________________ कज्जकारणभाव १८९-अभिधानराजेन्द्रः भाग 3 कज्जकारणभाव पत् साधनानामनैकान्तिकता वाच्या सत्वं च वैयर्थ्यसाधनं तत्राप्यभि- भवतीत्यसत्कार्यवादिनोऽप्येतदभिधातुं शक्यमेवनच तन्मते किंचिदस्ति व्यक्त्यभ्युपगमे केनाभिव्यक्तिरित्याद्यनवस्थाप्रसङ्गो दुर्निवार इति / येन तन्न क्रियतेन च कारणशक्तिनियमात्सदपि नभोम्बुरुहाणिन क्रियत व्यतिरेकपक्षोऽपि संगत्यसंभवादसंभवी अतोन स्वभावातिशयोत्पत्तिर- | इत्युत्तरमभिधानीयमितरन्न तदुक्तं " त्रैगुण्यस्याविशेषऽपि,न सर्व भिव्यक्ति पि तद्विषया ज्ञानोत्पत्तिस्वरूपा अभिव्यक्तियुक्तिसंगता सर्वकारकम्। यद्वत्तद्वदसत्वेऽपि,न सर्वसर्वकारकम्" अभ्युपगमवादेन तद्विषयज्ञानस्य भवदभिप्रायेण नित्यत्वात् / न वा हि तद्विषयस्यापि च यद्वत्तद्वदिति साम्यमुक्तं न पुनस्तदस्ति। तथा हि सत्यपि कार्यकारसंवित्तिः सत्कार्यवादिमतेन नित्यैव किमुत्पाद्यं तस्याः स्याद अपि चैकैव णयोर्भेदे कस्यत्किंचित्कारणं भवति स्वहेतुपरम्परायातत्वात्तथाभूतस्वभवन्मतेन संविदासर्गप्रलयादेका बुद्धिरिति कृत्यता। सैव च निश्चयस्तत्र भावप्रति-नियमस्याभेदे च तयोरेकस्यैकतैकस्मिन्नेव काले हेतुत्वमहेतुत्वं कोऽपरस्तदुपलम्भोऽभिव्यक्तिस्वरूपो यः साधनैः संपाद्येत / न च वाऽन्योन्यविरूद्धं कथं संभवेत् विरुद्धधर्माध्यासनिबन्धनत्वारुद्रतद्धिस्वभावात्तद्विषया संवित्तिः किं तु मनः स्वभावेति वक्तव्यम्। त्स्तुभेदस्य। तदुक्तं " भेदे हि कारणं किंचिद्वस्तुधर्मतया भवेत्। अभेदे बुद्धिरुपलब्धिरध्यवसायो मनः संवित्तिरित्यादीनामनर्थान्तरत्वेन तु विरुध्येत, तस्यैकस्य क्रियाक्रिये" || 1 // अथासत्कार्यवादिन प्रदर्शयिष्यमाणत्वात् / तद्विषयोपलम्भावरणक्षयलक्षणाऽप्यभिव्यक्तिर्न कारणानां प्रतिनियताः शक्तयो न घटन्ते कार्यात्मकानामवधीनाघटां प्राचति द्वितीयस्योपलम्भस्यासंभवेनोपलम्भावरण- मनिष्पत्तेः न ह्यवधिमतः सद्भवःसंभवति प्रयोगश्चात्र ये सद्भूतस्याप्यभावात्। न ह्यसत आवरणं युक्तिसंगतं तस्य वस्तुसद्विषयत्वात्। कार्यावधिशून्या न ते नियतशक्तयो यथा शशशृङ्गादयः सद्भूतकार्यान वा सतस्तदावरणस्य कुतश्चित्क्षयो युक्तः सत्वेऽपि तदावरणस्य वधिशून्याश्च शालिबीजादयो भावा इति व्यापकानुपलब्धिः / नित्यत्वान्न क्षयः संभवतीति / भावलक्षणेऽपि क्षयस्तस्यायुक्तोऽपरि- सत्कार्यवादे तु