________________ कंबल १८०-अभिधानराजेन्द्रः भाग 3 कंसाला अथ कर्मकरं चक्रे, स तयोः प्रतिचारकम्। कोऽवगाह्यावतिष्ठते तावत् एवाकाशप्रदेशान् विततीकृतोऽप्यवगाह्यावयथैतौ सुखमेघेते, पुत्रकाविववच्छकौ।।१६।। तिष्ठते केवलंघनप्रतरमात्रकृतो विशेषः। प्रदेशसंख्या तूभयत्रापि तुल्या। विधत्ते पुस्तकव्याख्यां, स भक्तार्था च पर्वसु। उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य “जह खलु महप्पमाणो, तत् श्रुत्वा भद्रकौ जाती, गावौ तावपि संज्ञिनौ / / 17 / / नेत्तपडो कोडिओ महग्गम्मि। तम्मि वि ताविं इच्चियु फुसइ पएसे इति" न श्राद्धो यदिनेऽश्राति, नाश्नीतस्तत्र तावपि। प्रज्ञा० 15 पद। ततस्तौ प्रति भावोऽभूद्यथा साधर्मिकाविमौ // 18 // कंबु-पुं० न० (कम्बु) कम् अन् बुक् च० कम्ब गतौ मृगण्या-उन्-वा कम्बलः शवलश्चेति,.कृतोल्लापननामको! वाच०। शङ्ख, ध०२ अधि०। स्था०। “जलोयणरट्ठयाएकंबुग मेल्लेउं संजाताभ्यधिकस्नेहस्तयोः सारां व्यधात्पराम्॥ 16 // ताव अण्णेण खग्गं" आ० म० द्वि०। अनन्यसदृशौ स्थाना, धाम्रा तेजोमयाविव / कंबुवर-पुं०(कम्बुवर ) प्रधानशङ्के, " कंबुवरसरिसगीवा" कम्बुवरेण हरोक्ष्ण इव मूर्ती द्वे, अनापृच्छयैव गोवृषौ / / 20 // प्रधानशवेन सदृशी उन्नतवलित्रययोगाभ्यां समाना ग्रीवा कण्ठो येषां ते भण्डीरमणयात्रायां,बाहकलिकुतूहली। तथा तं०जी०। वयस्यो जिनदासस्य, तौ निनाय परेद्यवि / / 21 / / कंबोय-पुं०(कम्बोज) हस्तिभेदे, शङ्खभेदे, मेदि०। पञ्चनदं समारम्य बाहकेली ततस्ताभ्यां, कृत्वा जयमवाप्य च / म्लेच्छादक्षिणपूर्वतः कम्बोजदेश इत्युक्ते देशे च वाच०। “सवलि जहा तदैवानीय तत्रैव, विमुच्य व्रजति स्म सः॥ 22 // से कंबोयाणं आइन्ने कथए सिया" यथा काम्बोजानां काम्बोजदेशोद्धवाचैत्यादथागतः श्रेष्ठी, श्रान्तौ तौ वीक्ष्य दुःखितौ। नामश्वानां मध्ये उत्त०११ अ०॥ धूलीधूसरसर्वाङ्गो, तोत्रतोदोत्थशोणितौ // 23 // कंस-पुं० न० (कंस) कम्--स० कांस्ये, स्वर्णरजतादिनिर्मिते पानपात्रे, ज्ञात्वा तयोर्मिकृतं, दुष्कृतं तच तादृशम्। आढक इति प्रसिद्ध परिमाणेच अस्त्री० वाच०। करोटिकादौ पात्रे, दश० क्षालयित्वा तदङ्गानि, वारिचारिमढौकयत् // 24 // ६अ। कृष्णमातुले मथुराराजे, प्रश्न०१अध० द्वा० 4 अ०। (तत्कथा तौ न चारिमचारिष्टामयातां वारि वा न च / सर्वा वसुदेवहिण्ड्याः समवसेया) अष्टाशीतिमहाग्रहाणांद्वाविंशे त्रयोविंशे तिर्यग्वैद्यमथाका-दर्शयत्तावुवाच सः॥ 25 // वा महाग्रहे, स्था० 2 ठा०३ उ०। “दो कंसाइत्ति" सूत्रात्तौ द्वाविति भद्र ! भद्रौ मृदू एतौ, त्रुटितावतिखेदनात्। गम्यते स्था०२ ठा०३ उ०। कल्प०। सूत्र०। देहि पर्यन्तपाथेय-मेतयोः ससितं पयः / / 26 // कांस-पुं० कम्-स० मांसादिष्वनुस्वारे 811170 / इति आतोऽत्वं प्रा० / मांसादेर्वा / 8 / 1 / 26 / इति अनुस्वारस्य वा लुक् / लुकि तं विमृज्य तदाऽऽनाय्य, ढौकयामास तत्पुरः / अत्वं न प्रा०। कंसाधिष्ठितभोजदेशाभिजने नरादौ, वाच०॥ पपतुस्तौ न तदपि, ज्ञात्वा पर्यन्तमात्मनः // 27 // कांस्य-कंसाय पानपात्राय हितं कांसीयं तस्य विकारः / यञ् छलोपः वृषावनशनेच्छौ तौ, विदित्वा ऽनशनं ददौ। वाचकात्रपुकताम्नसंयोगजे, प्रश्न० अध०द्वा०५ अ०। स्थलकचोलकापर्यन्ताराधनां श्रेष्ठी, कारयामास चाखिलाम् // 28 // दिरूपे धातुभेदे, ग०१ अधि०। द्रव्यमानविशेषे च उपा० 8 अ०। कृतात्मकृत्यं कृत्यज्ञौ, नमस्कारश्रुतौ रतौ। कंसणाभ-पुं० (कंसनाभ) अष्टाशीतिमहाग्रहाणां त्रयोविंशे ग्रहे, सू० प्र० तौ विपद्योदपद्येतां, देवौ नागकुमारकौ // 26 // २०पाहु०।०प्र०ा कल्प०॥ अस्य कंसवर्ण इत्यपरं नाम कल्प०) आ० क० / (ताभ्यां नौस्थं श्रीवीरमुपसर्गयन् सुदाढः पराजित इति कंसताल-न० (कांस्यताल) कंसालियाख्ये आतोद्यभेदे, जी०३ प्रति० / वीरशब्दे) " अट्ठसयं कंसालियाणं" रा०।आचा०। आ० चू०। कंबलरयण-न० (कम्बलरत्न) उत्कृष्टकम्बले, "उण्हे करेइसीयं, सीए कंसपत्ती (पाई)-स्त्री०(कांस्यपात्री) कांस्यभाजनविशेषे, स्था०६ उण्हत्तणं पुण करेइ। कंबलरयणादीणं,एस सहावो मुणेयव्यो" सूत्र०१ ठा०1"कंसपाईच मुक्कतोए" कांस्यपात्रीव मुक्तं तोयमिव तोयं स्नेहो श्रु०१३ अ० येन स तथा। यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् स्नेहेनन कंबलसाडय-पुं० (कम्बलशाटक ) कम्बलरूपेशाटके,। लिप्यते इत्यर्थः / कल्प०। कंबलसाडणेणं भंते ! आवेदियपरिवेढिए समाणे जावतियं कंसपाय-न० (कंसपात्र ) तिलकादिकांस्यभाजने,"कंसेसुकंस-पाएसु. उवासंतरं फुसित्ताणं चिट्ठइ विरल्ले वियणं समाणे तावइयं चेव कुंडमोएसुवा पुणो। भुजतो असणपाणाई, आयरो परिभस्सइ" दश० उवासंतरं फुसित्ताणं चिट्ठतिहंतागोयमा ! कंबलसामएणं आवे ६अ० आचा०। बियपरिवेढिए समाणे यावति य चेव चिट्ठति। कंसमायण-न० (कांस्यभाजन) कांस्यपात्र्याम्, “सुविमलवरकंसकम्बलशाटकः कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः / भायणं चेव भुक्कतोए" प्रश्न०२ सं० द्वा०५ अ०। आवेष्टितः परिवेष्टितो गाढतरं सम्बेल्लितः एवंभूतः सन्यावत् अवकाशा- कंसवण्ण-पुं०(कंसवर्ण) अष्टाशीतिमहाग्रहाणां त्रयोविंशे महाग्रहे, "दो न्तरं यावत् आकाशप्रदेशानित्यर्थः / स्पृष्ट्वा अवगाह्य तिष्ठति (विरल्लए- | कंसवण्णा" कंसनाभ इत्यपरं तस्य नाम चं० प्र०२० पाहु०। वीति) विरल्लितोऽपि विरलीकृतोऽपितावदेवाकाशान्तरं तावदेवाकाश-- | कैसवण्णाभ-पुं०(कंसवर्णाभ ) अष्टाशीतिमहाग्रहाणां चतुर्विशे ग्रहे " दो प्रदेशान् स्पृष्ट्वा तिष्ठति भगवानाह। " हंता गोयमा" इत्यादि हन्तेति | कंसवण्णाभा" स्था० 2 ठा०३ उ०।० प्र०। सू० प्र० / प्रत्यवधारणमेवमेवैतत् गौतम! यत् “कम्बलसाडएणमि" त्यादितदेव- | कंसाला-स्त्री० (कंसताला) द्वादशानां तूर्यनिर्घोषाणां सप्तमे, निर्घोष, मेषोऽत्र संक्षेपार्थः यावत् एवाकाशप्रदेशान् सम्बेल्लितः सन् कम्बलशाट- | औ० नं०।