________________ ककोडय १५३-अभिधानराजेन्द्रः भाग 3 कच्छ वासपर्वते च / कोटकाभिधानोऽनुवेलन्धरनागराजवासभूतः पर्वतो कच्छ-पुं०(कक्ष ) कष्-हिंसादौ-ष / छोऽक्ष्यादौ 8 / 2 / 17 / इति लवणसमुद्रे ऐशान्यां दिश्यस्ति तन्निवासी नागराजः कर्कोटकः भ०३ / संयुक्तस्य छः / प्रा० / शरीराऽवयवविशेष, वनगहने च भ०३ श०६ श०६ उ०जी०। (विस्तरत उत्तरकुरुशब्देतद्वक्तव्यता शेषे आवेदितम्) | उ० ज्ञा०। कक्खंतर-न०(कक्षान्तर) कक्षाया अन्तरं कक्षान्तरम्। बृ०१उ०।। कच्छ-पुं० केन-जलेन-छृणाति दीप्यते छाद्येत वाह-छद्-वाडः वाच०। स्तनान्तरे, कक्षयाऽन्तरिते च / यथा स्तम्भेनान्तरितं स्तम्भान्तरम् / | नदीजलपरिवेष्टिते वृक्षादिमत्प्रदेशे, भ०१ श० 8 उ० / सूत्र० / नि० चू०१५ उ० नद्यासन्ननिम्नप्रदेशे, मूलकवालुकादिवाटिकायाम, आचा०२ श्रु०३ कक्खगा-स्त्री० (कक्षिका ) कक्षायां भवा। कक्षागतकेशलतायाम्, " अ०ातटे, नौकाङ्गे च पुं० परिधानाञ्चले, स्त्री० हेम०। वाराह्यां चीरिकायां कक्खगकलियं" कक्षायां भवाः काक्षिकास्तगतकेशलतास्ताभिः चस्त्री० मेदि०। तुन्नवृक्षे, हेम०। मुखसंपुटे, आकाशाच्छादेन, कूर्मकपर कलितम्। तं०1 च निरु 0 / भगवदृषभदेवेन सह प्रव्रजिते बमिपितरि, सच महाकच्छेन कक्खड-त्रि०(कर्कश) स्तब्धताकारणे दृषदादिगते स्पर्शविशेषे, अनु० / भ्रात्रा सहितः भगवति प्रतिमास्थिते आहारमलभमानस्तापसपथप्रवस्थाo! एगे कक्खडे" कर्कशः कठिनोऽनमनलक्षणः स्था०१ ठा०१ तकोऽभूत् यत्सुतो नमिः वैतादयगिरेर्दक्षिणविद्याधरश्रेणे राजा जातः उ० / कर्कशस्पर्शपरिणते पाषाणादिवत् प्रज्ञा०१ पद / कर्कशस्पर्श, कल्प० आ० म०प्र०1आ० क०। आ० चू०। (उसभशब्दे उक्तमेतत्) प्रज्ञा० 2 पद / बलवन्तान्निष्ठुरे,“ उक्कडफुडकुडिलजडुलकक्ख सिन्धुसागरसङ्गमसमीपे देशभेदे, “कच्छभुजः भरतः जाव सिंधुसागर वियडफडाडोवकरणदच्छे" ज्ञा०६ अ01 कर्कशद्रव्य इवानिष्टे, प्रश्न तो ति सव्वं पवरकच्छं च उअ वेऊण पडिणिअत्तो ! बहुसमरमणिज्जे सं०२ दा०५ अ०। कठिने,"कक्खडफासा" कर्कशः कठिनो वज्रक भूमिभागे तस्स कच्छस्स मुहणिसण्णे" जं०३ वक्ष०ा महा-विदेहे वर्षे ण्टकादप्यधिकतरः स्पर्शो येषां ते तथा / सूत्र०२ श्रु०२ अ०। विजयक्षेत्रभेदे, तद्वक्तव्यता चैवम्। अतिपुरुषे, विशे०। ज्ञा०। तीव्रकर्मोदये वर्तमाने,“कक्खडो तिव्व कहिणं मंते! जंबुद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजय कम्मोदए वट्टमाणो" नि० चू०६ उ० पण्णत्ते ? गोअमा ! सीआए महाणईए उत्तेरणं णीलवंतस्स कक्खपडिग्गहरयहरण-न० ( कक्षाप्रतिग्रहहरजोहरण ) कक्षाक्षिप्त-- वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपब्वयस्स प्रतिग्रहकरजोहरणद्रये, “अतिमुत्ते कुमारसमणे अण्णया कयाइं महावु पचिच्छिमेणं मालवंतस्स वक्खारपव्वयस्स पुरच्छिमेणं एत्थ डकायंसि निवयमाणंसि कक्खपडिमाहरयहरणमायाए बहिया संपट्टिए णं जंबूदीवे दीवं महाविदेहे वासे कच्छे णामं विजए पण्णत्ते विहाराए" इत्युक्तेः कक्षायां प्रतिग्रहकं रज्जोहरणं चादायैव गोचर चर्याय उत्तरदाहिणायए पाईणपडीणविच्छण्णे पलिअंकसंठाणसंठिए गन्तव्यमिति। भ०१श०४ उ०। गंगासिंघहिं महाणईहिं वेयड्डेणं पटवएणं छभागपविभत्ते कक्खरोम-न०(कक्षारोमन्) दोर्मूलजे केशे, "परूढणहकेसकक्खरोमाओ त्ति" ओ०! “कक्खरोमाई कप्पेजवा संठवेज वा" आचा०२ सोलसजोअणसहस्साई पंच यवाणडए जोअणसए दोण्णि अ एगणवीसईभाए जोअणस्स आयामेणं दो जोअणसए किं चि श्रु०१३ अ०। कक्खा-स्त्री० (कक्षा) कष्-सा उरोबन्धने "उप्पीलिकक्खा" वि०१ विसेसूणे विक्खंभेणं ति।। श्रु०२ अ० हृदयरज्ज्वाम्, ज्ञा०१६ अ०।औ०। “पीणुण्णयकक्ख (कहिणं भंते ! ति ) व भदन्त! जम्बूद्वीपे महाविदेहे वर्षे कच्छो नाम वत्थवस्थिप्पएसा" जं० वक्ष०२। भुजमले, "कक्खणिक्खुडं" विजयः प्रज्ञाप्तः गौतम! शीतामहानद्या उत्तरस्यां नीलवतो वर्षधरपर्वतस्य कक्षव दोर्मूलमेव निष्कुटं कोटरं जीर्णशुष्कवृक्षवद्यत्र तत्कक्षानिष्कुटम् दक्षिणस्यां चित्रकूटस्य सरलवक्षस्कारपर्वतस्य पश्चिमायां माल्यवतो तं०। उत्तरीयवस्त्रे, काञ्च्याम, हस्तिबन्धने, मध्यबन्धने च। विश्व०। गजदन्ताकारवक्षस्कारपर्वतस्य पूर्वस्याम् / अत्रान्तरे महाविदेहे वर्षे मध्ये, संशयकोटौ तुल्यतायाञ्च / वाच०॥ कच्छो नाम चक्रवर्तिविजेतव्यभूविभागरूपो विजयः प्रज्ञप्तः सर्वात्मना कक्खापुड-पुं०(कक्षापुट) सारसंग्रहग्रन्थे, हेम01 विजेतव्यश्चक्रवर्तिनामिति विजयः अनादिप्रवाहनिपतितेयं संज्ञा कब-त्रि० ( कच्च ) आमे, आमगोरससंपृक्तं कच्चदुग्धदधितक्रसंमिलि- तेनेदमवर्तमानदर्शनं न तु साक्षात्प्रवृत्ति निमित्तोपदर्शनमिति / तम् / ध०२ अधि०। उत्तरदक्षिणाभ्यामायतः पूर्वापरविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः कचंत-त्रि० (कृत्यमान) पीड्यमाने, सूत्र०१श्रु०२ अ०१उ०। आयतचतुरस्रत्वात्। गङ्गासिन्धुभ्यां महानदीभ्यां वैताव्येनच पर्वतेन कच्चायण-पुं० (कात्यायन ) कतस्याऽपत्यं कात्यः गर्गादेर्यनिति यञ् षड्भागप्रविभक्तः षट् खण्डकृत इत्यर्थः / एवमन्येऽपि विजया भाव्याः। प्रत्ययः / तस्यापत्यं कात्यायनः / नं०। कौशिकगोत्रविशेषभूते पुरूषे, परं शीताया उदीच्याः कच्छादयः शीतोदया याम्याः पद्मादयो तदपत्यसंतानेषु च “जे कोसिया ते सत्तविहा पण्णत्ता तंजहा ते कोसिया गङ्गासिन्धुभ्यां षोढा कृता / शीताया याम्याश्छादयः शीतोदया ते कच्चायणा" स्था०७ ठा० उदीच्या वप्रादयो रक्तारक्तवतीभ्यामिति उत्तरदक्षिणायते ति कमायणसगोत्त-त्रि० ( कात्यायनसगोत्र ) कात्यायनगोत्रीयैः समान- विवृणोति षोडशयोजनसहस्राणि पञ्चयोजनशतानि द्विनवत्यधिगोत्रे, "मूले नक्खत्ते कचायणसगोत्ते गद्दभालिस्स अंतेवासी खेदए नामं कानि द्वौ चैकोनविंशतिभागौ योजनस्थायामेन / अत्रोपपत्तिर्यथा कच्चायणसगोत्ते परिव्वायए परिवसइ" भ०२श०१ उ०। विदेहविस्तारात् योजन ( 33684) कला ( 4 ) रूपात् शीतायाः कच्चूर-न० (कर्नूर ) तिक्तद्रव्यविशेषे, ध०२ अधि०। शीतोदाया वा विष्कम्भो योजन ( 500) रूपः शोध्यते शेषस्याट्टे