________________ कडंगर 203 - अभिधानराजेन्द्रः - भाग 3 कडपूयणा निवेशयति गृ-अच्--नि० मुम् वुसे, मुद्गादेःफलशून्यनाडिकाकाष्ठे, | कडजुम्मकडजुम्म-पुं० (कुतयुग्मकृतयुग्म) न० कृतयुग्मश्चासौकृतयुग्मश्च अमरः / वाच०स्था०। महायुग्मराशिभेदे, यो राशिश्चतुष्कापहारेणापह्रियमाणश्चतुःपर्य्यवसितो कडव-पुं० (कटम्ब) कट-धातूनामनेकार्थत्वाद्वादने, अम्बच् वा वित्रे, भवत्यपहारसमया अपि चतुष्कापहारेण चतुःपर्य्यवसिताएवासौ राशिः वाच०। स च द्वादशतूर्यनिर्घोषाणां चतुर्थः / आ० म०प्र०। औ०। कृतयुग्मकृतयुग्म इत्यभिधीयते / अपहियमाणद्रव्यापेक्षया तत्समया*कडम्ब-शाकनाडिकायाम्, कोणे, प्रान्तभागे च वाच०! पेक्षया चेति द्विधा कृतयुग्मत्वात् भ०३४ श०१ उ०। कडक्ख-पुं०(कटाक्ष ) कटंगण्डमक्षति व्यप्नोति अच् अपांगदृष्टी, अमरः कडजुम्मकलिओय-पुं०(कृतयुग्मकल्योज)क० स० महायुग्मराशिभेदे, वाच०। “सकडक्खदिट्ठीओ" सकटाक्षाः सापागा दृष्टयश्चाव-लोकितानि यो राशिः प्रतिसमयं चतुष्केणापहियमाण एकपर्यवसानो भवति ज्ञा०६ अ०। अर्द्धवीक्षणे च नं०।। तत्समयाश्चतुःपर्य्यवसिता एवासावपहियमाणापेक्षया कलिः। अपहा रसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मकल्योजः / यथा जघन्यतः कड़ग-पुं० ( कटक ) न० कलाचिकाभरणे, प्रज्ञा० 2 पद / रा०1" सप्तदश तत्र हिचतुष्कापहारेणैकोऽवशिष्यते तत्समयाश्चत्वार एवेति भ० पयलियरकडगतुडियके उरमउडकुंडले" रा०। भ० / प्रकोष्ठकाभर 34 श०१उ०। णविशेषे,ख०। कङ्कणे, औ०। कङ्कणविशेषे, उपा०२ अ०। हस्ताभर कडजुम्मतेओग-पुं० (कृतयुग्मत्र्योज) क० स०। महायुग्मराशिभेदे, यो णविशेषे, “वरकडगतुमियथंभियभूए" औ०।अद्रिनितम्बे “विसमगिरिक राशिः प्रतिसमयं चतुष्कापहारेणापह्रियमाण स्त्रिपर्यवसानो भवति ङगकोलंबसणिविट्ठा" ज्ञा० 18 अ०।“पव्वयकडगायमुचंते" प्रश्न अध० तत्समयाश्चतुःपर्यवसिता एवासौ अपह्रियमाणापेक्षया त्र्योजः। अपहा१ द्वा० 3 अ० / गण्डशैले, ज्ञा० 4 अ०। स्कन्धावारे, वृ० 2 उ०1" रसमयापेक्षयातु कृतयुग्म एवेति कृतयुग्मत्र्योज इत्युच्यते। यथा जघन्यत कडगवद्धेवि विसे अप्पफलेसिया" पं० सू०५ सू० / चक्रे, अमरः / एकोनविंशतिस्तत्र हिचतुष्कापहारेण त्रयोऽवशिष्यन्तेतत्समयाश्चत्वार हस्तिदण्डमण्डले सामुद्रलवणे, राजधान्यां च मेदि० / नगाम्, शब्द एवेति भ०३४ श०१ उ०। 20 / वाच०। कटस्वार्थे ककटशब्दार्थे, “पंसुलकडयाणं" अणु०। कडजुम्मदावरजुम्म-पुं०(कृतयुग्मद्वापरयुग्म) क० स०। महायुग्मराकडगघर-न० (कटकगृह ) वंशदलनिर्मापितकटात्मके गृहे०, व्य०।। शिभेदे, यो हि राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणो द्विपर्याव-- 4 उ०। सानो भवति तत्समयाश्चतुःपर्य्यवसिता एवेति। असौ अपहियमाणापेक्षया कडगमई-स्त्री० ( कटकमयी ) कटो वंशकटादिस्तन्निष्पन्ना कटकमयी द्वापरयुग्मः। अपहारसमयापेक्षया तुकृतयुग्म एवेति कृतयुग्मद्वापर-युग्मः / वंशकटकादिमये चिलिमिलिकाभेदे, नि० चू०१ उ०। यथा जघन्यतोऽष्टादश तत्र हिचतुष्कापहारेण द्वाववशिष्येते तत्समयाकडगमद्दण-न०(कटकमर्दन ) सैन्येन किलिजेन वा आक्रम्य मर्दने, श्चत्वार एवेति / भ०३४ श०१ उ०। ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधे च / प्रश्न० अध०१ द्वा० कडजुम्मपएसोगाढ-त्रि०(कृतयुग्मप्रदेशावगाढ) विंशतिप्रदेशावगाढे, 1 अ०। विंशतेश्चतुष्कापहारे चतुःपर्य्यवसितत्वात्। “परिमंडले णं भंते ! संठाणे कडग्गिदद्धय-त्रि० ( कटाग्निदग्धक ) कटान्तर्वेष्टयित्वाऽग्निना दह्यमाने, किं कडजुम्मपएसोगाढे" भ०२५ श०३ उ०। दशा०६अ। कड[य] जोग-पुं० (कृतयोग) कृतसाधुव्यापारे, पं० व०१ द्वा। “तवे कडच्छेज-न० (कटच्छेद्य) कटवत्क्रमाच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा। य कयजोगा" तपसि कृतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा एकोनसप्ततितमे कलाभेदे, इदञ्च न्यूनपटोद्वेष्टानादौ भोजनक्रियादौ व्य०१ उ०। चोपयोगीतिजं०२ वक्ष०। ज्ञा०। “कडच्छेएण भोत्तव्वं कडगच्छेदो नाम कडजोगि (ण)-त्रि० (कृतयोगिन् ) सूत्रोपदेशेन मोक्षाविरोधीकृतो जो एगा उपासा उसमुद्दिसइ" पं०व०२ द्वा०। न्यस्तो योगो मनोवाकायव्यापारात्मकः स कृतयोगः स येषामस्ति ते कडजुग-न० (कृतयुग) अष्टाविंशत्यधिकसप्तदशलक्षपरिमिते कालभेदे, कृतयोगिनः / आगमसमन्तमोक्षौपयिकयोगयुक्तेषु, व्य०३ उ० / लोके कृतयुगादीनि एवमुच्यन्ते " द्वात्रिशच्च सहस्त्राणि, कलौ चतुर्थादितपसि कृतयोगे, “कडजोगी णाम चउत्थादितवे कतजोगो" लक्षचतुष्टयम् / वर्षाणां द्वापरादौ स्यादेत द्वित्रिचतुर्गुणम्" स्था० 4 ठा० नि० चू०१उ०।गीतार्थ, कृतयोगी गीतार्थः स कर्तेवयोगीतिच भण्यते। 3 उ० बृ०१ उ०। कृतक्रिये, “जोगो किरिया सा कया जेण सो कमजोगी भण्णति " नि० / चू०१ उ० / अतः कृतयोगी नाम यो गृहवासे कर्तनं कडजुम्म-पुं०(कृतयुग्म ) न० कृतं सिद्धपूर्ण ततः परस्य राशिसंज्ञान्त कृतवान् वृ०१ उ०। रस्याभावेन न त्र्योजःप्रभृविदपूर्ण यत् युग्मं समराशिविशेषः तत्कृतयुग्मम् / भ०१८ श० 4 उ०। क० प्र०। युग्मराशिविशेषे, यो हि कडण-न०(कटन) कटादिभिः कुड्यकरणे, ग०१ अधि०। राशिश्चतुष्केणापड्रियमाणश्चतुःपर्य्यवसितो भवति स कृतयुग्म इति स्था० कडणा--स्त्री० ( कटना ) तट्टिकारूपे गृहावयवे, " अगारेज्झियाइ 4 ठा० 3 उ०। कृतयुग्ममितप्रदेशासुदिक्षु स्त्री० आचा०१ श्रु०१०१ कुड्डज्झियाइ कडणाज्झियाइ" भ०८ श०६ उ०। उ० (सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्केणापहियमाणाश्च- कडतम-न०(कटकट) कटकैकदेशे, ज्ञा०१अ०। गण्डतटे, ज्ञा० 1 अ०। तुष्काविशेषा भयन्तीति कृत्वा तत्प्रदेशात्मिकाच दिश आगमसंज्ञया कडपूयणा-स्त्री० ( कटपूतना) स्वनामख्यातायां व्यन्ताम्, यया कडजुम्मत्ति शब्देन कृतयुग्मादि विशेषणेन नैरयिकादीनामुपपात शालिसीसबहुशाकग्रामे शालवने प्रतिमास्थितस्य श्रीवीरजिनस्य विनं उवपायशब्देनाभिधीयन्ते) कृतम्। आ० म० द्वि०। आ० चू०।