________________ कच्छ १८६-अमिधानराजेन्द्रः भाग 3 कच्छा मणं प्रव्रज्याप्रतिपत्तिस्तद्वयं भणितव्यं भरतचक्रिणा सर्वविरतिगृहीता। कच्छचक्रिणस्तु तद्ग्रहणेऽनियम इति। क्रियत्पर्यन्तमित्याह। यावद्भक्तेमानुष्यकाणि सुखानि। अथवा कच्छनामधेयश्चात्र कच्छेविजये देवः पल्योपमस्थितिकः परिवसति तेनार्थेन गौतम ! एवमुच्यते कच्छराजस्वामिकत्वात्कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः इति यावन्नित्य इत्यन्तमन्योऽन्याश्रयनिवारणार्थकं सूत्रं प्राग्वदेव योजनीयमिति गतः प्रथमो विजयः।०४ वक्षः। स्था०1 "दो कच्छो" दक्षिणोत्तराविति प्रतिभाति स्था०२ ठा० 1 उ० / कच्छविजये समुत्पद्यमाने राजनि, तदधिष्ठातरि देवेचजं०४ वक्ष०। कच्छकूड-न० (कच्छकूट) माल्यवद्वक्षस्कारपर्वतस्थे चतुर्थे कूटे, स्था०६ ठा० / कच्छविजयविभाजकवतान्यपर्वतस्य कूटद्वये, तत्र दक्षिणकच्छकूट द्वितीयमुत्तरकच्छकूटमष्टमम्, स्था०६ ठा०1 जं०। चित्रकूटस्य वक्षस्कारपर्वतस्य तृतीये कूटे,जं०४ वक्षः। कच्छकोह-पुं०(कछकावती) कच्छा एव कच्छकाः मालुकाः कच्छादयः सन्त्यास्यामतिशायिनः इति अनजरेतिसूत्रे शरादी-नामाकृतिगणत्वेन सिद्धिः / महाविदेहे वासे चतुर्थविजयभेदे कहिणं भंते ! महाविदेहे वासे कच्छगावतीणामं विजए पण्णत्ते ? गोयमा ! णीलवंतस्स दाहिणेणं सीआए महाणईए उत्तरेणं दाहिणावत्तीए महाणईए पच्चच्छिमेणं बम्हकूडस्स पुरच्छिमेणं एत्थ णं महाविदेहवासे कच्छगावती णाम विजए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अइत्थदेवे। (टीका सुगमत्वान्न व्याख्याता ) जं०४ वक्ष० / स्था० / " दो कच्छगावई " दक्षिणोत्तरभेदेन द्वित्वम् / स्था० 2 ठा० 3 उ०.। कच्छगावतीविजयाधिपतौ राजनि, तदधिष्ठायके देवे च।जं०४ वक्षः। कच्छभ-पुं० (कच्छप ) स्त्री० कच्छमात्मनो मुखसंपुटं पाति स हि कञ्चिद् दृष्ट्वा शरीर एव मुखसंपट प्रवेशयति संपुटे हि कच्छशब्दः प्रसिद्धः / प्राणिवाच्यकच्छपुट इति कच्छेन कटाहेन इतराङ्गानि पाति वा अथवा कच्छेन मुखसंपुढेन पिबतीति कच्छपः।खमाकाशं छादयति कच्छः खच्छ: खच्छदः अयमपीतरो नदीकच्छः एतदीयमु-दकं तेन छाद्यते इति निरुक्तोक्तेः कच्छं पाति कच्छेन पाति वा कच्छेन पिबतीति वा पा-डवाच० / पकारस्य भकारः प्राकृतत्वात् / प्रज्ञा० 1 पद / कूर्म, जलचरपञ्चेन्द्रियतिर्यग्योनिकभेदे, उत्त०३६ अ०। प्रश्र० / कच्छपा द्विविधा अस्थिकच्छपमांसकच्छपभेदात्। प्रश्न०१ अध० द्वा० 1 अ०। प्रज्ञा० से किं तं कच्छ भा? दुविहा पण्णत्तातं जहा अत्थिक-च्छमा यमांसकच्छभा य सेत्तं कच्छभा / प्रज्ञा०१ पद। नवरमस्थिकच्छपा मांसकच्छया इति येऽस्थिबहुलाः कच्छपास्तेऽस्थिकच्छपाः ये मांसबहुलास्ते मांसकच्छपाः स० वि०। जीव०। सूत्र०। राहौ, राहुदेवस्य अष्टमं कच्छप इति नाम, भ०१२श०६ उ०। चं०। कुबेरनिधिभेदे, मल्लबन्धभेदे च पुं०। मेदि०। कच्छमरिंगिय-न० (कच्छभरिङ्गित) सप्तमे वन्दनदोषे, तत्स्वरूपं चैत्थम् “ठित्तु व विट्ठरिंगण जंतं कच्छभरिंगियं नाम" स्थितस्योर्द्धस्थाने "न तित्तीसं नयराए" इत्यादि सूत्रमुच्चारयन् उपविष्टस्य वाऽऽसीनस्य अहो कायं काय" इत्यादि सूत्रं भणतः कच्छपस्येव जलचरजीवविशेषस्य रिङ्गणमग्रतोऽभिमुखं यत्किंचिचलनं तद्यत्र करोति शिष्यस्तदादिकं कच्छपरिङ्गितं नामेति। वृ०३ उ०। आव०। प्रव०। आ० चू०। कच्छभी (वी)-स्वी० (कच्छपी) कच्छभः जातित्वात् डीए / कच्छपस्त्रियां चक्षुरोगभेदेचदाच०। वाद्यविशेषे, प्रश्र०सं०२ द्वा०५ अ०।" अट्ठसयं कच्छभीणं " राय० / नारदवीणायाम, " हत्थकच्छभीए" प्रति० / पुस्तकभेदे च / न० पुं०1"कच्छ कच्छविअंते तणुओ मज्झे पिहलो मुणेयव्यो" बृ०३ उ०॥ द०। जीत०। नि० चू०।०। आव०। कच्छपीपुस्तकं उभयोः पार्श्वयोरन्तःपर्यन्तभागे तनुकः सूक्ष्मो मध्यभागे पृथुलो कच्छपीपुस्तकं ज्ञेयम्। स्था० 4 ठा०२ उ०। कच्छरी-स्त्री०(कत्सरी) गुच्छविशेषे, प्रज्ञा०१पद। कच्छा-स्त्री० ( कक्षा ) छोऽक्ष्यादौ 812 / 17 / इति संयुक्तस्य छः। प्रा०। शरीरावयवविशेषे, भ०३ श०६ उ० / अन्तःपुरभागे, समूहे, स्था०७ठा०। इन्द्राणां कक्षाः। चमरस्स णं असुरिंदस्स असुरकुमारण्णो दुमस्स पायत्ताणियाहिवइस्स सत्त कच्छाओपण्णत्ताओतं जहा पढमा कच्छा जाव सत्तमा कच्छा। चरमस्सणं असुरिंदस्स असुरकुमाररण्णो दुमस्स पायत्ताणियाहिवइस्स पढमाए कच्छाए च उसहिदेवसहस्सा पण्णत्ता जावइया पढमा कच्छा तट्विगुणा तथा कच्छा एवं जावइया छट्ठा कच्छा तख्विगुणा सत्तमा कच्छा एवं वलिस्स विनवरं महद्दमे सट्ठिदेवसाहस्सिओ सेसं तं चेव। धरणस्स एवं चेव नवरमट्ठावीसं देवसहस्सा सेसं तं चेव जहा धरणस्स एवं जाव महाघोसस्स नवरं पायत्ताणियाहिवई अन्ने ते पुथ्वभणिया। सक्कस्सणं देविंदस्स देवरण्णो हरिणेगमेसिस्स सत्त कच्छाओपण्णत्ताओतंजहा पढमा कच्छा एवं जहा चमरस्स तहाजाव अचुयस्सनाणत्तं पायत्ताणियाहिवईणं ते पुथ्वभणिया। देवपरिमाणमिमं सक्कस्स चउरासीइदेवसहस्सा। ईसाणस्स असीइदेवसहस्साइंदेवा इमाए गाहाए अणुगंतवा। चउरासीइ असीई,वावत्तरिसत्तरीय सट्ठीया पन्ना चत्तालीसा, तीसा वीसा दससहस्सा॥१॥जाव अचुयस्सलहुपरक्कमस्स दसदेवसहस्सा जावइया छट्ठा कच्छा तट्विगुणा सत्तमा कच्छा। (कच्छत्ति)। समूहो यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां केवलं पदात्यनीकाधिपतयो ये ज्ञेयास्ते च पूर्वमनन्तरसूत्रे भणिताः (नाणत्तंति) शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां 'हरिणेगमेसी' पादान्तानीकाधिपतिरीशादीनां मारणाच्युतेन्द्रान्तानामे कान्तरितानां लघुपराक्र म इति / देवेत्यादि / देवा प्रथमकच्छासंबन्धिनोऽनया गाथयाऽवगन्तव्याः (चउरासीगाहा) चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि नवरं विंशतिपदमानतप्राणतयोर्योजनीयं तयोहि