________________ कच्छ १८४-अमिधानराजेन्द्रः भाग 3 कच्छ लभ्यते यथोक्तं मानमिति / यद्यपि शीतायाः शीतोदाया वा समुद्रप्रवेशे पश्चिमायां माल्यवतो वक्षस्वा रपर्वतस्य पूर्वस्याम् / अत्रान्तरे जम्बूद्वीपे एव पञ्चशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु हीनो हीनतरस्तथाऽपि यावद्दक्षिणार्द्ध कच्छो नाम विजयः प्रबलः / उत्तरेत्यादिविशेषणद्वयं कच्छादिविजयसमीपे उभयकुलवर्तिनो रमणप्रदेशाबधिकृत्य पञ्चयो- प्राग्वद्रोध्यम् / अष्टौ योजनसह-- स्वाणि द्वे च एकसप्तत्युत्तरे योजनशते जनशतप्रमाणो विष्कम्भः प्राप्यते इति / प्राचीनप्रतीचीनेति विवृणोति एकं चैकोनविंशतिभागं योजनस्यायामेन एतदकोत्पत्तिषोडशसहस्रद्वियोजनसहने द्वे च योजनशते त्रयोदशोत्तरे किंचिदूने। अत्राप्युपपत्ति-- पञ्चशतद्विनवतियोजनकलाद्वयरूपात्कच्छविजयमानात्पञ्चाशद्योर्यथा इह महाविदेहेषु देवकुरुमेरुभद्रशालवनवक्षस्कारपर्वतान्तरनदी-- जनप्रमाणवैताठ्यव्यासेऽर्कीकृते भवति। शेषं प्राग्वत्। वनमुखव्यतिरेकेणान्यत्र सर्वत्र विजयाः / ते च पूर्वापरविस्तृता अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह। स्तुल्यविस्तारास्त्वत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौ वक्षस्का- दाहिणड्डकच्छस्स णं भंते ! विजयस्स केरिसए आयारभारगिरय एकैकस्य पृथुत्वं पञ्चयोजनशतानि सर्ववक्षस्कारपृथुत्वमीलने वपडोआरे पण्णत्ते ? गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते चत्वारि योजनसहस्राणि अन्तरनद्यश्च षट् एकैकस्याश्चान्तरनद्या तंजहाजाव कत्तिमेहिं चेव अकत्तिमेहिं चेवादाहिणड्डकच्छे णं विष्कम्भः पञ्चविंशतियोजनशतंततःसर्वान्तरनदीपृथुत्वमीलने जातानि भंते ! विजए मणुआणं केरिसए आयारभावपडोआरे पण्णत्ते सप्त शतानि पञ्चाशदधिकानि ( 750) द्वे च वनमुखे एकैकस्य गोयमा! तेसिणं मणुआणं छविहे संघयणे जाव सव्वदुक्खाणवनमुखपृथुत्वमेकोनत्रिंशच्छतानिद्वाविंशदधिकानि (2622) उभय- मंतं करेति। पृथुत्वमीलने जातानि अष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि (दाहिणड्ड इत्यादि) दक्षिणार्धभरतप्रकरण इवेदं निर्विशेषं व्याख्ये(५८४४) मेरुपृथुत्वं दशसहस्राणि ( 10000) पूर्वापरभद्रशालवन- यम्। अत्र मनुजस्वरूपं पृच्छति " दाहिण" इत्यादि कण्ट्यम्।अथास्य योरायामश्चतुश्चत्वारिंशत्सहस्राणि ( 44000) सर्वमीलने जातानि सीमाकारिणं वैतात्येति नाम्ना प्रतीतं गिरि स्थानतः पृच्छति। चतुःषष्टिसहस्राणि पञ्चशतानिचतुर्नवत्यधिकानि (64564) एतज्ज- कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे वि कच्छे विजए म्बूद्वीपविस्तारात्शोधितेच सति जातं शेष पञ्चत्रिंशत्सहस्राणि चत्वारि वेअड्डे णामं पटवए पण्णत्ते ? गोयमा ! दाहिणवकच्छविजयस्स शतानि षडुत्तराणि ( 35406 ) एकैकस्मिंश्च दक्षिणे उत्तरे वा भागे उत्तरेणं उत्तरढकच्छस्स दाहिणेणं चित्तकूडस्स पचच्छिमेणं विजयषोडशभिर्भाग हृते लब्धानि द्वाविंशतिशतानि किंचिदूनत्रयोदशा-- मालवंतस्स पुरच्छिमेणं एत्थणं कच्छे विजए वेअड्वे णामं पव्वए धिकानि ( 2213 ) त्रयोदशस्य योजनस्य षोडशचतुर्दशभागात्म- पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा वक्खार कत्वात्। एतावानेवैकेकस्य विजयस्य विष्कम्भः / अयं च भरतवद्वैता- पटवए पुढे पुरच्छिमिल्लाए कोडीए जाव दोहिं विपुढे भरहवेअढयेन द्विधाकृत इति तत्र तद्विवक्षुराह। इससिसए / णवरं दो वाहाओ जीवा धणुपटुं च ण उ कायव्वं कच्छस्सणं विजयस्स बहुमज्झदेसभाए एत्थ णं वेअड्डे णाम विजयविक्खंभसरिसे आयामेणं विक्खंभे उच्चत्तं उव्वेहो तह चेव पव्वए पण्णत्ते जे णं कच्छं विजयं दुहा विभयमाणे भयमाणे विजाहरसेढीओ तद्देवणवरं पणपण्णवणं विजाहरगणहरा वासा चिट्ठइतं जहा दाहिणड्डकच्छंच उत्तरडकच्छं च। पण्णत्ता आभिओगसेढीओ उत्तरिलाओ सेढीओ सीआए (कच्छस्सणमित्यादि) कच्छस्स विजयस्स बहुमध्यदेशभागे वैता- ईसाणस्स सेसाओ सक्कस्स कूडासिद्धे 1 कच्छे 2 खंडग 3 ढ्यपर्वतः प्रज्ञप्तः यः कच्छं विजयं द्विधा विभस्तिष्ठति तद्यथा दक्षिणा- माणी 4 वेअड्ड५ पुण्ण ई तिमिसमुहा 7 कच्छे 8 वेसमणे / चकच्छं च ! चोत्तरार्द्धकच्छं च शब्दौ उभयोस्तुल्यकक्षताद्योतनार्थी। वेड्ढे हों ति कूडाई। दक्षिणार्द्धकच्छं स्थानतः पृच्छन्नाह। 'कहिणमित्यादि' स्पष्ट नवरं द्विधा वक्षस्कारपर्वतौ माल्यवचित्रकूटवकहि णं जंबुद्दीवे दीवे महाविदेहे वासे दाहिणकच्छे णामं क्षस्कारौ स्पष्टः इदमेव समर्थयति / पूर्वया कोट्या यावत्करणा विजएपण्णत्ते ? गोयमा! वेयवस्स पध्वयस्सदाहिणेणं सीआए "त्पुरच्छिमिल्लं वक्खारपव्वयं पचच्छिमिल्लाए कोडीए पञ्चच्छिमिल्लं महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पच-च्छिमेणं वक्खारपव्वयमिति" बोध्यं तेन पौरस्त्यं वक्षस्कारं चित्रकूटनामानं मालवंतस्सवक्खारपव्वयस्स पुरच्छिमेणं एत्थणं जंबुद्दीवे द्दीवे पाश्चात्यया कोट्या पाश्चात्यं वक्षस्कारं माल्यवन्तमतएवद्वाभ्यां कोटिभ्यां महाविदेहे वासे दाहिणड्डकच्छे णाम विजए पण्णत्ते स्पृष्टः भरतवैताट्यसदृशकः रजतमयत्वाचकसंस्थानसंस्थित-त्वाच / उत्तरदाहिणापए पाईणपडीणवित्थिपणे अट्ठजोअणसहस्साई नवरं द्वे जीवा धनुःपृष्ठं च न कर्तव्यमवक्रक्षेत्रवर्तित्वात् लम्बभागश्च न दोणि अ एगसत्तरे जोअणसएकं च एगूणवीसइभागं जोअण- भरतवैतादयसदृश इत्याह / विजयस्य कच्छादेयों विष्कम्भः स्स आयामेणं दो जोअणसहस्साइं दोणि अ तेरसुत्तरे किञ्चिदूनत्रयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सदृश आयामेन। कोऽर्थः जोअणसए किंचि विसेमूणे विक्खंभेणं पलिअंकसंठिए। विजयस्य यो विष्कम्भविभागः सोऽस्यायामविभाग इति विष्कम्भः (कहि णमित्यादि ) क्व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे नानि वर्षे पञ्चाशद्योजनरूपः / उच्चत्वं पञ्चविंशतियोजनरूपमुद्वेधः पञ्चविंशतिक्रोशादक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः गौतम ! वैतादयस्य पर्वतस्य त्मकस्तथैव भरतवैताळ्यवदेवेत्यर्थः / उच्चत्वस्य प्रथमं दशयोजनातिक्रम दक्षिणस्यांशीताया महानद्याः उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्य / विद्याधरश्रेप्यौतथैवनक्रमितिविशेषः पञ्चपञ्चाशतविद्याधरनगरावासाः प्रज्ञाप्ताः