________________ कंतिपुरी १७७-अभिधानराजेन्द्रः भाग 3 कंदप्पिय कंतिपुरी-स्त्री० ( कान्तिपुरी) काञ्चीपुर्याम्, वाच० / अन्यस्यां नर्मादिनिरततया विटप्राया देवविशेषाः कन्दस्तेिषामियं कान्दी सा स्वनामख्यातायां पुर्याम्, “कतिपुरीइं भयवं" (पार्श्वनाथः प्रतिमा- चासौ भावनाच पुंवद्भावः। संक्लिष्टभावनाभेदे, प्रव०७३ द्वा०। सा च०। रूपः ) "पुणो गमिस्सइ तओ अंजलहिम्मि" ती०॥ कंदप्ये 1 कुक्कुइए 2 कंतिमई-स्त्री० ( कान्तिमती) कोशलपुरस्थनन्दनाभिधान श्रेष्ठिनो दुअसीले 3 आविहासणकरे य / दुहितरि, आ०म० द्वि०।आ० चू०। (मायाशब्दे उदाहरणम् ) अप्सरो- विम्हाविंतो५ अपरं, भेदे, चन्द्रे, कामदेवभेदे च पुं० कान्तियुक्ते त्रि०वाच०॥ कंदप्पभावणं कुणइ॥ कंतिविजय-पुं० ( कान्तिविजय ) श्रीमन्मानविजयवाचकेन विवृतस्य कन्दर्प कौकुच्यदुःशीलत्वे हास्यकरणे परविस्मयजननेऽपि च विषये धर्मसनहस्य प्रथमादर्शलेखके स्वनामख्याते गणिनि,“ज्ञानाराधन भवति कन्दर्पः कंदर्पविषया भावना कान्दर्मिकीत्यर्थः / अनेकविधा मतिना,ज्ञानादिगुणान्वितेन वृत्तिरियम् / प्रथमादर्श लिखिता, गणिना पञ्चप्रकारा। ततः उच्चैः स्वरेण हसनं तथा परस्परं परिहासस्तथा कान्त्यादिविजयेन" ध०४ अधि०॥ गुदिनाऽपि सह निष्ठरवक्रोक्त्यादयः स्वेच्छालापांस्तथा कामकथाककंथग-पुं० (कन्थक ) जात्याश्वे अश्वविशेषे, उत्त० 23 अ०।स्था०। थनं तथा एवं चैवं च कुर्वति विधानद्वारेण कामोपदेशस्तथा कामविषया कंथारियावण-न० (कन्थारिकावन ) स्वनामख्यातेऽवन्तीपुर्यन्तर्गते प्रशंसा च कंदर्पशब्देनोच्यते यदुक्तं " कहकहकहस्स हसणं, कंदप्पो वने, यत्र सुकुमारोऽनशनेन मृतः महाकालमन्दिरं च यत्र आ० क०। अणिहुया य संलावा / कंदप्पकहाकहणं,कंदप्पवएपसंसा य" तथा (अणिस्सयोवहाणशब्दे तद्वर्णनमुक्तम्) कुकुचो भण्डचेष्टा तस्य भावः / कौकुच्यं तद्द्वेधा कायकौकुच्यं वायोकंथेर-पुं० (कन्थेर ) वृक्षभेदे, “मीढलमंजिट्ठकंकेल्लिकुमारिकथेरवेर कुच्यं च। तत्र कायकोच्यं यत्स्वयमहसन्नेव भ्रूनयनादिभिर्देहावयवैहसि-- कारकैस्तथा चेष्टां करोति यथा परो हसतीति यदुक्तं “भुमनयणवयणकुट्ठाय" ल०प्र०। दसणच्छएहिं करचरणकन्नमाईहिं / तं तं करेइ जह हस्सए परो अत्तणा कंद-पुं० (कन्द) न० कन्दति कन्दयति कन्दयते कदि-अच्-णि-च अहस्संवा" कौकुच्यं तु यत्परिहासप्रधानैस्तैस्तैर्वचनजालैर्विविधजीघञ्चा० / विसे, रा० / जी० / मूलानामुपरि वृक्षावयवविशेषे, औ०। वविरुतैर्मुखातोधवादितया च परं हासयतीति। यदुक्तं च “वाया कुकुज्ञा० / रा०। सुरणादिलक्षणे, द०५ अ०। स्था० औ० / ज्ञा० / स्क इओ पुण, तंजपइजेण हस्सए अन्नो / नाणाविद्जीवरुए,कुक्कुइ मुहत्तन्धाधोभागरूपे, प्रश्न० सं० द्वा०५ अ01 भूमध्यगे वृक्षावयवे, प्रव०४ रए चेव" तथा दुष्ट शीलं स्वभावो यस्य स दुःशीलस्तद्भावो दुःशीलत्वं द्वा०। (कन्दाश्च सूरणकन्दाद्या द्वात्रिंशत् तेच अणंतकाइयशब्दे दर्शिताः तत्र यत्संभ्रमावेशवशादपर्यालोच्य द्रुतं द्रुतं भाषते यच्च शरत्काले अनन्तजीवत्वमपि तत्रैवोक्तम् ) सूरणे, गृजने, मेघे, पुं-मेदि०। दर्प धुरप्रधानवलीवर्द इव द्रुतं द्रुतं गच्छति यच सर्वत्रासमीक्षितं कार्य कंदणया-स्त्री० (कन्दनता ) महता शब्देन विरवणरूपे आर्तध्यानस्य द्रुतं द्रुतं करोति। यच्च स्वभावस्थितोऽपि तीव्रोद्रेकवशादर्पण स्फुटतीव प्रथमे लक्षणे, ग०१ अधि०1 स्था०। औ०। एतद्दुःशीलत्वं यदुक्तं "भासइ दुयं दुयं गच्छइय दरिउ व्व गो व्व सो कंदप्प-पुं०(कन्दर्प) कंसुखं तस्मैतत्र वा दृप्यति कम्-दृप-अचकुत्सितो सरए। सव्वदुयदुयकारी, फुट्टइदविओ वि दप्पेणं" तथा भाण्डइव परेषां दर्पोऽस्माद् वा / कामदेवे, अमरः / कन्दर्पः कामस्तद्धेतुर्दिशिष्टो छिद्राणि विरूपवेषभाषाविषयाणि निरन्तरमन्वेषयन् चित्रैस्तादृशैरेव वाक्प्रयोगोऽपि कन्दर्प उच्यते / रागोद्रेकात्प्रहासमिश्रे मोहोद्दीपके वेशवचनैर्यत् द्रष्ट्रवामात्मनश्च हासं जनयति तत् हास्यकरणम्। यदुक्तं " नर्मणि, श्रा०ा व्य०। अयं चातिचारः प्रमादाचरितलक्षणोऽनर्थदण्डभे वेसवयणेहिं हासं,जणयंतो अप्पणो परेसिंच।अहहासणोत्ति भन्नइ,घयणो दव्रतस्य सहसाकारादिनांउपा०१अ०। इह चेयं सामाचारीश्रावकेण न व्व छले नियच्छंतो" "घयणोत्ति" भण्डः तथा इन्द्रजालप्रभृतिभिः तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवति अट्टाट्टहासोऽपिन कुतूहलैः प्रहेलिका कुहेटकादिभिश्च तथाविधग्राम्यलोकप्रसिद्धैर्यत्स्वयकल्पते कर्तुं यदि नाम हसितव्यं तदैतदेवेति ध०१ अधि० आव०। मविस्मयमानो वालिशप्रायस्य जनस्य मनोविभ्रममुत्पादयति तत्परआ० चू० / पञ्चा० / प्रव०। पं०व० / अट्टाहासहसने,ग०२ अधि०। विस्मयजननं यदुक्तम् " सुरजालमाइएहिं तु. विम्हयं कुणइ आतु०। “कंदप्पकलहकेलिकोलाहलप्पिया" औ०। कन्दर्पः काम- तविहजणस्स / तेसु न विम्हयइ सयं, आहट्टकुहे दुएहिं च " अत्र " प्रधानः / कन्दर्पः कामोद्दीपनवचनचेष्टा " जी० 3 प्रति० / कन्दर्पः आहट्टत्ति " प्रहेलिका कुहेडक आभाणकप्रायः प्रसिद्ध एव प्रव०७३ कामस्तत्प्रधानः / निरन्तरं नर्मादिनिरततया विटप्राये देवविशेषे, प्रव० द्वा०ा बृ० दशा०। पं०व०। 73 द्वा०। वृ०। प्रश्न०। कन्दर्पकथाकरणशीले, आतु० स्था०। काम- कंदप्पिय-न० (कान्दर्पिक) कन्दर्पस्तदृष्टिः प्रयोजनमस्य ठक् / कन्दसम्बन्धिनि कषाये, कन्दर्पवति, त्रि० बृ० 170 / / पबुद्धिसाधने वैद्यकोक्ते वाजीकरणादिके विधानभेदे,वाच० कन्दर्पः कंदप्पकहाकहण-न० (कन्दर्पकथाकथन) कामकथाग्रहे, पं०व०। परिहासः सयेषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा। कंदप्पदेव-पुं० (कन्दर्पदेव ) कन्दर्पोऽट्टाट्टहासहसनं कन्दर्पकरणशीलाः व्यवहारतश्चरणवत्स्वेव कन्दर्पकौकुच्यादिकारकेषु, भ० 1702 उ०, कन्दः कन्दपश्चि ते देवाश्च कन्दर्पदेवाः। कान्दर्पिकदेवेषु, तत्स्वरूपं तु तथा हि (कहकहकहस्स हसणं, इत्यादिचतस्रोऽपि कंदप्पभावणाशब्दे "कहकहस्स हसणं" इत्यादिगाथयाऽग्रे वक्ष्यते। तं०। दर्शिताः) कामकन्दर्पप्रधानकेलिकारिषु नानाविधहास्यकारिषु, औ०। कंदप्पभावणा-स्त्री० (कान्दर्पभावना ) कन्दर्पः कामस्तत्प्रधाना निरन्तरं | हास्यकारिषु भण्डप्रायेषु देवविशेषेषु च प्रश्न० द्वा० 2 अध० 2 अ० /