SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कज्जकारणभाव 201 - अभिधानराजेन्द्रः - भाग 3 कट्ठकोलंब विशे०। ( कारणशब्दे द्रव्यकारणप्रस्तावे कार्यकारणयोरभेदो लेशतो दिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थो विशेषेण विनये दर्शयिष्यते ) कार्यस्व कारणानुरूपत्वमसार्वत्रिकम् / न च नियमतः तस्य वर्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति स्था०७ ठा०। कारणानुरूपं कार्य वैसादृश्यस्यापि दर्शनात्। तथा हिशृङ्गाच्छरो जायते कञ्जिय-त्रि० (कार्यिक ) कार्यार्थिनि, व्यय० 3 उ०। तस्मादेव सर्षपानुलिप्तात्तु तृणानीति / तथा गोलोमभ्यो दूर्वा ततो न कोवग-त्रि० (कार्योपग) अष्टाशीतिमहाग्रहाणां पञ्चदशे महाग्रहे, दो नियमः। आ० म०प्र० विशे०। सूत्र० (करणीये सुखसाध्यमपि कार्य विनोपायेन नसिध्यतीतिगच्छसारणाशब्दे) कजोवगा स्था० 2 ठा० / चं० प्र०। जं०। सू० प्र० / कल्प० / कञ्चुअ-न० (कञ्चुक ) वर्गेऽन्त्यो वा / / 1 / 30 / इत्यनुस्वारस्य कञ्जपओयण-न० ( कार्यप्रयोजन ) अवश्यकरणीयप्रयोजने, प्रश्न प्रः ! चोलके, प्रा०। अध०१द्वा०१ अ०। कनका-स्त्री०(कन्यका) कन्या-कन मागध्यांन्यण्यज्ञयां यः। कञ्जम्मास-पुं० [कार्याभ्या(श)स] यदर्थ चेष्टते तत्कायं तस्याभ्याशः 84 / 263 इति द्विरुक्तो ञः। कन्याशब्दार्थे, प्रा०। अभ्यशनमभ्याशः अशूद्व्याप्तावित्यस्य अभिपूर्वस्यधान्तस्य प्रयोगः कार्याभ्याशः / कार्यस्यासन्नतायाम्, कार्य्यस्य निकटीभवने, कर्म० " कट्टर-न० (कट्टर ) कट-वर्षादौ ष्वरच्-व्यञ्जने, दधिसरे, रत्नमा० कजन्भासणोण्णप्पवेसविसमीकयप्पवेसं” (वीरियशब्दे व्याख्या) असु दध्नस्तु ससरस्यात्र तर्क कट्टरमुच्यते वैद्यकोक्तेतक्रभेदे, कटुकायाम्, क्षेपेइत्यस्य तु दन्त्यान्तयः स च पुनः पुनरनुशीलने,। भावप्र० वाच०। खण्डे, चित्तकट्टरेइ वा कट्टर खंडं अनु०॥ कञ्जमाण-त्रि० (क्रियमाण) विधीयमाने, पंचा० 17 विव० " कडं च का-अव्य० (कृत्वा) आर्षत्वात् क्त्वाप्रत्ययस्यट्टः प्रा० विधायेत्यर्थे, कजमाणं च, आगमिस्सं च पावर्ग" सूत्र०१ श्रु०८ अ० / विशे०। स्था०८ ठा०। इति कटु इति कृत्वा दशा०६अ। उत्त०। आचा०॥ (कज्जमाणे कडेत्ति सिद्धांतः कज्जकारणभावशब्दे दर्शित) अनु० / विपा० / कल्प० / कट्टोरगपात्रभेदे, “ततो पासेहिं करोडगा कट्टोरगा मंकुया सिप्पा य उविजंति" नि० चू०१ उ०। कलया-स्त्री० ( कार्यता) तद्रूपेणाभिव्यक्ती, न०। कट्ठ-न० (कष्ट ) कस-त- कृच्छगहनयोः कषः इतीण निषेधः / कजल-न० (कज्जल ) कुत्सितंजलमस्मात् कोः कद्। दीपशिखापतिते हस्यानुष्टेटासंदष्टे 18 / 2 / 3 / इति ष्टस्य ठः। प्रा० / कृष्णद्रव्ये, जं०१ वक्ष०ारा०ा मस्याम, ज्ञा०१ अ०। द्वितीयतुर्व्ययोरपरि पूर्वः।८।२।१०। इति द्वितीयस्योपरि पूर्वः। कजलंगी-स्वी०( कज्जलाङ्गी) कजलगृहे, औ०। ज्ञा०॥ प्रा० / दुःखे, ज्ञा०६ अ० / क्लेशहेतुके वि०७ अ० पीडायाम्, कजलप्पमा-स्त्री० ( कजलप्रभा ) जम्बाः सुदर्शनायाः दक्षिणपूर्वस्या व्यथायाम्, पीडायुक्ते, गहने, पीडाकारके, कष्टसाध्ये बहूपायेन शाम्ये पञ्चाशद्योजनात्यवगाह्य उत्तरस्यांनन्दापुष्करिण्याम, जी०३ प्रति।जं०। रिपुरौगादौ, / कष्टसाधने, पापे च / वाच०। कमलादेमाण-त्रि० (प्लाव्यमान ) उपर्युपरिप्लाव्यमाने " कज्जला- *काठ-न० (काशत्यनेन)काश-क्थन् नेटशस्य षः। समिदादितृणवेमाणं पेहाए" आचा०२ श्रु०३ अ०। काष्ठे, उत्त० 12 अ०। स्था० / शमीवृक्षस्येन्धने, “कुसं च जूवं कजवय-पुं० (कार्यपद) जीवनहेतोर्मातापितृभ्यां घ्रियमाणे कज्जवये- तणकट्ठमग्गिं" उत्त०१२अ०सदारुणि,पिं० शालादिस्तम्भे, नि० चू० तिनामबोध्ये बालके, अनु०।। 5 उ० / " ससारमतिशुष्कं यत्, मुष्टिमध्ये समेष्यति / तत्काष्ठं कलवसओ-अव्य० ( कार्य्यवशतम् ) कार्याङ्गीकरणत इत्यर्थे , न | काष्ठमित्याहुः, खदिरादिसमुद्भवम् / इत्युक्तलक्षणे दारुभेदे च वाच०। स्वकार्यसिद्धये इति फलितार्थे, षो०१ विव०। राजगृहवास्तव्ये स्वनामख्याते श्रेष्ठिनि, तत्कथाधर्मत्नप्रकरणादवसेया आ० म० द्वि०। आ० चू०। कजसम-न० (कार्यसम) स्वनामके जात्युत्तरेऽनुमानदोषे, सम्म०। कार्यसमं नाम जात्युत्तरमिति प्रतिपादितम्। यथोक्तं कार्यत्वान्यत्यलेशेन कट्ठकम्म-न० ( काष्ठकर्मन् ) क्रियत इति कर्म काष्ठे कर्म काष्ठकर्मयत्साध्यासिद्धिर्शनम् / तत्कार्यसममिति कार्यत्वसामान्यस्यानित्य काष्ठनिष्कुट्टिते रूपके, यत्र स्थापनाचार्यः क्रियते। अनु० / ग०। नि० त्वसाधकत्वेनोपन्यासेऽभ्युपगते धर्मिभेदेन विकल्पनववद्धिमत्कारणत्वे चू०। प्रतिस्तम्भद्वादशादौ, आचा०।१श्रु०१ अ०५ 30 ! रथादौ, क्षित्यादेः कार्यत्वमात्रेण साध्येऽमीष्टे धर्मिभेदेन कार्यत्वादेर्विकल्पनात आचा०२ श्रु०१२ अ०। कर्मकरणम् काष्ठस्य कर्म।दारुमयपुत्रिकादिआसादयतः सामान्येन कार्यत्वनित्यत्वयोर्विपर्यये बाधप्रमाणबलाद् निर्मापणे, ज्ञा० 13 अ०। व्याप्तिसिद्धौ कार्यत्वसामान्यशब्दादौ धर्मिण्युपलभ्यमानमनित्यत्वं कट्ठकम्मंत-न० (काष्ठकर्मायत्) काष्ठकर्मगृहे, यत्र काष्ठपरिकर्म क्रियते। साधयतीति कार्यत्वमात्रस्यैव तत्र हेतुत्वेनोपन्यासे धर्मविकल्पनं यत्तत्र आचा०२ श्रु०२ अ०॥ क्रियते तत्सर्वानुमानोच्छेदकत्वेन कार्यसमं जात्युत्तरतामासादयति / कट्टकरण-न० (काष्ठकरण ) श्यामाकस्य गुहपतेः क्षेत्रे, “ततो सामी जं सम्म०। भियगामंगतोतस्स बहिया वियावतस्स चेइयस्स अदूरसामंते जुवालिए कजसेण-पुं०(कार्यसेन)जम्बूद्वीपे भरतक्षेत्रेऽतीतायामुत्सर्पिण्यां जाते नदीए तीरे उत्तरिल्ले कूले सामागस्स गाहावइस्स कट्ठकरणं नाम खेत्तं" पञ्चमे कुलकरे, स०। आ० म० द्वि०। आ० चू०। कहेउ-पुं०(कार्यहेतु ) प्रयोजननिमित्ते, चिकीर्षितकार्ये प्रति कट्टकार-पुं० (कष्टकार) कष्टं करोतिकृ-अण-उप० स०। संसारे त्रिका० / आनुकूल्यकरणे, स्था० 4 ठा०॥ द्वितीयान्तः “कहेउ" पञ्चम्यन्तो वा | पीडाकारके, त्रि० वाच०। " कजहेओ" लोकोपचारविनयभेदे, तत्रकार्यहे-तोानादिनिमित्तं | काठकार-पुं० काष्ठशिल्पापेजीविनि, अनु०। प्रज्ञा०। भक्तादिदानमिति गम्यम्ग०१अधि० भ०।अयमर्थः कार्यश्रुतप्रापणा- | कट्ठकोलंद-पुं०(काष्ठकोलम्ब) शाखिशाखानामवनतमगृभाजनं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy