SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कंसालिया १५१-अभिधानराजेन्द्रः भाग 3 कक्कि कंसालिया-(कांस्यतालिका ) कांस्यताले, जी०३ प्रति०। विधइ" आ०म०द्वि०। कंसिया-स्त्री० (कंसिका ) ताले, ज्ञा० 17 अ०। औ०। आ० म०प्र०। | ककरणया-स्त्री० ( कर्करणता ) शय्योपध्यादिदोषोद्भावनगर्भप्रलयने, कंसिकातालव्यमध्यलतिकाख्ये वादित्रे, आचा०२ श्रु०। स्था०३ ठा०३ उ० (एषा च साधूनामहिता) ककारखकारगकारघकारडकारपविमत्ति-न० (ककारखकारगकार- | ककराइय-न० ( कर्करायित ) विषमा धर्मवतीत्यादिशय्यादोषोचारणे, धकारडकारप्रविभक्ति) कवर्गाकृतिरूपनर्तकमण्डलाभिनयरूपे पञ्चदशे आव० 4 अ० / “अहो विसमा सीतला धम्मिला दुग्गंधादि कक्करा--- नाट्यविधौ, रा०। इतं" कुत्सितं रसितं कुरसितं कक्करसरसितं कक्कराइतम्। आ० चू० 4 ककुध-न० (ककुद) गोणादयः।८।२।१७। इति निपातनात्दघ अ०॥ टितस्य घटितः वृषाङ्गे, प्रा०॥ ककस-पुं० ( कर्कश ) कम्पिल्यवृक्षे, अमरः / इक्षुवृक्षे, खड्ने च हेम० / ककुह-न० ( ककुद ) गोणादित्वादस्य धः / तस्य हः / चिहे, " राय- साहसिके कठोरे च त्रि० अमरः। अश्लथाङ्गत्तया कठिने, “णिरुवहयसककुहा " राज्ञां नृपतीनां ककुदानि चिहानि स्था० 5 ठा० 1 उ०। रसजोव्वणकक्कसतरूणवयभावमुवगयाओ" कर्कशोऽश्लथागतया प्रधाने च। ज्ञा०१७ अ०। औ०। यस्तरुणः औ० / प्रश्न०। " विपुला कक्कसापगाढा चंडा दुहा तिव्वा कक-पुं०( कल्क ) कल-क-तस्य नेत्वम् घृततैलादिपाकसंस्कारवि दुरहियासत्ति" एकार्थाः। विपा०१ श्रु०१अ०। परुषे, प्रव०२ द्वा०। शेषे विभीतकवृक्ष, विष्ठायाम्, किट्टे, पापेच मेदि०। तुरुष्कनामगन्धद्रव्ये कर्कशद्रव्यमिव कर्कशः। अनिष्ट, भ०६।०३३ उ०। उपा०ा नम्रताया राजनि० / घृततैलादिपाके देये ओषधिद्रव्यभेदे, वाच० / चन्दनक अभावान्निष्ठुरे, उपा०२ अ०। कर्कश टाप्। कर्कशेव कर्कशा। कर्कश-- ल्कादौ, प्रसूत्यादिषु रोगेषु क्षारपातने आत्मनः शरीरस्य देशतः सर्वतो स्पर्शसंपादितायां चण्डायां वा वेदनायाम्, स्था०६ ठा०किमुक्तं भवति या लोध्रादिभिरुद्वर्त्तने, प्रव०२ द्वा०ालोध्रादिद्रव्यसमुदायेन शरीरोद्व यथा कर्कशपाषाणसंधर्षः शरीरस्य खण्डानित्रोटयति एवमात्म-प्रदेशान् तनके, सूत्र०१ श्रु० अ०। “कचं उव्वलणयं" द्रव्यसंयोगेन वा कक त्रोटयन्ती या वेदनोपजायते सा कर्कशा रा० / चर्विताक्षरायां वाचि, / क्रियते नि० चू०१०। पापे वञ्चनेच्छायाम् सप्तमे गौणमोहनीये कर्मणि, आधा०२ श्रु० 4 अ० 1 उ० 1 वृश्चिकालीवृक्षे, राजनि०। स०। कल्कं हिंसादिरूपं पापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्क कक्कसविअडफुडाडोवकरणदच्छ-पुं० (कर्कशविकटस्फुटाटोपकरदक्ष) मेवोलते भ०१२ श०५ उ०1 कर्कशो निष्ठुरो नम्रताया अभावादविकटो विस्तीर्णो यः स्फुटाटोपः ककगुरुग-न० (कल्कगुरुक) मायायाम, प्रश्न० 1 अध० द्वा०२ अ०। फ्णाडम्बरं तत्करणे दक्षः। फणविकाशनिपुणे सर्प, उपा०२ अ०। ककगुरुगकारक-पुं०(कल्कगुरुककारक ) मायाकारके चौरभेदे, प्रश्र० कासवेयणिज-न० (कर्कशवेदनीय) कर्कशरौद्रदुःखैर्वेद्यन्ते यानि तानि सं०२द्वा०२ अ01 कर्कशवेदनीयानि। स्कन्दिलाचार्यसाधूनामिवेति। असात वेदनीयेषु ककड-पुं० ( कर्कट) कर्क-अटन् चिर्भटके, प्रव०४ द्वा०। पंचा० कर्मसु। क्षुद्रामलकवत्क्षुद्रफलके, वृक्षभेदे, जलजन्तुभेदे, कुलीरे, पक्षिभेदे, अत्थि णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कन्जंति ? अलावूवृक्षे च मेदि०। कबडग-न० (कर्कटक) कर्कट-इव कायति-कै-क-यन्त्रभेदे, कर्क हंता अस्थि / कह णं भंते ! जीवाणं ककसवेयणिज्जा कम्मा टो वृक्ष इव कायति कैक इक्षुभेदे, शब्दचिन्ता० / स्वार्थे कन् कुलीरे कति गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं / एवं अमरः / हृदयस्थे वायुविशेषे च / “आसस्सणं धावमाणस्स हिययस्स खलु गोयमा ! जीवाणं कक्कसवेयणिज्जा कम्मा कजंति / अस्थि जगयस्स अंतरा एत्थ णं कक्कडए नाम वाए समुच्छिए जेणं आसस्स णं भंते ! नेरइयाणं ककसवेयणिज्जा कम्मा कजति गोयमा ! धावमाणस्स खुक्खु त्ति करेइ" भ०१०श०३ उ०। एवं जाव वेमाणियाणं / भ०७श०६ उ०। ककडजल-न० (कर्कटजल)६ त० चिर्भटकमध्यवर्तिजले, प्रव०४ ककसूरि-पुं० (कर्कसूरि ) उकेशगच्छीये देवगुप्तसूरिशिष्ये सिद्धसूरेगुरौ, द्वा० / कर्कटाख्यफविशेषरसमिश्रोदके च। पञ्चा०५ विव०। हेमचन्द्राचार्यकुमारपालराजाभ्यामयमभ्यनुज्ञातः चैत्यवासिसाधून् काडजलाइ-न० (कर्कटजलादि) कर्कटकानि चिर्मटकानि तन्मध्य- पराजिग्ये मीमांसाजिनचैत्यवन्दनविधिपञ्जप्रमाणिकाख्यान् ग्रन्थांश्च वर्तित जलं तदादिर्यस्य तत्कर्कटजलादिकम्। कर्कटाख्यफलविशेष व्यरीरचत जै० इ०। रसमिश्रोदकादिपानके, पञ्चा०५ विव० आदिशब्दात्खजूरद्राक्षाचि ककसेण-पुं० ( कर्कसेन ) जम्बूद्वीपे द्वीपे भरते वर्षेऽतीतायामुत्सञ्चिणिकापानकेक्षुरसादिपरिग्रहः / एतत्सर्वं पानकम् प्रव०४ द्वा०। पिण्यामुत्पन्ने पञ्चमे कुलकरे, स्था० 1 ठा०॥ कमडिया-स्त्री० ( कर्कटिका ) चिर्भटिकायाम्, “पंचुवरिकक्कडियाइ कक्कि-पुं०(कल्कि) कल्कोऽस्यास्तीति। चतुर्मुखापरपर्याय श्रीवीरतीरपंच तह खाइमं पंचा० 10 विव० / पिं०। विराधके पाटलिपुत्रेश्वरे, तचरित्रं यथादुष्षमायाः। “जो व्व एगूणवीसाए काडी-स्त्री० ( कर्कटी) कर्कट-डीप् / शाल्मलौ, मेदि० / सर्पे, सएसु चउहसाहिएसु बरिसेसु वइकंतेसु चउद्दसदोआले विक्कमवरिसे शब्दरत्न० / देवदालीलतायाम्, घोषिकावृक्षे, राजनि० / उत्त०। पाडलिपुत्ते नयरे चित्तसुट्ठमीए अद्धरत्ते विट्टिकरणे भयरलग्गे वहमाणे ककर-पुं०(कर्कर) कर्कर-हासे, दर्पणे, मेदि०।चूर्णसाधने क्षुद्रपाषा-- जसस्समयंतरे मग्गविणभिहाणस्स गिहे जसदेवीए उयरे चंडालकुले णखण्डे कङ्करे, दृढे, कठिन, त्रि० मेदि०। मुद्ररे, शब्दचिं०। "कल्लरेहिं ककिरायस्स जम्मो हविस्सइ एगे एवमाहंसु / वीराओ इगूणवीस
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy