृदय) धृतवलिष्ठे, व्य०५ उ०। तथा विपाकावस्थायां कटुकेषु कामभोगेषु, भ०६ श०३३ उ०। कण-पुं०(कण) कण--निमीलने अञ्। शाल्यादेःकणिकायाम, आचा० 2 श्रु०१ अ०८ उ०।तण्डुले, उत्त०१० अ०ाम्लेच्छभेदे, साधारणकहुगोसहाइजोग-पुं०( कटुकौषधादियोग) नागराद्यौषधसम्बन्धे, शरीरबादरवनस्पतिभेदे, प्रज्ञा० 1 पद०। सप्तमे महाग्रहे च पुं० "दो आदिशब्दारक्षारशिरावेधादिग्रहः। पंचा०६ विव०। कणा" स्था०२ ठा०। चं० प्र०। कल्प०। कडुच्छुय-म० (कटुच्छुक) परिवेषणाद्यर्थे भाजनविशेषे, भ०५ २०७उ०। कणइकेउ-पुं०(कनकिकेतु) तेतलिपुराधीश्वरे, “जंबूदीवे दीवे भारहे कडुणाम-न० ( कटुनामन् ) रसनामकर्मभेदे, यदुदयाजन्तुशरीरं वासे तेयलिपुरं नाम णयरं कणइ केऊणाम राया" दर्श०। मरिचादिवत् कटु भवति तत्कटुनाम कर्म०) कणइपुर-न० ( कनकिपुर ) जनकमहाराजभ्रातुः कनकस्य निवासकडेयराइगय-त्रि०(कृतेतरादिगत) कृताकृतादिविषये, इदं मयाकृत- स्थाने, " जणयमहारायस्य भाउणो कणयस्य निवासट्ठाणं कणइ पुरं मितरदकृतमादिशब्दादिदं मयोच्चरितमिदमनुचरितमेतद्गत एतदगत वट्टइ" ती०। एतद्विषयः न हि मनोविभ्रमे कृतेतरादिसंस्कारो भवति। षो० 14 विव०। कणइर-त्रि० ( कणाविल ) कणाकीर्णे, कणइरअकुडिलवुग्गयकडेवर-न० (कलेवर) मनुष्यशरीरे, रा०"ताहे पुव्वाणिणियगे कडेवरे __ जुत्तंगणासं" जी०३ प्रति०। पप्फोडियं ते सव्वे पडिया"आ० म०प्र०ाटुक कटुक। कणंगर-पुं० (कनङ्गर) जलगते वोहिस्थनिश्चलीकरणपाषाणे, विपा०१ कडेवरचिय-पुं० (कलेवरचित) कलेवरतया चितेपुरले. भ०१श०६ उ01 | श्रु०६अ०1
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy