________________ कंदप्पिया १७८-अभिधानराजेन्द्रः भाग 3 काम्पिल्य कंदप्पिया-स्त्री० (कन्दर्पिकी) कन्दर्पः कामस्तत्प्रधानाः षङ्गप्राया आ० म०प्र० देवविशेषाः कन्द उच्यन्ते तेषामियंकान्दर्पिकी असंक्लिष्टभावनाभेदे, / कंदिय-न० (क्रन्दित ) क्रदि-भावे-त / आह्वाने, मेदि०। योधानां 601 उ० (कन्दप्पभावणा शब्द व्याख्यातम् ) चीत्कारशब्दकरणे, शब्दर०/ ध्वनिविशेषकरणे, प्रश्न अध०१द्रा०१ कंदप्पुवएस-पुं०(कन्दर्पोपदेश) विधानद्वारेणैवं कुर्वति, हास्यादिपर्व- अ०। अव-आक्रन्दौ च प्रश्न० सं०२द्वा०५ अ०। व्यन्तरकायानामुतने,पं०व०। परिव्यन्तरजातिविशेषे, पुं० प्रश्र० अध०१द्वा० 5 अ०। औ०। प्रव०) कंदभोयण-न० (कन्दभोजन ) भुज्यत इति भोजनं कन्दः सूरणादि- कंदियसह-पुं० (क्रन्दितशब्द ) प्रोषितभर्तृकाणां विरहिणीनां भर्तृवि स्तस्य भोजनं तदेव वा भोजनमिति / कन्दाहारे, तच्च पाञ्चयामिकानां | योगदुःखाजाते, ( उत्त०१६ अ०) आक्रन्दरूपे शब्दे, "कंदियसई वा प्रतिषिद्धम् स्था०६ ठा०। सुणमाणस्स बंभचेरस्सतं कहं" उत्त-२ अ०॥ कंदमंत-त्रि० (कन्दवत् ) कन्दो मूलानामुपरि वृक्षावयवविशेषः सोऽ- | कंदिसिय-त्रि० (कान्दिशिक) कां दिशं यामीत्याह तदाहेति मा शब्दास्यास्तिमतुप्प्रत्ययश्चेह भूम्नि प्रशंसायां वा। कन्दप्रचुरे, प्रशस्तकन्दे च / दिभ्यः उपसंख्यानात् ठक् पृषो० मयू० आकृतिगणत्वात्समासः। कदिऔ० / ज्ञा०॥ वैक्लव्ये भाव-इन्। कन्दिः वैक्लव्यम्। शोकसेचने क्षरणार्थत्यादश्रुपाकंदमाण-त्रि० (क्रन्दत्) शोकान्महाध्वनि मुञ्चति, ज्ञा० अ०। तार्थकता भावे-घञ्कन्दिश्च शोकः अश्रुपातश्च विद्यते अस्य वा अण्। कंदमूल-न० ( कन्दमूल ) कन्दरूपं मूलमस्य / मूलके, राजनि०।। भयदुते पलायिते, अमरः / कान्दिशीकः शतानीकः कालिन्धाः इतरेतरद्वन्द्रः। कन्दे मूले च “उदरिपत्थयणा सइयत्थयणा तेसिं कंद- परतोऽगमत्" आ० क०। मूलफला" बृ० 1 उ०। कंदु-पुं० स्त्री० (कन्दु) स्कन्द-उ-सलोपश्च / मण्डकादिपचनभाजने, कंदर-न० ( कन्दर)कम् जलेनदीर्यतेदृ कर्मणि-अप्xआर्द्रक, अङ्गुरे / वि०३ अालेह्याञ्च प्रश्न० अध०१द्वा०१अ०।तण्डुलादेर्भर्जनपाच राजनि०। रन्ध्रे, ज्ञा०२ अ०। भूमिविवरे, भ०६ श०३३ उ०। कुहरे, त्रमात्रे च / सूत्र०१श्रु०५ अ01 “बिसमगिरिकंदरकालेवंसण्णिविट्ठा" विपा०१श्रु०३ अ०।संस्कृतायां | कंदुकुभी-स्त्री० ( कन्दुकुम्भी ) लोहमयपाचनभाण्डविशेषे, उत्त० 17 गिरिगुहायाम, आचा०२ श्रु०२ अ०२ उ०। ज्ञा०। दाम्, स्वी० / अ०। औ०। प्रश्र०। कन्दरसन्निकृष्टदेशादौ, त्रि० कं गजशिरो दीर्यते-ऽनेन | कंदुग-पुं०(कन्दुक ) कं सुखं दादति-दा-डु-संज्ञायाम् कन्। कन्दुकरणे अप्-अङ्कुशे, मेदि०। यावादिकुमारक्रीडनकत्वेन कन् वा / वस्त्रादिनिर्मिते गोलाकारे क्रीडाकंदरकम्मायतण--न० ( कन्दरकर्मायतन ) यत्र कन्दरपरिकर्म क्रियते साधने गेन्द इति प्रसिद्धेऽर्थे, वाच०(कन्दुगगत्यादिशब्दाः कंडुगादिप्रतादृशे स्थाने, आधा०२ श्रु०२ अ०२ उ०। करणे उक्ताः) साधारणवनस्पतिविशेषे, पुं० प्रज्ञा०१पद। कंदरगिह-न०(कन्दरगृह) गिरिगुहायां, गिरिकन्दरेच। स्था०५ ठा०1 कंदुट्ठ-न० (उत्पल) गोणादयः 8 / 2 / 174 / इति उत्पलस्थाने भ० निपातः। प्रा०किमले, को०। कंदरविल-न० (कन्दरविल ) गुहालक्षणे रन्धे, “हिंगुलयधाउ कंदर- | कंदुसोल्लिय-त्रि० ( कंदुपक्व ) जलोपसेकं विना कन्दुपाके, पक्वं बिलवंतस्स" उपा०२ अ०) __ तण्डुलाशुष्कतया भ्रष्टतण्डुलादौ, औ० म०। कंदरी-स्त्री० (कन्दरी) गुहासु, ज्ञा०१०। कंप-पुं०(कम्प ) कपि-चलने-घञ्+गात्रादिचलने, वेपथौ, कम्पश्चकंदल-त्रि०(कन्दल ) कदि-अलच्-कलापे, उपगगे, कलध्वनौ च लनं सच वातादिना प्रेरणात् स्थावरस्य भृम्यादेर्भवति देहाहेस्तुमनसो मेदि०। अपवादे, शब्दर० 1 वाग्युद्धे, कपाले च धरणिः / ओले, पुं० / विकारभेदेन वातादिधातुनाच चालनात्भवति वाच०। उक्तं च "प्रकामं भावप्र०। प्रत्यग्रलतायाम्, ज्ञा०६ अ०। प्ररोहे चन० “सज्जचुणनीव- वेपते यस्तु कम्पमानस्तु गच्छति / कलापषजं तं विद्यान्मुक्तसन्धिकंदुयकंदलसिलिंधकलिएसु" / ज्ञा०१ अ०।। निबन्धनम्" आचा० १श्रु०६अ०१उ०। कंदलग-पु०(कन्दलक) एकखुरचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्यो- *कम्प्य-त्रि० कपि-णिच्-कर्मणि-यत्+क्षोभ्ये, चाल्ये, आतु०। निकजीवविशेषे,प्रज्ञा०१ पद। कंपण-न० (कम्पन) चलने, मेदि०। णिच् xल्युट् कम्पयितरि, त्रि०। कंदलसिलिंध-पुं०(कन्दलसिलिन्ध्र) कन्दलप्रधाने वृक्षविशेषे, ज्ञा० शिशिर ऋतौ, पुं० अस्वभेदे, सान्निपातिकज्वरभेदे च वाच० / भावे६अ01 ल्युट् शीतजलाच्छेदनादिना शीतकाले गात्रोत्कम्पजनने, स० कंदली-स्त्री० ( कन्दली ) कन्दल-गौरा० डीप-मृगभेदे, गुल्मभेदे च | कंपमाण-त्रि० (कंपमान ) चलनस्वभावे, कल्प० / उत्त०। मेदि० / कन्दभेदे, उत्त०३६ अ०। गुच्छभेदे, प्रज्ञा०१ पद। हरितभेदे, कंपिल्ल-पुं० (कम्पिल्ल ) कपि-इलxरोचने, वृक्षभेदे, स च करञ्जभेदः आचा०१श्रु०१अ० 5 उ० / वलयभेदे, प्रज्ञा०१पद। भ०॥ स्वार्थ कन् कम्पिल्लकोऽप्युक्तार्थे वाच०। द्वारवत्यामन्धकवृष्णेर्धारण्याकंदलीमत्थय-न० (कन्दलीमस्तक) कन्दलीमध्यवर्तिनि गर्भे, आचा० मुत्पन्ने षष्ठे पुत्रे, अयं च नेमिजिनान्तिके गृहीतप्रव्रज्यः शत्रुञ्जये सिद्ध 2 श्रु०१ अ०८ उ01 कन्दल्या मस्तकसदृशेऽवयवे, यच्छित्वा- इति अन्तगडदशाङ्गस्य प्रथमवर्गे षष्ठेऽध्ययने सूचितम् तत्र गौतमकुमाइनन्तरमेव ध्वंसमुपयाति आचा०२ श्रु०१अ०८ उ०। रचरितवद्धावनीयम् अन्त०१ वर्ग। कंदलीसीसग-न० (कन्दलीशीर्षक) कन्दलीस्तवके, आचा०२ श्रु०१ | काम्पिल्य-न० पञ्चालाख्यार्यक्षेत्रराजधान्याम्, प्रज्ञा० 1 पद / अ०८ उ01 ज्ञा० / प्रव० / उत्त० / आ० चू० / आव० / सूत्र० / काम्पिल्यकंदाहार-पुं०(कन्दाहार) कन्दमात्राहारके वानप्रस्थभेदे, औ०नि०।। कल्पः काम्पिल्यपुरे जातानां तीर्थकृन्महाराजादीनां सङ्ग्रहेणो