________________ कंखामोहणिज 173 -अभिधानराजेन्द्रः भाग 3 कंखामोहणिज माजाव पचक्खदेवलोगभूआपासाइया॥४॥तीसे णं पुंडरी- उवागच्छतित्तानलिणवणे समोसढे पुंडरीए निग्गति निग्गतित्ता गिणीए नयरीए उत्तरपुरच्छिमे दिसीमाएनलिणवणे नामं उजाणे। धम्म सुणेति सुणेतित्ता तएणं पुंडरीए राया धम्मं सोचा जेणेव तत्थणं पुंडरीगिणीए नयरीएमहापउमे नामं राजा होत्था तस्स कंडरीए अणगारे तेणेव उवागच्छति उवागच्छतित्ता कंडरीयं णं पउमावती नामं देवी होत्था / तस्स णं पउमस्स रनो वंदंति नमसंति नमसंतित्ता कंडरीयस्स अणगारस्स शरीरं पउमावइदेवीए अन्नया दुवे कुमारे होत्था। तं जहा पुंडरीए य सवावाहं सरोगं पासइ पासइत्ता जेणेव थेरा भगवंतो तेणेव कंडरीएय। सुकुमालपाणिपाया जाव सरूवा पंडरीएयुवराया। उवागच्छति उवागच्छतित्ता थेरा भगवंते वंदंति नमंसंति एवं तेणं कालेणं तेणं समएणं महापउमे राया निग्गए धम्मं सोचा | बयासी अह णं भंते ! कंडरीयस्स अणगारस्स अहापव्वतेहिं पुंडरीयं रखे ठवेत्ता पव्वइए पुंडरीए राजा जाता कंडरीए ओसहे मिसजेहिं जाव नेइत्थं आउट्टामि तं तुब्भे णं मम युवराया महापउमे अणगारे चोद्दसपुव्वा अहिजंति। तते णं थेरा जाणसालासु समोसरह / तते णं थेरा भंगवंतो पुंडरीयस्स बहिया जणवयविहारं विहरंतएणं महापउमे बहुणि वासाणि जाव पडिसुणंति परिसुणंतित्ता जाव उपसंपग्जित्ता णं विहरति / तए सिद्धे तए णं थेरा अन्नया कयाइं पुणरवि पॉडरीगिणीए नयरीए णं पुंडरीए जहा मंडए सेलगस्स तहेव जाव वलियसरीरजाते नलिणवणे उजाणे समोसढे पोंडरीए राया निग्गते कंडरीए तएणं थेरा भगवंतो पुडरीयं आपुच्छंति बहिया जणययविहारं महाजणसई सोचा जहा महाबलो जाव पजुवासति थेरा धम्म विहरंति तएणं से कंडरीएताओ रोयायंकाओ विप्पमुक्के समाणे परिकहंते पोंडरीए समणोवासए जाए जाव पडिगते / तए णं तंसि मणुन्नंसि असणं पाणं खाइमं सातिमंसि समुच्छिए गिद्धिए गढिए अज्झोववन्ने नो संचाएति पुंडरीयं आपुच्छित्ता बहित्ता कंडरीए उठाए उद्देति उहाए उहेत्ता जाव से जयेय तुब्मे वयह अन्भुज्जएणं जाव विहरत्तए तत्थेव ओसने जाए तए णं सा जं नवरं पॉडरीयं आपुच्छामि ततेणं जाव पध्वयामि अहासुह पों डरीए इमीसे कहाए लद्धट्टे समाणे पहाए अंतेउरपरियादेवाणुपीया मा पडिबंधं करेइ / तए णं से कंडरीए राया जाव लसंपरिवुडे जेणेव कंडरीए अणगारे तेणेव उवागच्छति थेरे नमसइ नमसइत्ता अंतियाओ पडिनिक्खमइ पडिनिक्ख उवागच्छतित्ता कंडरीयं तिखुत्तो आयाहिणं पयाहिणं करेति मइत्ता तमेव चाउघंटं आसरहंदुरहंतिदुरहंतित्ता जाव पचोरुहइ करेतित्ता वंदहणमंसति णमंसतित्ता एवं बयासी धन्नोसिणं तुम पचोरुहइत्ता जेणेव पोंडरीए राया तेणेव उवागच्छति देवाणुप्पिया कयपुग्ने कयलक्खणे सुलद्धे णं देवाणुप्पिया उवागच्छतित्ता करयल जाव पुंडरीयं एवं वयासी एवं खलु तवमाणस्स य जम्मजी वियफले जे णं तुमं रज्जं व जाव अंतेउरं देवाणुप्पिया! मएथेराणं अंतिए धम्मे निसंति से धम्मे अविरुइए च विच्छडइ विच्छडइत्ता विगोवइ विगोवइत्ता जावपटवइए। अहं तए णं देवाणुप्पिया जाव पव्वतिए / ततेणं पुंडरीए कंडरीए य णं अहन्ने अकयपुन्ने रजे य जाव अंतेउरे अ माणस्सए य एवं वयासी मा णं तुम भाउया इयाणिं मुंडे जाव पव्वयाहिं अहं कामभोगेसु मुच्छित्ते जाव अज्झोववन्ने नो संचाएमि जाव तुमं महारायमिसिएणं अभिसिंचयामि / तए णं से कंडरीए पव्वइत्तए तं धन्नेसि णं तुमं देवाणुप्पिया ! जाव जीवियफले पुंडरीयस्सरण्णो एतमहंनो आढाति जायं तुसिणीए संचिट्ठति तते णं से कंडरीए अणगारे पुंडरीयस्स एतमढे नो आढाति तए णं पोंडरीए राया कंडरीए कंडरीयं दोच्च पि तचं पि एवं जाव संचिट्ठति / तए णं से कंडरीए पुंडरीए णं दोचं पितचं पि वयासी जाव तुसिणीए संचिट्ठति। तएणं पुंडरीएकंडरीयं कुमार एवं वुत्ते समाणे अकामए अव्वसंवसे लजाए गारवेण पुंडरीयं जाहे नो संवाएति बहुहिं आघवणाहि य पचवणाहि य : ताहे आपुच्छति आपुच्छतित्ता थेरेहिं सिद्धि बहिया जणवयविहारं अकामए चेव एतमट्ठ अणुमग्निच्छा जाव निक्खमणामिसेएणं | विहरतितते णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं अमि-सिंचति जाव थेराणं सीसमिक्खं दलयंति दलयंतित्ता विहरित्ता ततो पच्छा समणत्तणपरित्तंते समणत्तणनिविन्ने पध्वइए अणगारे जाए एकारसंगवीतए णं थेरा भगवंतो अन्नया समणत्तण निमच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ कयाई पुंडरीगिणीओ नयरीओ नलिणवणाओ उजाणाओ | सणियं परोसकति पचोसकतित्ता तेणेव पुंडरीगिणी नयरी पडिनिक्ख-मिति पडिनिक्खमतित्ता बहिआ जणवयविहारं जेणेव पौडरीयस्स रण्णो तेणेव उवागच्छति उवागच्छतित्ता विहरति। तएणं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहिं य असोगवणियाए असोगवरपायवस्स अहे पुढवी सिलापट्टगं पंतेहिं य जहा सेलगस्स जाव दाहककतिए या वि विहरंति तए से णिसीयइ णिसीयइत्ता ओहयमणसंकप्पे जावज्झियायणं थेरा अन्नया कयाई जेणेव पुंडरिगिणी तेणेव उवागच्छति | माणे संचिट्ठति / तते णं तस्स पों डरीयस्स अम्मघाती