________________ कच्छ 185 - अभिधानराजेन्द्रः भाग 3 कच्छ एकैकस्यां श्रेणौ दक्षिणश्रेणौ उत्तरश्रेणौ भरतवैताब्येतुदक्षिणतः पञ्चाश- | दुत्तरस्तु षष्टिर्नगराणीति भेदः आभियोग्यश्रेणौ तथैवेति गम्यं कोऽर्थः विद्याधरश्रेणिभ्यामूर्द्ध दशयोजनातिक्रमे दक्षिणोत्तरभेदेन द्वे भवतः / अत्राधिकारात् सर्ववैताब्याभियोग्यश्रेणिविशेषमाह / उत्तरदिस्था आभियोग्यश्रेणयः शीताया महानद्या ईशानस्य द्वितीयकल्पेन्द्रस्य शेषाः शीता दक्षिणस्थाः शक्र स्याद्यकल्पेन्द्रस्य / किमुक्तं भवति शीताया उत्तरदिशि ये विजयवैताढ्यास्तेषु या आभियोग्यश्रेणयो दक्षिणगा या उत्तरगा वा ताः सर्वाः सौधर्मेन्द्रस्येति बहुवचनं चात्र विजयवर्ति सर्ववैतातयश्रेण्यपेक्षया द्रष्टव्यम्। अथ कूटानि वक्तव्यानीति तद्देशमाह। 'कूडा इति' व्यक्तम्। अथतन्नामान्याह। सिद्धे इत्यादिपूर्वस्यां प्रथमं सिद्धायतनकूटं ततः पश्चिमदिशमवलम्ब्येमान्यष्टावपि कूटानिवाच्यानि तद्यथा द्वितीयं दक्षिणकच्छार्द्धकूटं तृतीयं खण्डप्रपातगुहाकूटं चतुर्थे माणीति पदैकदेशे पदसमुदायोपचारात्माणिभद्रकूटशेष व्यक्तं परं विजयवैतान्येषु सर्वेष्वपि द्वितीयाप्टमकूटे स्वस्वदक्षिणोत्तरार्द्धविजयसमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूटमष्टममुत्तरकच्छार्द्ध कूटम् इतराणि भरतवैताठ्यकूटसमनामकागीति। अथोत्तरार्द्धकच्छं प्रश्नयति। कहि णं भंते ! जंबुदीवे दीवे महाविदेहे वासे उत्तरडकच्छे णामं विजए पण्णत्ते गोयमा ! वेअड्डस्स पटवयस्स उत्तरेणं णीलवंतस्सवासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपवयस्स पुरच्छिमेणं चित्तकूमस्स वक्खारपव्वयस्स पञ्चच्छिमेणं एत्थ णं जंबूदीवे जाव सिज्झंति तहेवणेअव्वं / " कहिणमि" त्यादि व्यक्तं तथैव दक्षिणार्द्धकच्छवज्झेयं यावत् सिद्भ्यन्तीति। अथैतदन्तर्वर्ति सिन्धुकुण्डं वक्तव्यमित्याह। कहि णं भंते ! जंबूदीवे दीवे महाविदेहे वासे उत्तरकच्छे विजए सिंधुकुं मे णामं कुंडे पण्णत्ते ! गोअमा ! मालवंतस्स वक्खारपवयस्स पुरच्छिमेणं उसभकुंडस्स पञ्चच्छिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंवे एत्थ जंबुद्दीवे दीवे महाविदेहे वासे उत्तरडकच्छविजए सिंधुकुंडे णामं कुंमे पण्णत्ते सद्धिं जोअणाणि आयामविक्खंभेणं जाव भवणं अट्ठो रायहाणि अणेअव्वा / भरहसिंधुकुंडसरिसं सव्यं णेअव्वं जाव तस्सणं सिंधुकुंमस्स दाहिणिल्लेणं तोरणेणं सिंधु महाणई पवूढा समाणी उत्तरढकच्छविजयं एग्जेमाणी एग्जेमाणी सत्तहिं सलिलासहस्सेहिं आकूरेमाणी आकूरेमाणी अहे तिमिसगुहाए वेअड्डपव्वयं दालयित्ता दाहिणड्डकच्छविजयं एज्जेमाणी एग्जेमाणी चोदसएहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीइगहाणई समप्पेह सिंधुमहाणई पवहे अमूले अ भरहसिंधुसरिसायमाणेणं जाव दोहिं वणसंडे हिं संपरिक्खित्ता ! कहि णं मंते ! उत्तरडकच्छविजए उसभकूडे णामं पटवए पण्णत्ते गोअमा.! सिंधुकुंडस्स पुरच्छिमेणं गंगाकुंडस्स पचच्छिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंवे णं उत्तरडकच्छविजए उसहकूडे णामं पटवर पण्णत्ते अट्ठ जोअणाई उद्धं उच्चतेणं माणिअव्वा / कहिणं भंते ! उत्तरडकच्छे विजये गंगाकुंडे णामं कुंडे पण्णत्ते ? गोयमा ! चित्तकूमस्स वक्खारपव्वस्स पचच्छिमेणं उसहकूडस्स पव्वयस्स पुरच्छि-मेणं णीलवंतस्स वासहरपटवयस्स दाहिणिल्ले णितंवे एत्थ णं उत्तरड्डकच्छे गंगाकुंडे णामं पण्णत्ते सर्टिजोअणाई आयाम-विक्खंभेणं तहेव जहा सिंधु जाव वणसंडेण यसंपरिक्खित्ता। “कहिणमित्यादि" व्यक्तं परं नितम्बः कटकः लाघवार्थमतिदेशमाह। "भरहसिंधुकुंडसरिसंसव्वंणेअव्वं इत्यादि" सर्वं गतार्थम्। गङ्गागमेन व्याख्यानवत् / तत्रैव ऋषभकूटवक्तव्यमाह / " कहि णमित्यादि " प्राग्वत् / अथ गङ्गाकुण्डप्रस्तावनार्थमाह / “कहि णमित्यादि" सिन्धुकुण्डगमो निर्विशेषः सर्वोऽपि वाच्यं परं ततो गङ्गानदीखण्डप्रपातगुहाया अधो वैताढ्यं वैताढ्यदक्षिणे भागे शीता समुपसर्पतीति। ननु भरतनदीमुख्यत्वेन गङ्गामुपवर्ण्य सिन्धुरुपवर्णिता इह तु सिन्धुमुपवर्ण्य इति कथं व्यत्ययः उच्यते / इह मालयद्वक्षस्कारतो विजयप्ररूपणायाः प्रक्रान्तत्वेन तदासन्नत्वात्सिन्धुकुण्डस्य प्रथम सिन्धुप्ररूपणा ततो गङ्गाया इति। नामनिमित्तमाह। से केणतुणं भंते ! एवं वुबइ कच्छे विजए ? गोअमा ! कच्छे विजए वेअवस्स पव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं गंगाए महाणईए पञ्चच्छिमेणं सिंधुए महाणईए पुरच्छिमेणं दाहिणड्डकच्छविजयस्स बहुमज्झदेसभाए एत्थ णं खेमा णामं रायहाणीए पण्णत्ता विणीआ रायहाणी सरिसा भाणिअव्वा। तत्थ णं खेमाए रायहाणीए कच्छेणामं राया समुप्पज्जइ महया हिमवंतं जाव सव्वं भरहो उअवण भाणिअव्वं निक्खमणवज से सवं भाणिअव्वं जाव मुंजए माणुस्सए सुहे कच्छणामधेजे अकच्छे इत्थ देवे जाव पलिओमट्टिई परिवसइ स एएणतुणं गोयमा ! एवं वुबइ कच्छे विजए जाव णिचे। केनार्थेन भदन्त ! एवमुच्यते कच्छे विजयः कच्छविजयः गौतम ! कच्छे विजये वैताठ्ये दक्षिणस्यां शीताया महानद्या उत्तरस्या गङ्गाया महानद्याः पश्चिमायां सिन्धोर्महानद्याः पूर्वस्यां दक्षिणार्द्ध कच्छविजयस्य बहुमध्यदेशभागे मध्यखण्डे / अत्रान्तरे क्षेमा नाम्नी राजधानी विनीताराजधानीसदृशी भणितव्या / विनीतावर्णकः सर्वोऽप्यत्र वाच्य इत्यर्थः / तत्र क्षेमायां राजधान्यां कच्छो नाम राजा चक्रवर्ती समुत्पद्यते कोऽर्थः यस्तत्र षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकैः कच्छ इति व्यवहियते / अत्र वर्तमाननिर्देशेन सर्वदाऽपि यथासंभवं चक्रवर्युत्पत्तिः सूचिता न तु भरत इव चक्रवर्युत्पत्ती कालनियम इति -- महया हिमवंतेत्यादिक ' सर्वा ग्रन्थो वाच्यः यावत् सर्व भरतस्य क्षेत्रस्य 'उअवणमिति ' साधनं शेषः निष्क्र