________________ कंखामोहणिज्ज १७४-अभिधानराजेन्द्रः भाग 3 कंखामोहणिज्ज जेणेव असोगवणीयातेणेव उवागच्छति उवागच्छतित्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढवीसिलापट्टयं सि ओहयमणसंकप्पं जावज्झियायमाणं पासइ पासइत्ता जेणेव पुंडरीए राया तेणेव उवागच्छति उवागच्छइत्ता पोंडरीयं एवं बयासी एवं खलु देवाणुप्पिया! तव पियभावए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलावट्टए ओहयमणसंकप्पे जावज्झियाय भित्तएणं से पोंडरीए अमधाएइ एतमटुं सोचा णिसम्म तहेव संभंते समाणे उट्ठाए उद्देति अंतेउरपरिवालसंपरिवुडे जेणेव असोगवणियाए जाव कंडरीयं तिक्खुत्तो एवं बयासी घण्णेसिणं तुमे देवाणुप्पिया ! जाव पव्वइए अह णं अधण्णे अपुग्नेइ जाव नो पव्वइए तं धन्नोसि णं तुम देवाणुप्पिया ! जाव जीवियफले तते णं कंडरीए पुंडरीए णं एवं वुत्ते समाणे तुसिणीए संचिट्ठति दोचं पि जाव चिटुंति / तए णं पोंडरीए कंडरीए एवं बयासी अट्ठो भंते ! भोगेहि ता अस्थि अट्ठो। तएणं से पॉडरीए कोडुवियपुरिसे सहावेति सद्दावेतित्ता एवं बयासी खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचंति तए णं पुंडरीए सयमेव पंचमुट्टियं लोयं करेति करेतित्ता सयमेव चाउज्जामं धम्म पडिवज्जति पडिवजतित्ता कंडरीयस्स संतियं आयारभम गिण्हति गिण्हतित्ता इमं एयारूवं अभिग्गह अभिगिण्हंति कप्पति मे थेरे वंदित्ता नमंसित्ता थेराणं अंतिए चाउञ्जामं धम्म उवसंपज्जित्ताणं विहरइ / ततो पच्छा आहारं आहारित्तए कट्ट इमं एतारूवं अभिग्गहं अभिगिण्हित्ताणं पोंडरीगिणीओ पडिनिक्खमति पडिनिक्खमतित्ता पुष्वाणुपुट्विं चरमाणे गामाणुगामं दूतिज्जमाणे जेणेव थेरा भगवंता तेणेव पहारेच्छ गमणाए तए णं तस्स कंडरीयस्स रन्नो तं पणीयं पाणभोयणं अहारियं समाणस्स अतिजागरएण य अतिभोयणप्पसंगेण य से आहारे णो समं परिणते तते णं तस्स सकंडरीयस्स रन्नो तंसि आहारंसि अपरिणममाणंसि पुय्वरत्तावरत्तकालसमयंसि सरीरंगंसि वेयणा पाउन्भूता उज्जला विउला पगाढा जाव दुरुहीआ सा पित्तज्जरपरिगयसरीरा दाहवकंति एया वि विहरति / तते णं से कंडरीए राया रज्जे य रहे य अंतेउरे य जाव अज्झोववन्ने अदृदुहट्टवसट्टे अकामे अवसव्वसे कालमासे कालं किचा अहे सत्तमाए पुढवीए उक्कोसकालट्ठिइयं नरयंसिनेरइयत्ताए उववन्ने एवामेव समणाउसो जाव पव्वइए समाणे पुणरवि माणुस्सए कामभोगे आसादिति जाव अणुपरियट्टिस्संति। जहा व से कंडरीए राया तते णं | से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति उवागच्छइत्ता थेरे भगवंते वंदति नमसंति थेराणं अंतिए दोचं पि चाउजामं धम्म पडिवज्जइ छट्ठखमण पारणगंसि पढमाए पोरिसीए सज्झायं करें ति करेंतित्ता। जाव अडमाणसीयं लुक्खं पाणं भोयणं पडि ग्गहंति पडि गहंतित्ता अहापज्जतमं तिकट्ठ पडिनियत्तए जेणेव थेरा भगवंतो तेणेव उवागच्छंति उवागच्छंतित्ता भत्तपाणं पडिदंसेइपडिदंसेइत्ता थेरेहिं भगवंतेहिं अब्भणुनाते समाणे अब्भुत्थीए / विलमिव पन्नगभूएणं अप्पाणेणं फासुए सणिज्जं असणं 5 सरीरकोहगंसि पक्खिवंति। तते णं तस्स पो डरीयस्स असणं 4 कालाइक्वंतं अरसं विरसं सीयं लुक्खं पाणभोयणं आहारियस्स समाणस्स पुटवरत्तावरत्तकालसमयंसि धम्मजागरीयं जागरणमाणस्स से आहारे णो समं परिणमति तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरुहीया। सापित्तज्जरपरिगयसरीरदाहवक्कंतीए विहरति / तते णं से पोंडरीए / अथामे अवले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं वयासी नमुत्थुणं अरहताणं जाव संपत्तेणं जाव नमोत्थुणं थेराणं भगवताणं मम धम्मायरियाणं धम्मोवएसियाणं पुट्विं पि य णं मए थेराणं अंतिए सटवे पाणाइवाए पचक्खाए जाव मिच्छादसणसले पचक्खाए जाव आलोइयपडिक्कं ति कालमासे कालं किचा सव्वट्ठसिद्धे उववन्ने / ततो अणंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झति जावदुक्खाणमंतं करें ति। एवामेव समणाउसो। जाव पव्वइए समाणमाणुस्सएहिं कामभोगेहिं नो सञ्जति नो रक्षति जाव नो विप्पडिधातमावज्जति। सेणं इह भवे चेव बहुणं समणेणं / अचणिज्जे पूइणिज्जे वंदणिजे सक्कारणिज्जे समाणणिज्जे कल्लाणमंगलं देवयं चेइयं पञ्जुवासणिज्जे तिकट्ट परलोए विय णं नो आगच्छति / बहूणि मंडणाणि य तज्जणाणि य तालणाणि य जाव चउरंतसंसारकतारं जाव वियवतिस्सति जहा व से पुंडरीए अणगारे / एवं खलु जंबूसमणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिं नामधेजट्ठाणं संपत्ताणं एगूणवीसतिमस्स नायज्झयणस्स अयमढे पण्णत्ते / एवं खलु जंबूसमणेणं भगवया महावीरेणं जाव सिद्धिगति नामधेचं संपत्ताणंछट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्ते त्ति बेमि। इति कंडरीक पुंडरीकाध्ययनं एगूणवीसतिमं समत्तं / इदं सर्व सुगमं नवरम् / उपनयविशेषोऽयं "वाससहस्सं पि जई, काऊणं संजमं सुविउल पि। अंते किलिट्ठभावो, न विसुज्झइ कंडरीओ व्व / / 1 // " तथा "अप्पेण वि कालेणं, के इ जह गहियसीलसामना / साहति निययकर्ज, पुंडरीयमहारिसि