SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कंट्यापह १७२-अभिधानराजेन्द्रः भाग 3 कंडरीय कंटयापह-पुं० (कण्टकपथ) कण्टकाना बौद्धचरकसांख्यादानां पन्थाः | कंठोडविप्पमुक्क-न०(कण्ठौष्ठविप्रमुक्त) कण्ठौष्ठेन विप्रमुक्त कण्ठोष्ठकण्टकपथः। आकारः प्राकृतिकः अथवा कण्टकैः कुतीर्थिकैराकीर्णो विप्रमुक्तम्, व्यक्ते, बालमूकभाषितवद्पदव्यक्तं न भवतीत्यर्थः / अनु०। व्याप्तः कुत्सितः पन्थाः कण्टकपथः। उत्त०१० अ०। कण्टकाश्च द्रव्यतो | कंड-पुं०(काण्ड) न०कनी दीप्तौ, ड, तस्य नेत्वम् किच दीर्घः / दण्डे, वव्वुलकण्टकादयो भावतस्तु चरकादिकुश्रुतयस्तैराकुलः पन्थाः वाणे, पर्वणि, कुत्सिते, वर्ग, अवसरे, जले, अमरः। वृक्षस्कन्धे, स्तम्बे, कण्ट-कपन्था आकारो लाक्षणिकः। उत्त०४ अ०॥ कण्टकाकीर्णे पथि, निर्जने, धरणिः। नाडीवृद्ध वृक्षभेदे, मेदि०। श्लाघायाम्, हेमचं० / वाच० / व्य०१ उ० / " अविसोहियकंटयापहं, उत्तिण्णोसि पहं महालयं" प्रज्ञा०। स० / विषयखण्डे, आव० 4 अ०सनाले, ज्ञा०२ अ०। प्रज्ञा० / उत्त०१० अ०1 समूहे, “सिरिदामकंडं" ज्ञा०८ अकादण्डश्चात्र षोडशहस्तमितो वंशः कंटिया-स्त्री० ( कण्टिका ) कण्टकशिखायाम् बृ०१ उ० "तं वत्थं वंशादिदण्डश्च संधिविच्छिन्नैकखण्डास्थ्नि, न० कण्डस्यावयवो विकारो कंटियाए लग्गं ताहे संधितं " आ० चू०१ अ०। वा विल्वा० अण् / काण्डावयवे, तद्विकारे च। त्रि० / अङ्कोटवृक्षे, पुं० कंठ-पुं० ( कण्ठ ) कण ठ० ठस्य नेत्वम् / कठि-अच्-गले, वाच० शब्दचिं०। वाच० / एकादशदेवलोकस्थे विमानभेदे च न० स०। ग्रीवापुरोभागे,“संकरदुसंपरिहरियकंठे" अत्र च कण्ठैकपार्श्वे कण्ठशब्द कंडत-त्रि०(कण्डयत्) उदूखले तण्डुलादिकं छण्टयति "कंडती" इति कण्ठे परिधृत्येत्युच्यते उत्त० 10 अ० / ज्ञा० / मदनवृक्षे, पिं०। ओ०। ध०। समीपे,होमकुण्डाद्वाह्येऽङ्गुलिमितस्थाने, कण्ठध्वनौ, ध्वनिमात्रे च कंडंतिया-स्त्री० ( कण्डयन्तिका ) कण्डयन्ती-कन्-अनुकपायाम, हेमचं० वाच० ! गलनाले च हेमचं०। तण्डुलादीन् उदूखलौ क्षोदयन्त्याम्, ज्ञा०७ अ०। कंठकूव-पुं० ( कण्ठकूप) कण्ठे कूप इव। कण्ठस्थे गर्ताकारे प्रदेशे, तत्र कंडक (ग)-न० ( काण्डक ) काण्ड-स्वार्थे-क खण्डे कर्माशे। अथ संयमात् क्षुत्तृषोर्जयो भवति घण्टिकाश्रोतःप्लावनात्तृप्तिसिद्धेस्तदुक्तं किमिदं कण्डकमिति प्रश्न ब्रूमहे कण्डकमिव कण्डकमुपमानार्थः / यथा कण्ठकूपे क्षुत्पिपासानिवृत्ति" द्वा० 26 द्वा०। लोके ताराः खण्डभागशः कण्डकमित्यभिधीयन्ते / तथा कर्मतरोरपि कंठगयपाणसेस-पुं० (कण्ठगतप्राणशेष) कण्ठे गतः कण्ठगतः कण्ठ खण्ड कण्डकमिति सिद्धम्। आ० चू०१अ०। आ० म० द्वि० / इक्षुपोगतश्चासौ प्राणशेषश्च कण्ठगतप्राणशेषः। भरणान्तकष्ट,ग०२ अधि०। तलिकादिदण्डके, आचा०२ श्रु०॥ पल्योपमाऽसंख्येयभागलक्षणे, (पं० कंठमणिसुत्त-न० ( कण्ठमणिसूत्र ) कण्ठस्थरत्नमयदवरके, कल्प०) सं०) समयपरिभाषयाऽङ्गुलमात्रक्षेत्राऽसंख्येयभागगतप्रदेशराशिकंठमुरय-पुं० (कण्ठमुरज) आभरणविशेषे, ज्ञा० १०॥दशाo! कंठमुही-स्त्री० ( कण्ठमुखी) कण्ठासन्नतरावस्थाने मुरजाकारे आमरणे, संख्याप्रमाणे संयमश्रेणी, बृ० 3 उ० ( सेढि शब्दे उदाहरणम् ) भ०६ श०३३ उ०। औ०। स्वनामख्याते सन्निवेशे, यत्र आलम्भिकातः कृतसप्तमवर्षा रात्रः श्रीवीरः कंठविसुद्ध-न०(कण्ठविशुद्ध) यदि स्वरः कण्ठे वर्तितो भवति अस्फुटि प्रस्थितः / आ० चू०११०। तश्च ततः सम्भवति गेयस्य कण्ठकरणविशुद्धे गाने, रा०। कंडच्छारिय-पुं० ( काण्डाच्छारिक ) स्वनामख्याते ग्रामे, ग्रामाधिपतौ कंठसुत्त-न० ( कण्ठसूत्र ) "यं कुर्वते वक्षसि वल्लभस्य, स्तनाभिघातं च। “कण्डच्छारिउसहितो सयंवउरस्स बलवंतु"। काण्डाच्छारिको निविडोपघातात् / परिश्रमार्ताः शनकै विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति नाम ग्रामो ग्रामाधिपतिर्वा व्य०७ उ०। तज्ज्ञाः " इत्युक्तलक्षणे सुरतबन्धे, वाच० गलावलम्बिसंकलनविशेष कंडरीय-पुं० (कण्डरीक ) मूलदेवसाहाय्येन वने गच्छतः कस्यचित्पुच / औ० भ०। रुषस्य स्त्रीहारके, नं० (उप्पत्तिया शब्दे कथा ) साकेतनगरवास्तव्यस्य कंठाकंठि-अव्य० (कण्ठाकण्ठि) कण्ठे कण्ठे गृहीत्वेत्यर्थे,"कंठाकंठि पुण्डरीकनृपस्याऽनुजे, आ० क०। आव० आ० चू० (सच यशोभद्रायवयासेति" यद्यपि व्याकरणे युद्धविषय एवंविधोऽव्ययीभाव इष्यते। ख्यस्वभार्यालिप्सयाऽग्रजेन मारित इत्यलोभ शब्दे उदाहृतम्) पुष्कतथापि योगविभागादिभिरेतस्य साधुशब्दता दृश्यते। ज्ञा०२ अ०। लावतीविजये पुण्डरीकिणीनगरीश्वरस्य महापद्मरागस्य पद्मावतीकंठिया-खी०(कण्ठिका ) कण्ठो भूष्यतयाऽस्त्यस्याः ठन् गलाभरण-- कुक्षिसम्भूते पुत्रे, पुण्डरीकस्याऽनुजे च उत्त० 10 अ०। आ० चू०। भेदे, हेमचं०। पृष्ठकायां च जी०३ प्रति०। तत्कथा चैवम् कंतुग्गय-पुं० (गण्ठोग्रक) (कण्ठोद्गत ) न० कण्ठश्चासावुग्रकश्चोत्कटः जति णं भंते ! समणेणं भगवया महावीरेणं अट्ठारसमस्स कण्ठोग्रकः कण्ठस्य चोग्रत्वं यत्तत्कण्ठोग्रत्वम्। कण्ठावा यदुद्गतमुद्रगतिः णायज्झयणस्स अयमढे पण्णत्ते एगूणवीसतिमस्स केअढे पण्णत्ते स्वरोद्गमलक्षणा क्रिया तत्गान्धारस्वरस्य स्थाने यत्प्राप्य ग्रान्धारस्वरो एवं खलु जंबूसमणेणं भगवया महावीरेणं तेणं कालेणं तेणं विशेषमासादयति। "कंठुग्गएण गंधारं" स्था०७ ठा०। समएणं इहेवजंबुद्दीवे दीवे पुय्वविदेहे सीताए महानईए उत्तरिल्ले कंठेगुण-त्रि० ( कण्ठेगुण ) कण्ठे गुण इव कण्ठेगुणम् / कण्ठसूत्रसदृशे, कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामुहवणसंडस्स प्रश्न० अथ० द्वा०३ अ०। पञ्चच्छिमेणं गए सेलगस्स वक्खक्कारपव्वतस्स पुरच्छिमेणं एत्थ कंठोट्ठ-न० ( कण्ठोष्ठ ) कण्ठश्चौष्ठश्च कण्ठौष्ठम् प्राण्यङ्गत्वात्समाहारः णं पुक्खलावती नाम विजये पन्नत्ते तत्थ णं पुंडरीगिणीमामं कण्ठोष्ठसमुदाये, अनु०॥ रायहाणी पन्नत्ता नवजोयणवित्थिन्ना दुवालसजोयणाया
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy