SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ कझकारणभाव १९६-अभिधानराजेन्द्रः भाग 3 कञ्जकारणभाव जीवादपगच्छन्मियत इत्युच्यते। तच मरणं सामान्येनोक्तमपि विशिष्ट- हैवाभिधास्यमानजमालिचरिताचावसेयमिति / भ० 1 श०१ उ०। मेवाभ्युपगन्तव्यं यतःसंसारवर्तीनि मरणान्यनेकशोऽनुभूतानि दुःख-। जमालिचरिते च वेदनाभिभूतो जमालिः संस्तारकसंस्तरणायाज्ञाप्य रूपाणि चेति किं तैमरणैरिह पुनः पदे पुनर्भवं मरणमन्त्यं सर्वकर्मक्षयस- तैराज्ञप्तैः श्रमणैः संस्तृते प्रारूपयत्। हचरितमपवर्गहेतुभूतमिति। विवक्षितमिति / तथा निर्जीर्यमाणं निर्जी- सेनासंथारए किं कडे काइतएणं समणा णिग्गंथा तं जमालिं मित्येतत्पदं सर्वकर्माभावविषयं यतः सर्वकर्मनिर्जरणं न कदाचिदप्य- अणगारं एवं वयासी / णो खलु देवाणुप्पिया णं सेजा संथारए नुभूतपूर्व जीवेनेति अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो कडे कजइ तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे भिन्नार्थत्वाभिन्नार्थं पदं भवति / अथैतानि पदानि विशेषतो अम्भत्थिए जाव समुप्पजित्था जं णं समणे भगवं महावीरे नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायकतया एवमाइक्खइ जाव एवं परूवेइ एवं खलु चलमाणे चलिए प्रवृत्तानीत्यस्यामाशङ्कायामाह ( विगयपक्खस्सत्ति ) विगतं विगमो उदीरिजमाणे उदीरिएजाव णिज्जरित्रमाणे णिअिण्णे तंणं मिच्छा वस्तुनोऽवस्थान्तरापेक्षया विनाशः स एव पक्षो वस्तुधर्मस्तस्य वा पक्षः इमं च णं पचक्खमेव दीसइ सेज्जा संथारए कन्जमाणे अकडे परिग्रहो विगतपक्षस्य वाचकानीति शेषः। विगतं त्विहांशेषकर्माभावो- संथारिजमाणे असंथरिए जम्हाणं सेज्जासंथारए कज्जमाणे अकडे ऽमिमतो जीवेन तस्याप्राप्तपूर्वं यतोऽत्यन्तमुपादेयत्वात्तदर्थत्वाच्च संथरिजमाणे असंथरिए तम्हा चलमाणे वि अचलिए जाव पुरुषप्रयासस्येति एतानि चैवं विगमार्थानि भवन्ति / छिद्यमानपदे हि णिज्जरिजमाणे वि अणिझिण्णे एवं संपेहेइ संपेहेइत्ता समणे स्थितिखण्डनं विगम उक्तो, भिद्यमानपदे त्वनुभावभेदो विगमो, णिग्गंथे सदावेइ सद्दावेइत्ता एवं वयासी जंणं देवाणुप्पिया ! दह्यमानपदे त्वकर्मताभवनं विगमो, म्रियमाणपदे पुनरायुष्कर्माभावो समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ एवं खलु विगमो निर्जीर्यमाणपदे त्वशेषकर्माभावो विगम,उक्तस्तदेवमेतानि चलमाणे चलिए तं चेव सव्वं जाव णिज्जरिज्जमाणे अणिज्जिपणे विगतपक्षस्य प्रतिपादकानीत्युच्यन्ते। एवञ्च यत्पञ्चमाङ्गादिसूत्रोपन्यासे तएणं तस्स जमालिस्स अणगारस्स एवमाइ-क्खमाणस्स जाव प्रेरितं यदुत केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति तत्केवलज्ञानोत्पादसर्व- परूवेमाणस्स अत्थेगइया समणा णिग्गंथा एयमटुंणो सद्दहति कर्मदिगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति, एतत्सूत्र- णो पत्तियंति णो रोयंति। संवादिसिद्धसेनाचार्योऽप्याह " उप्पजमाणकालं, उत्पन्नं विगयं वि गाढतरं ( किं कडे कज्जइत्ति ) किं निष्पन्न उत निष्पद्यते अनेनातीतगच्छंत / दवियं पण्णवयंतो, तिकालविसयं विसेसेत्ति" ॥१॥उत्पद्य- कालनिर्देशेन वर्तमानकालनिर्देशेन च कृतक्रियमाणयोर्भेद उक्तः / उत्तरेमानकालमित्यनेन आद्यसभयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमान- ऽप्येवमवतदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता तततवस्येष्टत्वाद्वर्तमानभविष्यत्कालविषयं द्रव्यमुक्तमुत्पन्नमित्यनेन तु श्वासौ स्वकीयवचनसंस्तारक कर्तृसाधुवचनयोर्विमर्शात्प्ररूपितवान् अतीतकालविषयमेवं विगतं विगच्छदित्यनेनापीति ततश्चोत्पद्यमानादि क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते यतो येन क्रियमाणं कृतमिप्रज्ञापयन् स भगवान् द्रव्यं विशेषयति। कथं त्रिकालविषयं यथा भवतीति त्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना तथा च बहवो दोषासंवादगाथार्थः / अन्ये तु कर्मेति पदस्य सूत्रेऽनभिधानाचलनादिपदानि स्तथा हि यत्कृतं तत्क्रियमाणं न भवति विद्यमानत्वाचिरन्तनघटवत्। सामान्येन व्याख्यान्ति न कर्मापेक्षयैव तथा हि (चलमाणे चलिएत्ति) अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात्प्रथमसमय इवेति इह चलनमस्थिरत्वपर्यायेण वस्तुन उत्पादः ( वेइज्जमाणे वेइएत्ति ) न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाणत्वादिसमयवदिति / तथा व्येज्यमानं कम्पमा व्येजितंकम्पितमेज़कम्पन इति वचनात्व्येजनमपि यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्यादकृतविषय एव तद्रूपापेक्षयोत्पाद एव (उदीरिजमाणे उदीरियत्ति) प्रहीयमाणं प्रभ्रश्यन् तस्याः सफलत्वात् यथा पूर्वमसदेव भवदृश्यते इत्यध्यक्षविरोधश्च / परिपतदित्यर्थः प्रहीणं प्रभ्रष्ट परिपतितमित्यर्थः। इहापि प्रहीणं चलनमेव तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते यतो चलनादीनां चैकार्थत्वं सर्वेषां गत्यर्थत्वात् ( उप्पण्णपक्खस्सति) नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासादि काले किं तर्हि चलनत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति तथा तक्रियावसाने यतश्चैवं ततो न क्रियाकाले युक्तं कार्य किं तु क्रियावसान छेदभेददाहमरणनिर्जरणान्यकर्मार्थान्यपिव्याख्येयानि तव्याख्यानंच एवेति (भ०६ श०३३ उ०) “अत्थेगइया समणा निरगंथा एयमट्ठानो प्रतीतमेव भिन्नार्थता पुनरेषामेवं कुठारादिना लतादिविषयच्छेदस्तोम- सदहंतित्ति" ये च न श्रद्दधति तेषां मतमिदं नाकृतमभूतमविद्यमानरादिना शरीरविषयो भेदोऽग्निना दार्वादिविषयो दाहो,मरणन्तु मित्यर्थः क्रियते अभावात्खपुष्पवत् यदि पुनरकृतमप्यसदपीत्यर्थः प्राणत्यागो,निर्जरा त्वतिपुराणी भवनमिति / ( विगयपक्खस्सत्ति) क्रियते तदा खरविषाणमपि क्रियतामसत्वाविशेषात् / अपि च ये मिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः। नच वक्तव्यं कृतकरणपक्षे नित्यक्रियादयो दोषा भणितास्तेऽसत्करणपक्षेऽपि तुल्या किमेतैश्वलनादिभिरिह निरूपितैरतत्वरूपत्वादेषामिति अतत्वरूपस्या- वर्तन्ते। तथा हि नात्यन्तमसत्क्रियतेऽसद्भावात् खरविषाणमिव / सिद्धत्वात् तदसिद्धिश्च व्यवहारनयश्चलितमेव चलितमिति मन्यते अथ वात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गो न निश्चयनयस्तुचलदपि चलितम्। अत्र बहुवक्तव्यं तच विशेषावश्यकादि- | | चात्यन्तासतः करणे क्रियासमाप्तिर्भवति तथात्यन्तासतः क
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy