SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ कडंगर 203 - अभिधानराजेन्द्रः - भाग 3 कडपूयणा निवेशयति गृ-अच्--नि० मुम् वुसे, मुद्गादेःफलशून्यनाडिकाकाष्ठे, | कडजुम्मकडजुम्म-पुं० (कुतयुग्मकृतयुग्म) न० कृतयुग्मश्चासौकृतयुग्मश्च अमरः / वाच०स्था०। महायुग्मराशिभेदे, यो राशिश्चतुष्कापहारेणापह्रियमाणश्चतुःपर्य्यवसितो कडव-पुं० (कटम्ब) कट-धातूनामनेकार्थत्वाद्वादने, अम्बच् वा वित्रे, भवत्यपहारसमया अपि चतुष्कापहारेण चतुःपर्य्यवसिताएवासौ राशिः वाच०। स च द्वादशतूर्यनिर्घोषाणां चतुर्थः / आ० म०प्र०। औ०। कृतयुग्मकृतयुग्म इत्यभिधीयते / अपहियमाणद्रव्यापेक्षया तत्समया*कडम्ब-शाकनाडिकायाम्, कोणे, प्रान्तभागे च वाच०! पेक्षया चेति द्विधा कृतयुग्मत्वात् भ०३४ श०१ उ०। कडक्ख-पुं०(कटाक्ष ) कटंगण्डमक्षति व्यप्नोति अच् अपांगदृष्टी, अमरः कडजुम्मकलिओय-पुं०(कृतयुग्मकल्योज)क० स० महायुग्मराशिभेदे, वाच०। “सकडक्खदिट्ठीओ" सकटाक्षाः सापागा दृष्टयश्चाव-लोकितानि यो राशिः प्रतिसमयं चतुष्केणापहियमाण एकपर्यवसानो भवति ज्ञा०६ अ०। अर्द्धवीक्षणे च नं०।। तत्समयाश्चतुःपर्य्यवसिता एवासावपहियमाणापेक्षया कलिः। अपहा रसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मकल्योजः / यथा जघन्यतः कड़ग-पुं० ( कटक ) न० कलाचिकाभरणे, प्रज्ञा० 2 पद / रा०1" सप्तदश तत्र हिचतुष्कापहारेणैकोऽवशिष्यते तत्समयाश्चत्वार एवेति भ० पयलियरकडगतुडियके उरमउडकुंडले" रा०। भ० / प्रकोष्ठकाभर 34 श०१उ०। णविशेषे,ख०। कङ्कणे, औ०। कङ्कणविशेषे, उपा०२ अ०। हस्ताभर कडजुम्मतेओग-पुं० (कृतयुग्मत्र्योज) क० स०। महायुग्मराशिभेदे, यो णविशेषे, “वरकडगतुमियथंभियभूए" औ०।अद्रिनितम्बे “विसमगिरिक राशिः प्रतिसमयं चतुष्कापहारेणापह्रियमाण स्त्रिपर्यवसानो भवति ङगकोलंबसणिविट्ठा" ज्ञा० 18 अ०।“पव्वयकडगायमुचंते" प्रश्न अध० तत्समयाश्चतुःपर्यवसिता एवासौ अपह्रियमाणापेक्षया त्र्योजः। अपहा१ द्वा० 3 अ० / गण्डशैले, ज्ञा० 4 अ०। स्कन्धावारे, वृ० 2 उ०1" रसमयापेक्षयातु कृतयुग्म एवेति कृतयुग्मत्र्योज इत्युच्यते। यथा जघन्यत कडगवद्धेवि विसे अप्पफलेसिया" पं० सू०५ सू० / चक्रे, अमरः / एकोनविंशतिस्तत्र हिचतुष्कापहारेण त्रयोऽवशिष्यन्तेतत्समयाश्चत्वार हस्तिदण्डमण्डले सामुद्रलवणे, राजधान्यां च मेदि० / नगाम्, शब्द एवेति भ०३४ श०१ उ०। 20 / वाच०। कटस्वार्थे ककटशब्दार्थे, “पंसुलकडयाणं" अणु०। कडजुम्मदावरजुम्म-पुं०(कृतयुग्मद्वापरयुग्म) क० स०। महायुग्मराकडगघर-न० (कटकगृह ) वंशदलनिर्मापितकटात्मके गृहे०, व्य०।। शिभेदे, यो हि राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणो द्विपर्याव-- 4 उ०। सानो भवति तत्समयाश्चतुःपर्य्यवसिता एवेति। असौ अपहियमाणापेक्षया कडगमई-स्त्री० ( कटकमयी ) कटो वंशकटादिस्तन्निष्पन्ना कटकमयी द्वापरयुग्मः। अपहारसमयापेक्षया तुकृतयुग्म एवेति कृतयुग्मद्वापर-युग्मः / वंशकटकादिमये चिलिमिलिकाभेदे, नि० चू०१ उ०। यथा जघन्यतोऽष्टादश तत्र हिचतुष्कापहारेण द्वाववशिष्येते तत्समयाकडगमद्दण-न०(कटकमर्दन ) सैन्येन किलिजेन वा आक्रम्य मर्दने, श्चत्वार एवेति / भ०३४ श०१ उ०। ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधे च / प्रश्न० अध०१ द्वा० कडजुम्मपएसोगाढ-त्रि०(कृतयुग्मप्रदेशावगाढ) विंशतिप्रदेशावगाढे, 1 अ०। विंशतेश्चतुष्कापहारे चतुःपर्य्यवसितत्वात्। “परिमंडले णं भंते ! संठाणे कडग्गिदद्धय-त्रि० ( कटाग्निदग्धक ) कटान्तर्वेष्टयित्वाऽग्निना दह्यमाने, किं कडजुम्मपएसोगाढे" भ०२५ श०३ उ०। दशा०६अ। कड[य] जोग-पुं० (कृतयोग) कृतसाधुव्यापारे, पं० व०१ द्वा। “तवे कडच्छेज-न० (कटच्छेद्य) कटवत्क्रमाच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा। य कयजोगा" तपसि कृतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा एकोनसप्ततितमे कलाभेदे, इदञ्च न्यूनपटोद्वेष्टानादौ भोजनक्रियादौ व्य०१ उ०। चोपयोगीतिजं०२ वक्ष०। ज्ञा०। “कडच्छेएण भोत्तव्वं कडगच्छेदो नाम कडजोगि (ण)-त्रि० (कृतयोगिन् ) सूत्रोपदेशेन मोक्षाविरोधीकृतो जो एगा उपासा उसमुद्दिसइ" पं०व०२ द्वा०। न्यस्तो योगो मनोवाकायव्यापारात्मकः स कृतयोगः स येषामस्ति ते कडजुग-न० (कृतयुग) अष्टाविंशत्यधिकसप्तदशलक्षपरिमिते कालभेदे, कृतयोगिनः / आगमसमन्तमोक्षौपयिकयोगयुक्तेषु, व्य०३ उ० / लोके कृतयुगादीनि एवमुच्यन्ते " द्वात्रिशच्च सहस्त्राणि, कलौ चतुर्थादितपसि कृतयोगे, “कडजोगी णाम चउत्थादितवे कतजोगो" लक्षचतुष्टयम् / वर्षाणां द्वापरादौ स्यादेत द्वित्रिचतुर्गुणम्" स्था० 4 ठा० नि० चू०१उ०।गीतार्थ, कृतयोगी गीतार्थः स कर्तेवयोगीतिच भण्यते। 3 उ० बृ०१ उ०। कृतक्रिये, “जोगो किरिया सा कया जेण सो कमजोगी भण्णति " नि० / चू०१ उ० / अतः कृतयोगी नाम यो गृहवासे कर्तनं कडजुम्म-पुं०(कृतयुग्म ) न० कृतं सिद्धपूर्ण ततः परस्य राशिसंज्ञान्त कृतवान् वृ०१ उ०। रस्याभावेन न त्र्योजःप्रभृविदपूर्ण यत् युग्मं समराशिविशेषः तत्कृतयुग्मम् / भ०१८ श० 4 उ०। क० प्र०। युग्मराशिविशेषे, यो हि कडण-न०(कटन) कटादिभिः कुड्यकरणे, ग०१ अधि०। राशिश्चतुष्केणापड्रियमाणश्चतुःपर्य्यवसितो भवति स कृतयुग्म इति स्था० कडणा--स्त्री० ( कटना ) तट्टिकारूपे गृहावयवे, " अगारेज्झियाइ 4 ठा० 3 उ०। कृतयुग्ममितप्रदेशासुदिक्षु स्त्री० आचा०१ श्रु०१०१ कुड्डज्झियाइ कडणाज्झियाइ" भ०८ श०६ उ०। उ० (सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्केणापहियमाणाश्च- कडतम-न०(कटकट) कटकैकदेशे, ज्ञा०१अ०। गण्डतटे, ज्ञा० 1 अ०। तुष्काविशेषा भयन्तीति कृत्वा तत्प्रदेशात्मिकाच दिश आगमसंज्ञया कडपूयणा-स्त्री० ( कटपूतना) स्वनामख्यातायां व्यन्ताम्, यया कडजुम्मत्ति शब्देन कृतयुग्मादि विशेषणेन नैरयिकादीनामुपपात शालिसीसबहुशाकग्रामे शालवने प्रतिमास्थितस्य श्रीवीरजिनस्य विनं उवपायशब्देनाभिधीयन्ते) कृतम्। आ० म० द्वि०। आ० चू०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy