________________ कक्कि १८२-अभिधानराजेन्द्रः भाग 3 कक्कोडय सएहिं वरिसाण अट्ठावीसाए पंचभासेहिं होही चंडालकुलम्मि कक्कि निवो। भयवं ! केव णं कालेणं से सिरिप्पमे अणगारे भवेजा गोयमा ! तस्स तिन्नि नामाणि भविस्संतितं जहा रुद्दो कक्की चउम्मुहो / तस्स होही दुरंतपंतलक्खणे अदव्वे रोद्दे चंडे उग्गपयंडदंडे निम्मिरे जम्मे महुराए राममहुमहणभवणकच्छविगूढं चिट्ठमाणं तं पडिस्सइ निक्किवे। निग्घणे नितिंसे करयपावमई अणारिए मिच्छादिट्ठी। दुभिक्खइ मरएगेहिं वज्जणो पीडिजिहिओइ अट्ठारसमे वरिसे ककी नाम राया सेसेणं पावे पाहुडियं भमाडि उकामे कत्तियसुक्कपक्खे कक्किणो रज्जाभिसेओ भविस्सइ / जहमुआ उ नाउ सिरिसमणसंघं कयत्येजा जाव णं कयत्थे ताव णं गोयमा ! जे नंदरायस्स सुवण्णं थोभं पंचगाउसो गिहिस्सइ / वम्मयनाणस्स य केइ तत्थ सीलद्धे महाणुभागे अचलियसत्ते तवोयहाणअणगारे पवित्तस्सइ। दुढे पालिस्सइ सिट्टे य निगहिस्सइ पुढवीं साहित्था छत्ती-- तेसिं च पाडिहेरियं कुजा सोहम्मे कुलिसपाणिए रावणगामी सइमे वरिसे तिखंडखंडाहिवई भविस्सइ। सव्वओ खणित्ता खणित्तित्ता सुरवरिंदे एवं च गोयमा! देविंदवंदिए दिट्ठपच्चएणं सिरिसमणसंधे निहाणाणि गिहिस्सइ / तस्स भंडारे नवनवइसुवण्णकोडिकोडीओ णिट्ठिज्जा / कुणए पासंडधम्मे जाव णं गोयमा ! एगे अविइजो चउद्दससहस्सा गयाणं सत्तासीइंलक्खाणं आसाणं पंचकोडीओपाइकाणं अहिंसालक्खणं खंतादिदसविहधम्मे एगे अरहा देवाहिदेवे एगे हिंदुचतुरककापुराणं तस्सेव एगच्छत्तं दविणत्थं रायमग्गं खाणितस्स जिणलये एगे वंदे पूए दक्खे सक्कारे सम्माणे महाजसे महासत्ते पहाणमई लवणदेवी नाम गावी पयडी होऊण गोयरचरिया-गए साहुणो महाणुभागे दढसीलव्वयनियमधारए तवोवहाणे साहू / तत्थ णं सिंघेहिं घट्टिस्सइ। तेहिं पाडिवयायरियस्स कहिए इत्थ पुरोजालादसग्गो चंदमिव सोमलेसे सूरिए इव तवतेयरासी पुढवी इव परिसहोधरणियं होहिंति तेहिं आइसिस्संति / तओ के वि साहुणो अन्नत्थे वसग्गसहे मेरूमंदरधरे इव निप्पकंपे विए अहिंसालक्खणखंविहरिस्संति के विवसहीपडिबंधाइणा वाहिति तम्गहणत्थं पयडीभविस्सं तादिदसविहे धम्मे / से णं सुसमणगणपरिवुढे निरभगयणयसत्तरसाहबुद्धीए सव्यत्थं निहाणाणि।तओगंगाए पुरं समग्गंपपलादिज्जिही लकोमुईजोगजुत्ते इव गहरिक्खपरिवरिए गहवईवंदे अहिययरं राया संघो अउत्तरदिसिट्ठियं महत्थलं आरूहिअछट्टिस्संति राया तत्थेव विराएज्जा / गोयमा ! से गं सिरिप्पभे अणगारे भोगो एवंतिअं नवं नगरं निवेसिस्सइ सव्वे वि पासंडत्तेण दंडिजिहित्ति साहुणं सगासाओ कालं जाव एसा आणा पवेइया ( महा० ) से भयवं केवइयं भिक्खत्थलं स मागंतो काउस्सग्गाहुअसासणदेवयाए निवारिजीहा पंचासं कालं जाव इमस्स विहीणं पायच्छित्तमुत्तस्साणुट्ठाणं वहिही ? वरिसाइंसुभिक्खं दम्मेण कयाणंदो णो लज्झिहिइ एवं निक्कंटयं निक्कंटयं गोयमा ! जाव णं कक्की नाम रायणे निहिणं गच्छिय एवं जिणाययणमंडियं च सुहं सिरिप्पभे अणगारे भयवं उड्डे पुच्छा रजमिव भुजित्ता छासीइमे वरिसे पुणो सव्वपासंडे दंडित्ता सव्वलोअं गोयमा ! उबुं न केइ पुरिसे पुग्नभागे होही। जस्स णं इणमो निद्धणं काउं भिक्खाछट्टंसं साहूहिंतो मग्गेहिइ ते अदिते कारागारे सुयक्खंधं उवइ-समेजा महा०७ अ०। खिविस्सइ / तओ पामिव्वयायरियपमुहाओ सासणदेविमाणं काउं तत्वं पुनर्बहुश्रुतगम्यम् / पौराणिकानान्तु कल्किरन्य एव यतः स काउस्सग्गोवाहितीए विबोहिओ जाव न पण्णप्पिहिइ तओ आसणकंपेण स्वगुणोत्कर्षमनुप्राप्ते कलौ सुरप्रार्थितो विष्णुः सम्भले ग्रामे विष्णुयनाउं माहणरूवो सक्को आगामिस्सइ। जया तस्स वि वयणं नपडिवजिहिइ शसो विप्रस्य गृहे सुमत्यां संभविष्यति सर्वाधर्माधारान् दण्डयित्वा पुनः तया सक्केण चवेडाहओ मरिउं नरए गमिस्सइ। तओ तस्स पुत्तं धम्मदत्तं कृतयुगं स्थापयिष्यति / सर्वान् वेदधर्मान् प्रवर्तयिष्यति इति नामे रज्जे ठविजिस्सइसंघस्ससुत्थयं आइसियसहाणं सको गमिहा ती० / विभिन्नग्रामपितृकर्मादिक उक्तः। वाच०। अत्रेदं चिन्त्यम् / विविधतीर्थकल्पे कल्किसमयों य इत्थं प्रतिपादितः कक्किण-पुं०(कल्किन् ) कल्कोऽस्याऽस्ति कल्किशब्दार्थे, बुद्धः कल्की दुष्यमायाः प्रारम्भवदिकोनविंशतिवर्षशते चतुर्दशाधिके ( 1614 ) चते दश० / वाच०। “कक्किणो रजाहिसेओ भविस्सइ" ती०। चतुश्चत्वारिंशदधिकचतुर्दशशते च विक्रमसंवत्सरे प्रतिपदाचार्यसमये कक्किपुत्त-पुं०(कल्किपुत्र ) धर्मदत्ते कल्किनृपात्मजे. ती०। पाटलिपुत्रे नगरे कल्किर्भविष्यति तदनन्तरमेकोनविंशतिवर्षसहस्रणि कक्किय-न०(कल्किक) मांसभुक् परिभाषिते मांसे, मांसं कल्किकजिनधर्मो वय॑ति स शङ्कामशति / संप्रति विक्रमसंवत्सरस्य मित्यपदिश्य संज्ञान्तरसमाश्रयणान्निर्दोष मन्यन्तेसूत्र०१ श्रु०११ अ०। एकोनविंशशताव्यावर्तमानत्वेन चतुर्दशशत्या अतीतत्वेन तत्र जातस्य कक्केयण-पुं०(कर्केतन) मणिविशेषे, “आगासकेसकज्जककेयणइंदकल्किनृपतेः वापीतिहासेऽश्रवणात् सिद्धान्तविरोधाच / सिद्धान्ते हि णीलअयसिकुसुमप्पगासे" रा०। रत्नविशेषे, औ०। " सोभमाणकोकल्किनृपतिसमये आज्ञाभङ्ग प्रायश्चित्तव्युच्छित्तिश्च प्रतिपादिता न यणइंदनीलमरगयमसारगल्लमुखमंडणं " जं०३ वक्ष। चेदानीमाज्ञा भग्ना प्रायश्चित्तं वा व्युच्छिन्नमिति न जातः कल्किः किंतु | ककोउ (ल)-पुं० ( कर्कोट ) वल्लीनामवनस्पतिभेदे, प्रज्ञा०१ पद। भविष्यति। तथा च महानिशीथे। फ्लेन कक्कोलानि फ्लविशेषाः प्रश्न० सं० 2 द्वा० 5 अ० / तच्च सुरभि से भयवं केवइयं कालं जाव एस आणा पवेइया ? गोयमा! | __ भवति। आचा०१ श्रु०१ अ०५ उ०! जाव णं महायसे महासत्ते महाणुभागे सिरिप्पभे अणगारे / से | ककोडय-पुं० ( कर्कोटक ) स्वनामख्यातेऽनुवैलन्धरनागराजे. तदा