________________ कंटयाइउद्धरण १७०-अमिधानराजेन्द्रः भाग 3 कंटयाइउद्धरण इजा नीहरित्तए वा विसोहित्तए वा तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइकमा निग्गंथीए आह पादं सिक्खाणं वा कंठए वाहीरए वासकारे वातं च निग्गंथीनो संवाइनानीहरित्तए वा विसोहित्तए वा तं निगथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ निग्गंथीए अथिम्मि पाणे वा वीए वा रए वा जावति निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइकमइ। अस्य सूत्रचतुष्टयस्यसंबन्धमाह। पायं गता अकप्पा, इयाणि वा कप्पिता इमे सुत्ता। आरोवणा गुरु त्तिय, तेण उ अण्णोण्णसमणुण्णा / / प्रायः प्रायेण कल्पिकानिनो कल्पन्ते इति निबन्धप्रतिपादकानि सूत्राणि इहाध्ययने गतानि इदानीमित ऊर्द्धमिमानि कल्पिकसूत्राणि लभ्यन्ते। वा विभाषायां सूत्रेणानुज्ञायार्थतः प्रतिषेधः क्रियते। एवं वैकल्पिकान्यनुज्ञासूत्राणीत्यर्थः / अथ किमर्थमत्र सूत्र एवानुज्ञा कृतेत्याह। “आरोपणा" इत्यादि यदि कारणे निर्ग्रन्थस्य निर्ग्रन्थी निर्ग्रन्ध्या वा निर्गन्थः कण्टकादिकं नीहरति तदा चतुर्गुरु एवमारोपणा गुरुका महती तेन कारणेनान्योन्यं परस्परं समनुज्ञा सूत्रेषु कृता / आह / यदि सूत्रेणानुज्ञातं ततः किमर्थमर्थतः प्रतिषिध्यते इत्यत आह।। जह चेव य पडिसेहे, होति अणुन्ना तु सव्वसुत्तेसु। तह चेव अणुण्णाए, पडिसेहो अत्थतो पुव्वं / / यथैव कण्टतः सूत्रपदैः प्रतिषेधे कृते सर्वसूत्रेष्वप्यर्थतोऽनुज्ञा भवति तथैव येषु सूत्रेषु साक्षादनुज्ञानमनुज्ञा कृता तेषु पूर्वमर्थतः प्रतिषेधस्ततोऽनुज्ञा क्रियते। अथवा प्रकारान्तरेण संबन्धस्तेमवाह। तहाणे या वृत्तं, निग्गंथी वाजता उण तरेजा। सो जं कुणति दुहहो, तहा उवट्टणे मा वजे / / अथवा तत्स्थानं तस्य प्राणातिपातादिकर्तुः स्थानं प्रायश्चित्तं सम्यक ) प्रतिपूरयतोऽभ्याख्यानदातुर्भवतीत्युक्तम् / अत्रापि निर्ग्रन्थः कण्टकादिकं यदा उर्द्धर्तुन तरेन्न शक्नुयात् तदा यदि निर्ग्रन्थी तस्य कण्टकादिनीहरणं न करोति तदा स निर्ग्रन्थो दुःखार्तः पीडितो यदात्मविराधनां करोति तत्स्थानं तन्निष्पन्नं प्रायश्चित्तं सा निर्ग्रन्थी आपद्यते / अत इदं सूत्रमारभ्यते अनेन संबन्धेनायातस्यास्य व्याख्या। निर्ग्रन्थस्याधः पादे पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा पर्यापतेदनुप्रविशेत्। तच कण्टकादिकं निर्ग्रन्थो न शक्नुयान्नीहर्तु वा निष्काशयितुं वा निःशेषमपनेतुंततो निर्ग्रन्थीनीहरन्तीवा विशोधयन्ती वा नातिक्रामति आज्ञामिति गम्यते तैः इति प्रथमसूत्रम् / द्वितीयसूत्रे निर्गन्थस्याक्षिण लोचने प्राणा वा मशकादयः सूक्ष्मा वीजानि वा सूक्ष्माणि शामाकादीनि रजो वा सचित्तमचित्तं वा पृथिवीरजः पर्यापतेत्प्रविशेत्। तच्च प्राण्यादिकं निर्गन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् तृतीयचतुर्थसूत्रे निर्ग्रन्थीविषये एवमेव व्याख्यातव्ये इति सूत्रचतुष्टयार्थः। अथ नियुक्तिविस्तरः। पाए अच्छि विलग्गे, समणाणं संजएहिं कायव्वं। समणीणं समणीहिं, वोवुच्छे हॉति चउगुरुगा।॥ 1 // पादे अक्ष्णि वा विलये कण्टककणुकादौ श्रमणानां संयतैर्नीहरणं / कर्त्तव्यम् श्रमणीनां पुनः श्रमणीभिः कार्यम् / अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः। एते चापरदोषाः। अण्णत्तो टिव य कुट्टसि, अण्णत्तो कंटओ खितं जाओ। दिहं पि हरति दिहि, किं पुण अदिट्ठमितरस्स / / संयतः संयत्याः पार्थात् कण्टकमाकर्षयन् कैतवेन यथाभावेन अपावृत उपविसेत् ततः सातं यथावस्थितं पश्यन्ती कण्टकस्थानादन्यत्रान्यत्र शल्योद्धरणादिना कुट्टयेत् खन्यादित्यर्थः। ततः साधुळूयात् अन्यत एव त्वं कुट्टयसि कण्टकश्चान्यत्र प्रसमस्ति एवमीक्षितं संजातम् / सा प्राह इतरस्य पुरुषस्य संबन्धि सागारिकं दृष्टमपि भुक्तभोगिन्याः स्त्रिया अनेकशी विलोकितमपि दृष्टिं हरति किं पुनरदृष्टमभुक्तभोगिन्यास्तस्याः सुतरां दृष्टिहरतीत्यर्थः। एवं भिन्नकथायां प्रतिगमनादयो दोषाः। यदातु निर्ग्रन्थो निर्ग्रन्थ्याः कण्टकमुद्धरति तदाऽयं दोषः। कंटककणुए उद्धर, धणितं अवलंब मे गतित्तम्मि। सूलं ववत्थिसीसे, पिल्लेहिणं थणो फुरति॥ काचिदार्यिका कैतवेनैव ब्रूयात् कण्टककणुके पादे कण्टकं चक्षुषि च कणुकमुद्धरणीयमित्यर्थः / मामवलम्बय मम भ्रमिवशेन भूमिर्धमति शूलं चावस्ति शीर्षे मम समायाति तेन स्तनः स्फुरित / अतो घनं प्रेरय एवं भिन्नकथायां सद्यश्चारित्रविनाशः। एव चेव य दोसा, कहियावा वेदआदिसुत्तेसु। अइपाल जंबुसीउण्ड-पाडणं लोगिगीरोहा / / एव एवानन्तरोक्ता दोषाः स्त्रीवेदाविषया आदिसूत्रेषु सूत्रकृताङ्गनिर्गतस्त्रीपरिज्ञाध्ययनादिषु सविस्तरं कथिताः / अत्र चाज्ञापालकशीतोष्णजम्बूपातेनोफ्लक्षितलौकिकीरोहायाः कथा। तद्यथा " रोहा नाम परिव्वाइयतो एआए वालगो दिट्ठो सो ताए अभिरुईओ तीए चिंतयं विन्नाणं से परिक्खामि सोयतयाजंबूतरुवगरुट्ठो तीए फलाणिय णईओ तेण भन्नइ किं उपहाणि देमिउयाहुसीयलाणि ति(ताए भणइ उपहाणितओतणे धूलीए उवरि पाडियाणि भणिया खाहित्ति ताए फुमिओ धूलिं अवणेउं खझ्याणि पच्छा सा भणइ कहं भणसि उण्हाणि तेण भन्नइ जं उन्हयं होइउंफुमिओ सीयलीकञ्जइसा वुद्धा। पच्छा भणइ माइहाणेणं कंटओ मे लग्गो त्ति से उद्धरिउमारद्धो तीए सणियं सहसियं / सो वि उसिणीओ कंटकं पलोएत्ता भणइ नदीसइ कंटको त्ति। तीए तस्स एण्ही विण्हा एम तेसिंदाइयव्वं कंटयउद्धरणेण तीएखलीकओ। एवं साहुणो विएवं विहा दोसा उप्पजंति ! किंच मिच्छत्ते उड्डाहो, विराहणा भावफाससंबंधो। पडिगमणादी दोसा, भुत्तमभुत्ते य नेयव्वा / / मिथ्यात्वं नाम निर्ग्रन्थ्याः कण्टकमुद्धरन्तं दृष्ट्वा लोको ब्रूयात् यथा वादिनस्तथा कारिणोऽमी न भवन्ति उड्डाहो या भवेत् अहो यदेवमियं पादे गृहीता तन्नूनमन्यदाप्येनयोः साङ्गत्यं भविष्यति / विराधना वा संयमस्य भवति कथमित्याहस्पृशन्तं शरीरसंस्पर्शणोभयोरपि भावसंबंन्धो भवति। अतो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः। अथ मिथ्यात्वपदं भावयति दिढे संकाभोइय-धाडिगणातीयगामबहिया य।