SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कंखामोहणिज्ज 175 - अभिधानराजेन्द्रः भाग 3 कंता व्व जहा // 2 // इत्येकोनविंशतितमं ज्ञातं विवरणतः समाप्तमिति। ज्ञा० | मित्युपचयंते, स्था०। 1 श्रु० 16 अ०। महा०। सूत्र०ा आ० म० द्वि०ा आ० चू। तं० / स्था०। / कंडूविणटुंग-त्रि० ( कण्डूविनष्टाङ्ग ) कण्डूकृतक्षतैरेखाभिर्वा विकृतकंडवा-स्त्री० ( कण्डवा ) करटिकाख्ये वाद्यविशेषे, अष्टशतं कण्ड--- शरीरे, अप्रतिकर्मशरीरतया वा क्वचिद् भोगसम्भवे सनत्कुमारवद्विनवानामष्टशतं कण्डवादकानाम्। रा०। ष्टाङ्गे, "मुंडा कंडूविगढुंगा,उज्जला असमाहिता" सूत्र० 1 श्रु०३ अ० कंडिय-त्रि० (कण्डित) बलातिबलिकयाछटिते, आ०म० द्वि०। बलवत्या १उ०। रामया छटिते, तं० कंत-त्रि० (कान्त ) कन् दीप्तौ कम्वा-क्तः। दीप्ते,"कंतपियदंसणा" कंडियायन-न० (कण्डिकायन) वैशाल्या नगा बहिस्ताचैत्ये, भ० कान्तं दीप्तं प्रियं जनानां प्रमोदोत्पादकं दर्शनं रूपं येषां ते तथा स०। 15 श०१उ०। कल्प०।कमनीये,“संसिसोमाकारकंतपियदसणं" शशिवत्सौम्याकारं कंडिल-पुं० (काण्डिलय ) माण्मगोत्रान्तर्गतकाण्डिल्यगोत्रप्रवर्तक ऋषौ, कान्तञ्च कमनीयमत एव प्रियं द्रष्टुणां दर्शनं रूपं यस्य स तथा तम् भ० तद्गोत्रजेषु च। स्था०७ ठा० ११श०११ उ०। प्रज्ञा०। कल्प० स्था०। काम्ये,औ०।शुभवर्णोपेकंडिल्लायण-पुं० (कण्डिल्यायन ) स्वनामख्याते ऋषौ, तद्गोत्रे शतभि- तत्वाद् विशिष्टवर्णादियुक्ते, जी०१प्रति०। स्था० शोभमाने, दश०२ नक्षत्रम् " सतभिसया णक्खते कंडिलायणसगोत्ते पण्णत्ते " चं० प्र० अ०।मनोहारिणि, षो०६ विव०। “वल्लभे हियपनयणकंतं" कल्प०। १०पाहु०। औ०। पुनरभिलषणीये, दशा० 10 अ० अन्त०।अभिलषिते, ज्ञा०१ कंडु-धा० (कण्डू) कण्ड्वादि० गात्रविधर्षणे उद्भ्हनूमत्कण्डूयवातूले अ01 अभिप्रेते, आचा०२ श्रु०॥धृतवरद्धीपदेवे, पुं० सू०प्र० 16 पाहु०। / 1 / 121 / एषु ऊत उत्वम् भवतीत्युत्वम्। कंडुअइ। प्रा०। कण्डूयति पत्यौ, चन्द्रे, वसन्ते, हिज्जलवृक्षे, कुड्डमे, न०। "नायां, प्रिय-हवृक्षे (ते) काष्ठादिना गात्रस्य कण्डूत्यपनोदं विधत्ते आचा० श्रु०६ अ०२ उ०। / च / स्त्री० मेदि०। भवेत् कान्तायुगरसहयैर्यभौनरसालगौ,इत्युक्त-लक्षणे कण्डु-स्पी० कडि मृगण्वादि० उः / गात्रविधर्षणे तत्कारके रोगे, वाच०। 18 छन्दोभेदे, स्त्री० कामदेवभेदे, पुं० वाच०। पाकसंस्थानेचा जी०३ प्रति०। “कंडुसुय पयणएसुयपयं ति" सूत्र० कंततर-त्रि० ( कान्ततर ) कमनीयतरे, यथा कृष्णवस्तुवर्णके, १श्रु०५ अ01 जीमूताधुपमाऽभिधीयते / " एतो कंततराए चेव मणुण्णतराए चेव" कंडुग-पुं०(कान्दविक) मिष्ठान्नविक्रेतरि, “राया चिंतेइकतो कंडुयस्स अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरकाः जी० जलकंतरयणसंपत्ती" आ० म० द्वि०। “पुष्टः कान्दविको राज्ञा, कुतस्ते 3 प्रति०। तदिदं वद" आ० का कंतप्प-पुं० (कन्दर्प)चूलिकापैशाचिके, तृतीयतुर्ययोराद्यद्वितीयौ कंडु(दु)गगइ-स्त्री० [कण्डु(न्दु) कगति] जीवगतिभेदे, कण्डुकस्येव | ||325 // इति तृतीयस्य प्रथमः / कामे, प्रा०। गतिः कण्डुकगतिः किमुक्तं भवति यथा कन्दुकः स्वप्रदेशं पिण्डित मद | कंतरूव-त्रि० (कान्तरूप) कमनीयस्वरूपे, विपा०२ श्रु०१अ०। गच्छति तथा जीवोऽपि कश्चित्परभवायुष उदये परलोकं गच्छन्नुदये / कंतविसयमिउसुकुमालकुम्मसंठियविसिट्ठचरणा-स्त्री० ( कान्तपरलोकं स्वप्रदेशानेकत्र संपीड्य गच्छतिपं०सं०। विशदमृदुसुकुमारकूर्मसंस्थितविशिष्टचरणा ) कान्तौ कमनीयौ विशदी कंडू-स्त्री० (कण्डू) कण्डूय-क्विप-अलोपयलोपौसम्पदा० क्विप्वाच०। निर्मलौ मृदू अकठिनौ सुकुमारावकर्कशौ कूर्मसंस्थितौ कूर्मवदुन्नती कण्डूतौ, ज्ञा० 5 अ०। खम्,ि सूत्र०१ श्रु०३ अ०१ उ०। ज्ञा० / विशिष्टौ विशिष्टलक्षणोपेतौ चरणौ यासां ताः। सर्वलक्षणसंपन्नवरणासु स्था०। युगलस्त्रीषु, जी०३ प्रति०। कंडूह-स्वी० ( कण्डूति ) कण्डूशब्दः कण्डादिषु पठ्यते ततः क्तिन्। कंतस्सर-त्रि० (कान्तस्वर) कान्तः स्वरो यस्य स कान्तस्वरः। कमनीषो०४ विव०।अलोपयलोपौ कण्डूयने,वाच० आशैशवात्करकण्डोः, / यस्वरे, प्रज्ञा०३ पद। कण्मूतिरभवत्ततः। आ० क०। कंता-स्त्री० ( कान्ता) कामिन्याम्, द्वा० 22 द्वा० / कमनीयशब्दायां कंडूइय-न०(कण्डूयित) नखैर्विणेखने, सूत्र०१ श्रु०३ अ०३ उ०। वाचि, ज०२ वक्ष० / भ० / अष्टानां योगदृष्टीनां षष्ठ्याम्, / कान्ता तु कंडूयग-त्रि० (कण्डूयक ) कण्डूयत इति कण्डूयकः गात्रविघर्षक, स्था० ताराभा तदवबोधस्ताराभासमानोऽतः स्थित एव प्रकृत्या निरतिचार५ ठा० 130 / मत्रानुष्ठानशुद्धापयोगानुसारिविशिष्टाऽप्रमादसचिवविनियोगप्रधानकंडूयण-न० (कण्डूयन) खजूरविनोदनप्रवृत्ती, पंचा०४ विव० करणे गभीरोदाराशयमिति / द्वा०२० द्वा०। अस्याःफलम्। ल्युट् कण्डूयनसाधने, स्त्रियां डीप वाच०। धारणाप्रीतयेऽन्येषां, कान्तायां नित्यदर्शनम्। कंडूल-पुं० ( कण्डूल ) कण्डू-अस्त्यर्थे लच् / कण्डूकारके शूरणे, नान्यमुत्स्थिरभावेन, मीमांसावहितोदया॥८॥ राजनि० / कण्डूयुक्ते, त्रि० वाच०। “स्वयं विवादग्रहिले वितण्डापा-- (धारणेति ) कान्तायामुक्तरीत्या नित्यदर्शनम् तथा धारणा वक्ष्यण्डित्यकण्डूलमुखेजनेऽस्मिन्" वितण्डापाण्डित्येनकण्डूलमिव कण्डूलं माणलक्षणाऽन्येषां प्रीतये भवति / तथा स्थिरभावेन नान्यमुदित्यत्र मुखं लपनं यस्यसतथा तस्मिन्कण्डूः खर्जूः कण्डूरस्याऽस्तीति कण्डूलं हर्षस्तहा तत्प्रतिभासाभावात् हितोदया सम्यग्ज्ञानफला मीमांसा च सिध्मादित्वान्मत्वर्थीयो लप्रत्ययः यथा किलान्तरुत्पन्नकृमि- सद्विचारात्मिका भवति। कुलजनितां कण्डूतिं निरोद्धुमपारयन् पुरुषो व्याकुलतां कलयति एवं देशबन्धो हि चित्तस्य, धारणा तत्र सुस्थितः। तन्मुखमपि वितण्डापाण्डित्येनासंबन्धप्रलापचापलमाकलयन्कण्डूलं- प्रियो भवति भूतानां, धर्म काग्रमनास्तथा // 6 //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy