________________ कंता 176 - अभिधानराजेन्द्रः भाग 3 कंतिकंदली (देशेति) देशेनाभिचक्रनासाग्रादौ बन्धो विषयान्तरपरिहारेण स्थि- तेषाम्। कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषां गृहिणारीकरणात्मा हि चित्तस्यधारणा यदाह "देशबन्धश्चित्तस्य धारणा" तत्र मप्येवंविधदशायामुपचारतो यतिभाव एव चारित्रमोहोदयमात्रात्केवलंन धारणायां सुस्थितः मैत्रादिचित्तपरिकर्मवासितान्तःकरणतया स्व- संयमस्थानलाभो न तु तद्विरोधपरिणामो लेशतोऽपीत्याचार्या भ्यस्तेयमनियमतया जितासनत्वेन परिहतप्राणविज्ञेयतया प्रत्याहृते- णामाशयः। न्द्रियग्रामत्वेन ऋजुकायतया जितद्वन्द्रतया सन्तताभ्यासाविष्टतया च मीमांसा दीपिका चास्या, मोहध्वान्तविनाशिनी। सम्यग् व्यवस्थितः भूतानां जगल्लोकानां प्रियो भवति। तथा धम्मकाग्र- तचालोकेन तेन स्यान्न कदाप्यसमञ्जसम् / / 16 / / मना भवति। मीमांसा सद्विचारणा दीपिका चास्याः कान्ताया मोहध्वान्तअस्यामाक्षेपकज्ञानान्, न भोगा भवहेतवः। विनाशिनी अज्ञानतिमिरापहारिणी तत्वालोकेन परमार्थप्रकाशेन तेन श्रुतधर्म मनोयोगा-चेष्टाशुद्धेर्यथोदितम् / / 10 / / कारणेन न कदाप्यसमञ्चसं स्यादज्ञानिमित्तको हितद्भाव इति।द्वा०२४ अस्यामिति / अस्यां कान्तायां कायचेष्टाया अन्यपरत्वेऽपि श्रुतधर्मे द्वा०। विमले, स्त्रीत्वविशिष्टऽर्थे च।नं०। आगमे मनोयोगान्नित्यं मनःसंबन्धादाक्षेपकज्ञानान्नित्यप्रतिबन्ध- कंताजुस-त्रि० ( कान्ताजुष) कामिनीसहिते, द्वा० 220 द्वा०। रूपचित्ताक्षेपकारिज्ञानान्न भोगा इन्द्रियार्थसंबन्धा भवहेतवो भवन्ति कंतार-पुं० ( कान्तार ) कान्ता अभीष्टा अरा इव ग्रन्थयोऽस्य / कस्य चेष्टायाः प्रवृत्तेः शुद्धेर्मनोनैर्मल्यात् यथोदितं हरिभद्रसूरिभिर्योगदृष्टि- जलस्यान्तं कान्तं मनोज्ञंवा रसमृच्छतिगच्छति ऋ अण्-उप० स०। समुच्चये। इक्षुभेदे, भावप्र०। कोविदारवृक्षे, वंशे च। राजनि०। कस्य सुखस्थामायाम्भस्तत्वतः पश्यन्ननुदिग्रस्ततो दूमम् / न्तमृच्छत्यत्र ऋ-आधारे घञ्। छिद्रे, मेदि० / अटव्याम्,नि० चू०१ तन्मध्येन प्रयात्येव, यथाव्याघातवर्जितः॥११॥ उ०। प्रव०।महत्यामटव्याम, बृ०३ उ० ओ० स्था०। अध्वनि, यत्र मायाम्भस्तत्त्वतो मायाम्भस्तेनैव पश्यन् अनुद्विग्नस्ततो मायाम्भसोद्रुतं भक्तपानादिलाभो न सम्भवति। जीत०। “कंतारं नाम अरण्णं जत्थ शीघ्रं तन्मध्येन मायाम्भोमध्येन प्रयात्येव न न प्रयाति यथेत्युदाह- भत्तपाणं ण लब्भति" नि० चू०१ उ०। निर्जले, सभये, त्राणरहिते रणोपन्यासार्थः व्याधातवर्जितो मायाम्भस्त्वेन व्याघातासमर्थत्वात्। अरण्यप्रदेशे, सूत्र०२ श्रु०२ अ०। दुष्टस्वापदानुकूले महारण्ये, तं०। भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान्। भ०। अरण्ये,आव०६अ०। स्था०। भुञ्जानोऽपि झसङ्गः सन, प्रयात्येव परं पदम् // 12 // कंतारकवाडचारयसम-त्रि० (कान्तारकपाटचारकसम ) अरण्यभोगानिन्द्रियार्थसंबन्धान स्वरूपतः पश्यन् समारोपमन्तरेण तथा तेनैव कपाटकारागृहतुल्ये,“ कंतारकवाडचारयसमाणं " ( इत्थीणम् ) प्रकारेण मायोदकोपमानसारान्भुञ्जानोऽपि हि कर्माक्षिप्तानसंगतः सन् अयमाशयः यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति प्रयात्येव परं पदं तथाऽनभिष्वङ्गतया परवशभावात्। तथा नराणां नार्योऽपि भयं जनयन्ति धनजीवितादिविनाशहेतुत्वेनेति। भोगतत्वस्य तु पुनर्न भवोदधिलकनम् / यथा प्रतोल्या कपाटे दत्ते के नाऽपि गन्तुं न शक्यते तथा नरे मायोदकदृढावेश-स्तेन यातीह कः पथा।। 13 // नारीकपाटहृदये दत्ते सति केनापि कुत्रापि धर्मवनादौ गन्तुं न शक्यते भोगतत्त्वस्य तु भोगं परमार्थतया पश्यतस्तु न भवोदधिलङ्घनं मायो- यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपि दकदृढावेशस्तथा विपर्यासात्तेन यातीह कः पथा यत्र मायायामुदक इति। तं०। बुद्धिः ! कंतारगइट्ठाणभूया-स्त्री०(कान्तारगतिस्थानभूता) कान्तारे दुष्टस्वासतत्रैव भयोदिनो, यथा तिष्ठत्यसंशयम्। पदाकुले महारण्ये गतिश्चैकाकित्वेन गमनं स्थानं चैकाकित्वेन वसनं मोक्षमार्गेऽपि हि तथा, भोगजम्बालमोहितः॥१५॥ तयोर्भूतास्तुल्याः। स्त्रीषु, तासां दारुणमहाभयोत्पादकत्वात्। तं०। समायायामुदकदृढावेशस्तत्रैवपथिभयोद्विनः सन्यथेत्युदाहरणोप- कंतारभत्त-न० (कान्तारभक्त ) कान्तारमरण्यं तत्र भिक्षुकाणां निर्वान्यासार्थस्तिष्ठत्यसंशयं तिष्ठत्येव जलवुद्धिसमावेशान्मोक्षमार्गेऽपि हि हार्थं यद्विहितंतत्कान्तारभक्तम्। भ०५श०६ उ०। साध्वाद्यर्थमटव्यां ज्ञानादिलक्षणे तिष्ठत्यसशयं भोगजम्बालमोहितो भोगनिबन्धनदेहादि- संस्क्रियमाणे भोजने, स्था०५ ठा०। एतच्च पाञ्चयामिकानामकल्प्यम्। प्रपञ्चमोहित इत्यर्थः। भ०६श०३३ उ०।। धर्मशक्तिं न हन्त्यस्यां, भोगशक्तिबलायसीम् / कंति-स्त्री० ( कान्ति ) कम्-कामे कन्-दीप्तौ-वा भावे क्तिन्। दीप्ती, हन्ति दीपापहो वायु-ज्वलन्तं न दवानलम् // 15 // शोभायाम्। वाच०। औ०। प्रभायाम्, ज्ञा०१६ अ० कमनीयतायाम्, अस्यां कान्तायां कर्माक्षिप्तत्वेन निर्बला भोगशक्तिरनवरतस्वरसप्र- सूत्र०२ श्रु०१०। पञ्चम्यां गौणाऽहिंसायाम्। तस्याः कमनीयताकावृत्तत्वेन बलीयसी धर्मशक्तिं न हन्ति विरोधिनोऽपि निर्बलस्याकिंचि- रणत्वात्। प्रश्न० सं० द्वा०१०। इच्छायाम, स्त्रीणां शृङ्गारजे सौन्दत्करत्वात् अत्र दृष्टान्तमाह। दीपापहो दीपविनाशको वायुचलन्तं दवा- य॑गुणभेदे, " शोभा प्रोक्ता सैव क्रान्तिमन्मथाप्यायिता" मन्मथोन्मेनलं न हन्ति प्रत्युत बलीयसस्तस्य सहायतामेवालम्बते / इत्थमत्र षेणातिविस्तीर्णशोभैव कान्तिरुच्यते इति व्याख्यातं सा० द०। चन्द्रमसः धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्तिः सहायतामेवा-- कलाभेदे, वाच०। लम्बते न तु निर्बलत्वेन तां विरुणद्धीति / यद्यपि स्थिरायामपि ज्ञाना- कंतिकंदली-स्त्री० ( कान्तिकन्दली ) गङ्गासमुद्रप्रवेशतटसंस्थितस्य पेक्षया भोगानामकिंचित्करत्वमेव तथाऽपि तदंशे प्रमादसहकारित्वमपि | जयसुन्दरनगरेश्वरजयवल्लभनामराजस्य भार्यायाम्, दर्श०।