________________ कट्ठकोलंब २०२-अमिधानराजेन्द्रः - भाग 3 कडंगर - वा कोलम्ब उच्यते। काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिदृश्यमाना- | वा छण्णे वा लित्ते वा वाड्ढे वा मट्टे वा सम्मढेवासंपधमिते वा तहप्पगारे वनतहृदयास्थिकत्वात्। काष्ठमयकोलम्बसदृशे उदरादौ, "कट्ठकोलंबे उवस्सए" आचा०२ श्रु०२ अ०। वसे (धन्यानगारस्य) उदरं" अणु०॥ कट्ठोवम त्रि० (काष्ठोपम) विषमकाष्ठतुल्ये, प्रति०। कट्ठखाय-पुं०(काष्ठखाद) काष्ठं खादतीति काष्ठखादः। काष्ठखादके धुणे, कड कट पुं० कट-कर्तरि-अच्हस्तिगण्डे, मदवर्षणा तथात्वम्। गण्डमात्रे, स्था०४ ठा०। स्वेदवर्षणात्तथात्वम् वाच०। “कडतडाइं"गण्डतटानि, ज्ञा०१ अ०। कहखायसमाणमिक्खाग-पुं० (काष्ठखादसमानभिक्षाक) निर्विकृति- नलाख्ये तृणे, अमरः / आवरणकारके, त्रि०ा अतिशये, उत्कटे, शरे, काहारतया काष्ठखादकघुणसमाने, भिक्षौ, स्था०२४ ठा०। समये, आचारे, मेदि०।उशीरादितृणमात्रे, धरणिः / शवे, प्रेते, शवरथे, कहघमण-न० (काष्टघटन) षष्टितमे कलाभेदे, कल्प०। ओषधिभेदे, श्मशाने, हेमचं० / तष्ठकाष्ठे, शब्दर०) क्रियाकारकमात्रे, कट्ठदल-म० (काष्ठदल) तुवरीसूपे,"कट्ठदलं सिणेहवियलंज" ल० प्र० / त्रि० हेमचं०। द्युतक्रीडासाधनद्रव्ये च / वाच० / कटादिभिरातान वितानंभावेन निष्पाद्यमाने आशनविशेषे, कट इव कट इत्युपचारात्तकट्ठपाउया-स्त्री० (काष्ठपादुका) काष्ठनिर्मितपादुकायाम, "कट्ठया उपाति न्त्वादिमये आसनभेदेच! वा जरग्गउवाहणत्ति वा / अणु०। चत्तारि कडा पण्णत्ता तं जहा सुंठकडे विदलकडे चम्मकमे कट्ठपीठय-न० (काष्ठपीठक) काष्ठमयपीठके, निचू०१२ उ०1 कंवलकडे॥ कहपुत्तलिया-स्त्री० (काष्ठपुत्तलिका) काष्ठकर्मणि, यत्र स्थापनावश्यक (सुंठकडेत्ति ) तृणविशेषनिष्पन्नः (विदलकडेत्ति) वंशशकलकृतः ( स्थाप्यते। अनु०। चम्मकडेत्ति) वर्द्धव्यूतमञ्चकादिः (कंवलकडेत्ति) कम्बलमेवेति। स्था० कठपेला-स्त्री० ( काष्ठपेया ) मुद्रादियूषे, घृततलिततण्डुलपेयायां च / 4 ठा०। आ० म०प्र०।सान्तरवंशमये, बृ०२ उ० वंशकटादौ, बृ०१ उपा० 10 // उ०। पर्वतैकदेशे, ज्ञा०१०। बृ०। संस्तारके च / आचा०१ श्रु०२ कट्ठभूय-त्रि० (काष्ठभूत) अत्यन्तनिश्चेष्टतया काष्ठोपमे, उत्त०१२ अ०। अ०१उ०। कट्ठमुद्दा-स्त्री० (काष्ठमुद्रा) काष्ठस्येवाकारे काष्ठमयमुखबन्धने, " *कृत-त्रि० कृ०क्त० परिकर्मिते, कल्प०। अनुष्ठिते, “कडंच कञ्जमाणं कट्ठमुद्दाए मुहं बंधइ बंधइत्ता" यथा काष्ठं काष्ठमयः पुत्तलकोन भाषते एवं च, आगमिस्संच पावगं" सूत्र०१ श्रु० 8 अ० विहिते, उत्त०४ अ०) सोऽपि मौनावलम्बी जातः यद्वा मुखरन्ध्राच्छादकं काष्ठखण्डमुभय- अन्त०। निर्वर्तिते,आव० 4 अ० / उपार्जिते, उत्त०३ अ०। पार्श्वयोश्छिद्रप्रोषितदवरकान्वितंमुखबन्धनं काष्ठमुद्रा तया मुखं वध्नाति पूर्वपरिणामापेक्षया परिणामान्तरेण कृते, भ० 12 श० 4 उ०। नि०। निष्पादिते, सूत्र०१ श्रु०३ अ०३ उ०। कट्ठमूल-न० (काष्ठमूल) चणकचवलकादिद्विदले, बृ०१उ०। इदानीं कृतपदनिक्षेपार्थं नियुक्तिकृद्गाथामाहकट्ठमूलरस-न० (काष्ठमूलरस) द्विदलरसेन परिणामिते पानके, ध०३ करणं च कारओ य, कडं च तिण्हं पिछकनिक्खेवी। अधि० / काष्ठमूलं चणकचवलकादि द्विदलं तदीयरसेन यत्परिणामितं दव्वे खित्ते काले, भावेण उ कारओ जीवो॥४॥ तत्काष्ठमूलरसं नाम पानकम् इत्युक्तेः बृ०१3०। ( करणं चेत्यादि ) इह कृतमित्यनेन कर्मोपात्तं न चाकर्तृकं कर्म कट्ठसगडिया-स्त्री०(काष्ठशकटिका) काष्ठभृतायां शकटिकायाम, भ० भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्यामीषां त्रयाणामपि प्रत्येक २श०१०। नामादिः षोढा निक्षेपः / सूत्र०१ श्रु०१ अ० 1 उ०। ( अत्र कट्ठसमस्सिय-त्रि० ( काष्ठसमाश्रित ) काष्ठाद्याश्रिते, “संसे यया करणनिक्षेपप्रदर्शनेन कृ तनिक्षेपोऽपि सुबोधो भविष्यतीति बुद्ध्या कट्ठसमस्सियाय" सूत्र०१श्रु०७ अ०॥ कृतनिक्षेपो न प्रादर्शि क्रियमाणं कृतमिति भगवदुक्तेर्जमालिनाऽश्रद्धानं कहसिला-स्त्री० (काष्ठशिला) काष्ठं चासौ शिले वा यति विस्ताराभ्यां तदुत्तरं च क जकारणभावशब्दे दर्शितमथ च जमालिशब्देऽपि शिला साचेति काष्ठशिला। स्था०३ ठा० काष्ठफलकरूपे संस्तारकभेदे, किश्चिद्दर्शयिष्यते) क्रियानिष्पाद्ये, “से देसे णं देसे कडे देसेणं सव्वे कडे" भ०१श०३ उ०1तैः विवक्षितपुरूषैः अन्यैर्वा श्रावकीकृते कुले, कल्प० / पंचा०१८ विव०। आचा०। साधूनाधायोद्दिश्य कृते निष्पादिते आधाकर्मणि, सूत्र०१ श्रु०१ अ०। कहसेजा-स्त्री० (काष्ठशय्या) काष्ठं स्थूलमायतमेव तद्रूपा शय्या तत्र वा "कडेसु घासमेसेज्जा, विउ दत्ते स णं चरे" गृहस्थैः परिग्रहारम्भशय्या शयनम् / पाश्चयामिकसाधुभ्योऽनुज्ञाते काष्ठशिलाशयने, स्था० द्वारेणात्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु ३ठा०४ उ०। परकृतेषुपरनिष्ठितेषु इत्यर्थः। सूत्र०१श्रु०१ अ०४ उ०।"उवक्खडतु कट्टहार-पुं० (काष्ठहार) त्रीन्द्रियजीवविशेषे, जी०१ प्रति० / उत्तः / कडं होइ" उपस्कृतं तु अत्रादिबुद्धावादिकर्मविवक्षायां क्तः प्रत्ययः प्रज्ञा०। ततोऽयमर्थः / उपस्कर्तुमारब्धमिति भावः कृतं भवति इत्यादिराधाकट्ठा-स्त्री० (काष्ठा ) दिशि, स्था०२ ठा० अष्ठादशनिमेषात्मके काले, कम्मशब्दे कृतशब्दार्थो विस्तरत उक्तस्तत एवाभ्यूह्यम् पिंड० / कृतयुगे तं०। प्रकर्षे , सू० प्र०६ पाहु० / सीमायाम, दारुहरिद्रायां च / वाच०। चतुष्के, सूत्र०१श्रु०२ अ०। फलेचन० साधिते, पक्के, पर्याप्ते च त्रि० कट्ठाइ-त्रि० (काष्ठादि) दारुपाषाणप्रभृतौ, पंचा०७ विव० / आदिश चतुरङ्गयक्ते, पाशकभेदे, दासभेदे च पुं०-भावे, क्त-क्रियायाम् न० ब्दात्कण्टकशर्करादिग्रहः / पंचा०१८ विव०। कृतपूर्वीकटम् वाच०। कहिय-त्रि० (काष्ठित) काष्ठादिभिः संस्कृते कुख्यादौ, “कट्ठिए वा उक्कविए, / कडंगर-न०(कडङ्गर) कर्म भक्षणीयं शस्यादि गिरति अभ्यन्तरे