SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ कडवाइ 206 - अभिधानराजेन्द्रः - भाग 3 कडु रारादष्टगुणैश्वर्यसिद्धिर्भवति। तद्यथा। अणिमा लधिमा गरिमा प्राका- हृदयस्योभयतो वक्षः पञ्जरादधस्ताच्छिथिलकुक्षेस्तूपरिष्टात्परस्पभ्यमीशित्वं वशित्वं प्रतिघातित्वं यत्र कामावसायित्वमिति / / 14 // रासम्मिलितास्तिष्ठन्त्ययञ्चकटाह इत्युच्यते प्रज्ञा०१पद। तदेवमिहेवास्मदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाऽ कडि (डी)-स्त्री० (कटि (टी))कट--इन् वाडीप। शरीरस्य मध्यभागे, शेषद्वन्द्वोपरमलक्षणा भवतीति दर्शयितुमाह कटिरिव कटिः वृक्षादेमध्यभागे च। “धणकडितडच्छायं" सिद्धा य ते अरोगा य, इह मेगेसिमाहियं / जं० 1 वक्ष० / रा० / " अमिलाणचामरदंड परिमंभियकडीणं " औ० / सिद्धिमेव पुरो काउं, सासए गढिआ नरा // 15 // श्रोणी, तं०। डीबन्तः पिप्पल्याम्, स्त्री० मेदि०। वाच०। ( 'सिद्धा य ते' इत्यादि ) ये ह्यस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति | कडिअ-त्रि० ( कटित ) कटः संजातोऽस्येति कटितः। कटान्तरेणोतेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन | पर्यावृते, जं०१वक्ष०। काष्ठादिभिः कुड्यादौ संस्कृते, आचा०२ श्रु० शरीरत्यागं कृत्वा सिद्धाश्चाशेषद्वन्द्वरहिता अरोगा भवन्ति। अरोगग्रहणं २अ०१उ०1 चोपलक्षणम् अनेकशरीरमानसद्वन्दैन स्पृशन्ति शरीरमनसोरभावादि कडिअकड-पुं० ( कटितकट) क० स० कटान्तरेणोपर्यावृते कटे, " त्येवमिहास्मिल्लोके सिद्धिविचारे या एकेषां शैषादीनामिदमाख्यात घणकमिअकडच्छायं" जं०१ वक्षः। भाषितम्। ते च शैवादयःसिद्धिमेव पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य स्थकीये कडितम-न० ( कटितट) कटिस्तटमिव कटितटम्। मध्यभागे, रा०।०। आशये स्वदर्शनाभ्युपगमे ग्रन्थिताः संबद्धा अध्युपपन्नास्तदनुकूलायुक्ती: प्रतिपादयन्ति / नराइव नराः प्राकृतपुरूषाः शास्त्रावबोधविकलाः कमितडजायण-न०(कटितटयातन) श्रोणिभागपीडने, तं०। स्वाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्त्येवं तेऽपि पण्डितमन्याः कमिबंधण-न० (कटिबन्धन ) कटिप्रदेशे वस्त्रादिना बन्धनरूपे बन्ध-- परमार्थमजनानाः स्वग्रहप्रसाधिका युक्तिमुद्धापयन्तीति। तथा चोक्तम् / नभेदे, " सामाइअपुव्वमिच्छामि हाओ काउस्सग्गमिव्वाइं / सुत्तं " आग्रही वत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा / पक्षपात- भणियपलंबिअ, भुअकुप्परधरिअंपरिहणओ"|१इति बृहत्प, रहितस्य युक्तिर्यत्र तत्र मतिरेति निवेशम् / / 15 // तिक्रमणहेमगर्भगाथामाश्रित्य केचन मतिनः प्रश्नयन्ति / यत् श्रीमन्तः सांप्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाधित्सयाह कटिदवरकबन्धनं कुर्वन्ति तत्कुत्रशास्त्रे प्रोक्तमस्तीति प्रश्ने आवश्यकअसंवुडा अणादीयं, ममिहिंति पुणो पुणो। वृत्तिधर्मरत्नप्रकरणवृत्त्यादौ श्रीआर्यरक्षिसूरिभिः स्वपितुः कटिदवरको बन्धित इति प्रोक्तमस्ति तेन तदाचरणया सांप्रतमपि बध्यत इति कप्पकालमुवनंति, ठाणा आसुरकिदिवसिया त्तिवेमि।।१६।। वृद्धावादः श्येन प्र०३ उ०२३६ प्र०॥ (असंवुमा इत्यादि) ते हि पाखण्डिका मोक्षाभिसन्धिनः समुत्थिता कडिपट्टय-पुं०(कटिपट्टक ) धौतिकवस्त्रे,“मा वंदह अंते वंदिहिंति मम अपि असंवृता इन्द्रियनोइन्द्रियैरसंयता इहाप्यस्माकं लाभ इन्द्रियानु नमुयइ कडिपट्टयं" आ० म० द्वि०। “कडिपट्टए य छिहली" कटीपट्टकं रोधेन सर्वविषयोपभोगादमुत्र मुक्त्यवाप्तेः। तदेवं मुग्धजनं प्रतारयन्तो स परिधाय छिहली शिखा तस्य कर्तव्या बृ०४ उ०। ऽनादिसंसारकान्तारं भ्रमिष्यन्ति पर्यटिष्यन्ति स्वदुश्चरितोपात्तकर्म-- पाशाः पाशावशापिताः पौनःपुन्येन नारकादियातनास्थानेषूत्पद्यन्ते। कडिपत्त-न०(कटिपत्र ) कटी एव पत्रं प्रतलत्वनोवयवद्वयरूपतया च तथा हि नेन्द्रियैरनियमितैरशेषद्वन्द्वप्रच्युतिलक्षणा सिद्धिरवाप्यते / सर्गादिवृक्षदलम् / कटिपत्रम् / कृशकटीभागे,“धण्णस्स कडिपट्टस्स याष्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिरभिधीयते सापि मुग्धजन इमेयारूवे वण्णा" अणु०३ वर्ग०। प्रतारणाय दम्भकल्पैवेति / यापि च तेषां बालतपोऽनुष्ठानादिना कडिबंधण-न० ( कटिबन्धन) चोलपट्टके, “से कप्पइ कडिबन्धणं स्वर्गावाप्तिः साप्येवं प्रायो भवतीति दर्शयति / कल्पकालं प्रभूतकाल- धारित्तए" कटिबन्धनं चोलपट्टकम् कर्तुम् सच विस्तरेण चतुरङ्गुलाधिको मुत्पद्यन्ते संभवन्ति। असुरा असुरस्थानोत्पन्ना नागकुमारादयस्तत्रापि दैर्येण कटीप्रमाण इति आचा०१ श्रु०८ अ०७ उ०। नप्रधानाः किं तर्हिकिल्विषिका अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः कडिमिल-पुं०(कटिभ) शरीरैकदेशभाविनि कुष्ठभेदे, बृ०३ उ०1 स्वल्पायुःसामर्थ्याधुपेताश्च भवन्तीति सूत्र०१ श्रु०१ अ०४ उ०।। कडिल्ल-पुं० ( कटिल्ल ) कट् वा इल्ल / कारवंल्ले, ततः स्वार्थे कन् तत्रैव कडसलागा-स्त्री० ( कटशलाका ) कटमयशलाकायाम, "कन्नेसु अमरः / वाच०।महागहने, व्य०२उ०/उपकरणभेदे, नानाविधोपकरण बद्धमाणस्स, तेण बूढा कटसलागा" आ० चू०१ अ०। आ० म० द्वि०। ताम्रकलशकटिल्लादिजातितः दश०६अ।विशे० उद्गमोत्पादनारूपे, वंशशलाकायाम, विपा०१ श्रु०६ अ०। ज्ञानादिरूपे, बृ०४ उ०। कडहू-पुं०(कडहू ) वृक्षविशेषे,“कडहूवागादीहिं" बृ०१ उ०। कडिल्लदेस-पुं०(कटिल्लदेश) महागहनप्रदेशे, ध्य०२ उ०। कडाइ-पुं० ( कृतादि ) कृतयोगिनि, “पडिसेविउ कडाई होइ समत्थो कडिसुत्त-न० ( कटित्रसूत्र ) कट्याभरणे, " कडिसुत्तसुकयसोहे " पसत्थेसु कडाई नामकृतयोगी तिक्खुत्तो कओजोगो अलाभे पणगहाणी कटिसूत्रेण कट्याभरणेन सुष्टु कृता शोभा यस्य स तथा। जं०३ वक्ष० / तो गेण्हति"नि० चू०१उ०। परिकर्मितेषु, कल्प०। तं०। ज्ञा०। औ०। कटिधार्ये कापसरचिते धातुमये वा सूत्रे, वाच०। कडाह-पुं०(कटाह) कटमाहन्ति कट-आ हन्ड-पिठरविशेषे, पिं०। / कडु-न० ( कटु) पुं० कटति सदाचारमावृणोति रसनामावृणोति लोहमयभाजनविशेषे, उपा०३ अ० / जायमानशृङ्गाग्रमहिषशिशौ, वर्ष ति स्रावयति नासादितो जलम् कट-उन् / अकायें, मेदि०। नरकभेदे, हारा०ा खपर, शब्द०1 सूर्ये , स्तूपे, कच्छेच इति अमरः। दूषणे,विश्व०। वाच० / गलामयादिप्रशमने मरिचनागराकेचित् वाच०। षट्पांशुलिकात्मके देहावयवे, “छप्पंसुलिए कडाहे" | द्याश्रिते रसविशेषे, यदवादि “कटुर्गलामयं शोफं, हन्ति युक्त्योपपृष्ठिवंशे शेषषट्सन्धिभ्यः षट्पांशुलिका निर्गत्य पार्श्वद्वयमावृत्य सेचितः। दीपनः पाचको रुच्यो, वृङ् हणोऽर्तिक फाऽपहः /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy