________________ कंपिल्लपुर 176 - अभिधानराजेन्द्रः भाग 3 कंबल लेखः च चैवं, “गंगामूलट्ठिअसिरिविमलजिणाययणमणहरसिरिस्स। संबोधिताः। विशे० आ० म० द्वि०। कित्तेमि समासेणं, कंपिल्लपुरस्स कप्पमहं / अत्थि इहेव जंबूद्दीवे दीवे | कंबल-पुं० (कम्बल) कम्ब-कलच्-कुंकुत्सित शिरोऽम्बु वा बलति बल दक्खिणाभारहखंडे पुव्वदिसाएपंचाला नाम जणवओ। तत्थ गंगा नाम | संवरे, अच्–वा सर्पभेदे, कृमौ च। जले, उत्तरासङ्गेच मेदि०। मृग-भेदे, महानईतरंगभंगिपक्खालिजमाणपायारभित्तियं कंपिल्लनाम नयरं 2 तत्थ पुं० स्त्री० जटा०। सासायाम्, विपा०२ अ०। और्णिके, आचा०१ श्रु० तेरसमो तित्थयरो विमलनामा इक्खागुकुलपई व कयवम्मनरिंदनंदणो 6 अ०२ उ० / कल्पे, / बृ०१ उ० 1 वर्षाकल्पादौ, द०६ अ०। सामादेवी कुच्छिसिप्पमुत्ताहलोक्मो वराहलंछणोजचकणयवन्नो पउणो ऊगामये जीनादौ, भ०१३ श०६ उ०ावासोविशेषे, प्रश्न० सं०२द्वा० 3 तत्थ तस्सेव भगवओ चवणजम्मणरज्जाभिसेअदिक्खा केवलनाण- 4 अ० आविके, पात्रनिर्योगे, आचा०१श्रु०२ अ०।तथा केवलोर्णिणलक्खणाई जायाई इत्तुचि तत्थ पएसे पंचकल्लाणयं नाम नयरं रूढं 4 काशरीरसंपर्के संमूच्र्छजजीवानामुत्पत्तिरस्ति न वेति / अत्र जत्थ तस्सेव भगवओ सूअरलंछणाणत्थणं पडुच देवेहिं महिमा कया। केवलिशरीरसंपर्के वस्त्रापेक्षया षट्पद्यो बहवः उत्पद्यन्ते इत्यक्षराणि तत्थय सूअरखित्तं पसिद्धिमुवगयं तत्थ नयरे दसमो चक्कवट्टी हरिसेणो छेदग्रन्थे स्मरन्ति नेतराणीति ही०। ( वत्थशब्दे तद्ग्रहणम् ) नाम संजाओ / 5 तहा दुवालसमो सव्वभामो बंभदत्तनामा तत्थेव स्वनामख्याते गोवृषे, सचाऽनशनेन मृत्वा नागकुमारेषूपपन्नः / तत्कथा समुप्पनो 6 तहा वीरजिणनिव्वाणओ दोहिं सएहिं वीसाए समहिएहिं चैवम्।। वरिसाणं मिहिलाए नयरीए लच्छिहरे चेइए महागिरीणं आय-रियाणं महुराए जिणदासो, आभीरविवाहगोणउववासो। कोभिन्नो नाम सीसो तस्य आसमित्तो नाम सीसो अणुप्पवायपुव्ये भंडीरमित्तवने, भत्ते नागोहिआगमणं // नेउणियवत्पुम्मि छिन्नच्छेयणे यवत्तव्वयाए आलावगं पढ़तो विप्पडिवन्नो व्याख्या कथानकाज्ज्ञेया सा चेयम्। चउत्थो निन्हवो जाओ।समुच्छेइयदिद्धि परुर्वितो एयं कंपिल्लपुरमागओ इहास्ति जम्बूद्वीपान्तर्भरतक्षेत्रमण्डनम्। तत्थखंडक्खा नाम समणोवासगाते असुंकपाला तेहि भएणं उववत्तीहि नगरी मथुरा नाम, यथा कामितकामधुक्॥१॥ य पडिवोहिओ 7 इत्थ संजयो नाम राजा होत्था सो अपारदीपगओ जिनदासो वणिक् तत्र, श्रावकः परमार्हतः। कंसरुजाणामिएहि एवं पासंतो तत्थ गद्दभालिं अणगारंपासित्तासंविग्गो अर्हद्धर्मः सदा यस्य, मानसे राजहंसति॥२॥ पव्वइत्ता सुगई पत्तोपइत्थेदनयरे गागलीकुमारो पिट्ठी चंपाहिवसालम- जिनदासी प्रिया तस्य, प्रियङ्करणदर्शना! हासालाणं भाइणिज्जो पिठरजसवईणं पुत्तो आसी सो अतेहिं माउलेहिं धर्मे रङ्ग स कोऽप्यस्या, न यो योगभृतामपि।।३।। इतो यराओ आहवित्ता पिट्ठी चंपारजे अहिसित्ता। तेसिंच गोअमसामि-- एकान्तरदिनोपात्तैकान्तरब्रह्मचारिणौ। पासे दिक्खा गहिया कालक्कमेणं गागली वि अम्मापिउसहिओगोयमसा-- कुमारत्वेऽप्यभूतां तौ, गुरूणामुपदेशतः // 4 // मिपासे जिणदिक्खं पडिवण्णो सिद्धो अ६ इत्येव नयरे दिव्यमउडरयण- दैवयोगात्तयोरेवाभवत्पाणिग्रहस्ततः। विविअमुहत्तणपसिद्धेण नामधिल्लेण दुम्मुहो नाम नरवई कोमुईमहूसवे व्रतभङ्गभयाज्जातो, तौ नित्यं ब्रह्मचारिणौ // 5 // इंदकेउअलंकिअविभूसिअंमहाजणजणियइड्डिसक्कारंदटुं दिणंतरे तंचेव तौ त्यक्तारम्भसंरम्भौ, प्रत्याख्यातचतुष्पदौ। भूमि पडियं पाएहिं विलुप्पमाणं अणाढइमाणं दखूण इड्डिअणिड्डिस- कलान्तरार्जितद्रव्यौ, धर्मकर्मैककर्मठौ // 6 // मुपेहिऊणिय पत्तेयबुद्धो जाओ।।१०॥ इत्थेव पुरेदोवइमहासई दूरयन- धान्यैः प्रतिदिनानीतैः, कर्मकृत्प्रगुणीकृतैः। रिदमहाधूआ पंचण्हं पंडवाणं सयं चरमकासी 11 इत्थेव पुरे धम्मरुई गोरसैर्गोकुलायातैः, प्रत्यहं कृतभोजनौ / / 7 // नरिंदो अंगुलिज्जगरयणुक्खेडियनरिंदक्विनमसणदोसुज्झावणेणं पिसु- त्रिसंध्यं कृतदेवार्ची, गुरुव्याख्यारसोर्जितौ। णेहिं कोविएण कासीसरेण विगहिओवेसमणेण धम्मप्पभावेणं सबलवा- सायं प्रातः प्रतिक्रान्ति-कारिणौ प्रतिवासरम्॥६॥ हणं परचकंगमणगामेणं कासीए नेउं नित्थारिओ तस्सेय सम्माणभायणं (कलापकम्) जाओ 12 इचाइ अणेगसंवहाणगरयणनहीणं एवं नवरं महातित्थं इत्थ तदानीं जिनदास्याश्च, गोकुलिन्याश्च चेतसोः। तित्थजत्ताकरणेणं भविअलोआ जिणसासणप्पभावणं कुणंता अजिंति उपप्रयागं मेलोऽभू-द्रङ्गायमुनयोरिव // 6 // इह लोअपरलोइअसुहाई तित्थयरनामगुत्तं " चंपिल्लियकुकम्मरिउणा, निमन्त्रितौ गोकुलिकै-विवाहोपक्रमेऽथ तौ। कंपिल्लपुरस्स पवरतित्थस्स। कप्पपढंतअसढाइ य, भणइ जिणप्पहो ऊचतुः क्वापि नायावो, धर्मा वाध्येत नौ यतः॥ 10 // सूरी // 1 // " इति काम्पिल्यपुरकल्पः ती० / मलयवत्याः पितरि, वस्त्राभरणकुप्यादि-विवाहायोपकारि यत्। उत्त०१३ अ० तथा कर्पूरकस्तूरी-कुडमाद्यं च गृह्यताम्॥११॥ कंपिल्लणयर-न० (काम्पिल्यनगर) पाञ्चालप्रधाननगरे,"कंपिल्ले नयरे ते तदर्पितमादाय, विवाहं व्यधुरद्भुतम्। राया उदिण्णबलवाहने नामेण संजओ नाममिव्वं उ वणिग्गए" उत्त० मध्यं वैवाहिकं तेषां, जज्ञे शोभातिशायिनी।। 12 // 18 अ०। विवाहातिक्रमे तेऽथ, तयोर्निर्याय्यमार्पयन् / कंपिल्लपट्टण-न० (कामिपल्यपत्तन) काम्पिल्यपुरे, “समुच्छेदं, वदन् हर्षोत्कर्षेण शाल्यादि-मोजनौ द्वौ च गोवृषौ / / 13 // सोऽथ, ययौ काम्पिल्यपत्तनम्" आ० क०। आददे सर्वमप्यन्यद्, गोवृषौ नेच्छतःपुनः। कपिलपुर-न० (काम्पिल्यपुर) पाञ्चालजनपदेषु प्रधाननगरे, “पंचालेसु अनिच्छतोरपि तयोर्वध्र्वा तौ तत्र ते ययुः // 14 // जणवएसुकंपिल्लपुरंणयरंतत्थ दुम्मुहोराया" उत्त०६ अ०। राजगृहा दध्यौ श्राद्धोऽथ मोक्ष्ये चेत्तल्लोको वाहयिष्यति। परनामके नगरेचायत्रखण्डरक्षाऽभिधानैः श्रावकैः सामुच्छे-दिकनिहवाः | प्रासुकैश्वारिपानीयैस्तदासातामिहाप्यम् / / 15 / /