कार्यावधिसद्धावाद्युक्तः कारणप्रतिनियमः / उक्तं च। " त्यक्तपूर्वरूपस्य तिरोभावानुपपत्तेः तद्विषयोपलम्भस्यासत्वेऽपि नित्य- अवधीनामनिष्पत्तेर्नियतास्ते न शक्तयः / सत्वे च नियमस्तासां,युक्तः त्वान्नावरणसंभव इति कुतस्तत्क्षयाभिव्यक्तिः नचाद्यावरणक्षयः केन- सावधिको न त्वि ति" असदेतत् हेलोरनैकान्तिकत्वात्। तथा ह्यवधीचिद्विधातुं शक्यस्तस्य निःस्वभावत्वात्ततोऽभिव्यक्तेरघटमानत्वात्स- नामनिष्पत्तौ क्षीरस्य दध्युत्पादने शक्तिरिति व्यपदेशः केवलं मा त्कार्यवादपक्षे साधनोपन्यासवैयर्थ्यम् / एवं बन्धमोक्षाभावप्रसङ्गश्च भूद्यत्पुनरमध्यारोपितं सर्वोपाधिनिरपेक्षं वस्तुस्वरूपं यदनन्तरं तत्पक्षे / तथा हि प्रधानपुरुषयोः कैवल्योपलम्भलक्षणतत्वज्ञानप्रादुर्भावे पूर्वमदृष्टमपि वस्त्वन्तरं प्रादुर्भवति तस्य प्रतिषेध एव / न च सत्यपवर्गकापिलैरभ्युपगम्यतेतत्रतत्वज्ञानं सर्वदाऽवस्थितमेवेति सर्व- शब्दविकल्पानां यत्र व्यावृत्तिस्तत्र वस्तुस्वभावोऽपि निवर्तते यतो देहिनोऽपवृक्ताः स्युःअत एव न बन्धोऽपि तत्पक्षे संगतो मिथ्याज्ञान- व्यापकस्वभावः कारणं वा व्यावर्तमानं स्वव्याप्यं स्वकार्ये वाऽऽदाय वशाद्विबन्ध इष्यते तस्य च सर्वदा व्यवस्थितत्वात्सर्वेषां देहिनांबद्धत्व- निवर्तत इति युक्तं तयोस्ताभ्यां प्रतिबन्धात् न च पयसो दधिशक्तिरिमिति कुता मोक्षः। लोकव्यवहारोच्छेदश्च सत्कार्यवादाभ्युपगमे / तथा त्यादिव्यपदेशो विकल्पो वा भावानां व्यापकस्वभावः कारणं वा येनासौ हि हिताहितप्राप्तिपरिहाराय लोकः प्रवर्तते न च तत्पक्षे किंचिदप्राप्यं निवर्तमानः स्वभावः स्वभावं निवर्तयेत् तद्ध्यतिरेकेणापि भावसद्भवात् हेयं वा समस्तीति निर्व्यापारमेव सकलं जगत्स्यादिति कथंन सकलव्य- यतो व्यपदेशा विकल्पाश्च निरंशैकस्वभावे वस्तुनि यथाभ्यासमनेक वहारोच्छेदप्रसङ्ग निषिद्धे च सत्कार्थवादेऽसत्कार्य कारण इति सिद्धमेव प्रकाराः प्रवर्त्तमाना उपलभ्या एकस्यैव शब्दादेर्भावस्यानित्यादिरूपेण सदसतोः परस्परपरिहारस्थितत्वेन प्रकारान्तरासंभवात्तथापि परो-- भिन्नस्य समयस्थायिभिर्वादिभिर्व्यपदेशाद्विकल्पनात्वात्तत्तादात्म्ये पन्यस्तपक्षदूषणस्य दूषणाभासताप्रतिपादनप्रकारो लेशतः प्रदर्श्यते। वस्तुनश्चित्रत्वप्रसक्तिर्व्यपदेशविकल्पवत् शब्दविकल्पानां वस्तुरूपतत्र यत्तावदुक्तं परेणासत्कर्तुं नैव शक्यते निःस्वभावत्वादिति तदसिद्धं वदेकत्वप्रसङ्गः / न ह्येकं चित्रशक्तमतिप्रसङ्गात्ततः शक्तिप्रतिनियमावस्तुस्वभावस्यैव विधीयमानत्वाभ्युपगमात्तस्य च नैरूप्यसिद्धेः / अथ त्किचिदेवासद्विधीयते न सर्वमित्यनैकान्तिकोऽपि नैरूप्यादिति हेतु: प्रागुत्पत्तेनिःस्वभावमेव तन्न तस्यैव निःस्वभावत्वायोगात्। न च तत्त- उपादानग्रहणादित्यादिहेतुचतुष्टयस्यात एवानैकान्तिकत्वम् / तथा हि स्वभाव एव निःस्वभावो युक्तो वस्तुस्वभावप्रतिषेधलक्षणत्वान्निःस्व- यदि कार्यसत्वकृतमेव नियतोपादानग्रहणं वचित्सिद्धं भवेत्तथैव स्या-- भावत्वस्य। न च क्रियमाणं वस्तूत्पत्तेः प्रागस्ति येन तदेव निःस्वभावं द्यावता कारणशक्तिप्रतिनियमकृतमपि प्रतिनियततोपादानग्रहणं घटते सिद्धयेत्। न च वस्तुविरहलक्षणमेव धर्मिणं नीरूपं पक्षीकृत्य नैरूप्या- एव सर्वस्मात्सर्वस्य संभवोऽपि कारणशक्तिप्रतिनियमादेव च न भवति दिति हेतुः पक्षीक्रियत इति वक्तव्यं सिद्धसाध्यताप्रसङ्गात् यतोन वस्तु- सर्वस्य सर्वार्थक्रियाकारिभावत्वस्यासिद्धेः / यदपि कार्या-- विरहः केनचिद्विधायकेन तथाऽभ्युपगतः / अनैकान्तिकश्चायं हेतुर्विपक्षे तिशयमित्याधुक्तं तदप्यभिप्रायापरिज्ञानादेव यतो नास्माभिरभाव वाधकप्रमाणप्रदर्शनात्कारणशक्तिप्रतिनियमाद्धि किंचिदेवासत्क्रियते उत्पद्यत इति निगद्यते विकारापत्तौ तस्य स्वभावहानिप्रसक्तिरापद्येत यस्योत्पादको हेतुर्विद्यते।यस्य तु शशशृङ्गादेनस्त्युित्पादकस्तन्न क्रियत किं तु वस्त्वेव समुत्पद्यत इति प्राक् प्रतिपादितम् / तच वस्तु इति अनैकान्त एव यतो न सर्वं सर्वस्य कारणमिष्टम् / न च यद्यदसत्त- प्रागुत्पादादसमुपलब्धिलक्षणं प्राप्तस्यानुपलब्धेर्निष्पन्नस्यातित्तत्क्रियत एवेति व्याप्तिरभ्युपगम्यते किं तहि यद्भिधीयत उत्पत्तेः प्राक् प्रसङ्गतः कार्यत्वानुपपत्तेश्चैत्युच्यते। यस्य च कारणस्य सन्निधानमात्रेण तदसदेवेत्यभ्युपगमः। अथ तुल्येऽपि असत्कारित्वे हेतूनां किमिति सर्वः च तत्तथाभूतमुदेति तेन तत्क्रियत इति व्यपदिश्यते न व्यापारसमासर्वस्यासतो हेतुर्न भवतीत्यभिधीयते असदेतत् भवत्पक्षेऽप्यस्यचोद्यस्य वेशात्किंचित्केनचित्क्रियते सर्वधर्माणामव्यापारत्वात्। नाप्यसत्किंचिसमानत्वात् / तथा हि तुल्ये सत्कारित्वे किमिति सर्वस्य सतो हेतुर्न | दस्ति यन्नाम क्रियते ! असत्वस्य वस्तुस्वभावप्रतिबन्धलक्षणत्वात्।