SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कंचणगपव्वय 166 - अमिधानराजेन्द्रः भाग 3 कंटयाइउद्धरण क्रमव्यवस्थिताना प्रत्येकं पूर्वापरतटयोर्दश दश काञ्चनकाभिधाना विविक्तविभागौ भवेताम् बृ०३ उ० / ध० / नि० चू० / वस्त्रमात्रे, गिरयः सन्ति तेच शतं भवन्त्येवं देवकुरुष्वपि शीतोदा नद्याः सम्बन्धिनां वर्धापकगृहीताङ्गस्थितवस्त्रे, पुत्रादेर्जन्मोत्सवे भृतादिभिः निषधहदादीनां पञ्चानां हृदानामिति, तदेवं द्वे शते एवं धातकीखण्ड- स्वामिनोऽङ्गात् बलात्कारेण गृहीते वस्त्रे, हेमचं० / औषधिभेदे, स्त्री० पूर्वार्दादिष्वप्यतस्तेष्विति। भ० 14 श०८ उ०। गौरा० डीष् मेदि० / क्षीरीशवृक्षे, रत्नमा०। कंचणगोरसरीर-त्रि० (काञ्चनगौरशरीर) काञ्चनवद् गौरं शरीरं यस्य। | कंचुअपरिक्खित्तिया-स्त्री० ( कञ्चुकपरिक्षिप्तिका ) कञ्चुको वारवाण: सुवर्णत्विषि, दर्श०। परिक्षिप्तो विक्षिप्तो विस्तारितो हर्षातिरेकम्थूरीभूतशरीरतया यया सा कंचणत्थल-न० ( काञ्चनस्थल ) भरतवर्षे चोडविषये स्वनामख्याते तथा / हर्षवशात्रुटितबन्धनवारवाणायाम,भ०६ श०३३ उ०। नगरे, " इहेव भारहे वासे कंचणस्थलं नाम नयरं तत्थ सुबंभनंदणो नाम | कंचुइ (ण)-पुं०(कञ्चुकिन्) कञ्चुक अस्त्यर्थे इनिः+अन्तःपुरचसत्थवाहो" दर्श०। रोवृद्धो, विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते। कंचणवलाणग-न० ( काञ्चनवलानक ) चतुरशीतितीर्थमध्यगे तीर्थ- इत्युक्तलक्षणे अनुचरे, वाच०। अन्तःपुरप्रयोजननिवेदके प्रतीहारे च। भेदे, यत्र अमृतनिधिनामा श्रीअमृतनिधिः / ती०। कल्प०। भ०६ श०३३ उ०। ज्ञा० आ आमन्त्र्ये सौ बेनो नः८।४।२६३ / कंचणमट्ठवण्ण-त्रि०(काञ्चनमृष्टवर्ण) काञ्चनस्येव मृष्टः श्लक्ष्णः शुद्धो इति शौरसैन्यामिनो नकरस्यामन्त्र्ये सौ परे आकारो वा भवति भो वा वर्णो यस्य सतथा। स्वर्णप्रभे मेर्वादौ," से पव्वए (मेरु) सद्दमहप्प- कंचुइआ। भो कञ्चुकिन् प्रा०विषधरे, विशे०। जारे, यवे, चणके च। गासे, विरायती कंचणमट्ठवन्ने" सूत्र०१ श्रु०६अ०। तुषरूप-कञ्चुकावृतत्वात्तयोस्तथात्वम् आवद्धकवचे राजनि० वाच०। कंचणमणिरयणयूभियाग-त्रि० (काञ्चनमणिरत्नस्तूपिकाक ) काञ्चनं कंचुइज्ज-पुं०(कञ्चुकीय) प्रतीहारे, भ०११श० 11 उ० / आ० म० च मणयश्च रत्नानि च काञ्चनमणिरत्नानि तेषां तन्मयो वा स्तूपिका द्वि०। शिखरं यस्य तत्तथा। स्वर्णादिमयशिखरयुक्ते, रा०। जी०। कंजिय-(काञ्चिक) आरनाले, “देशीभासाए आरनालं भन्नति"निक कंचणमणिसमूह-पुं० (काञ्चनमणिसमूह) सुवर्णरत्नप्रकरे, कल्प० / चू०१ उ०। ध०। बृ०। कंचणमाला-स्त्री० ( काञ्चनमाला ) चण्डप्रद्योतभूभुजः सुताया | कंजियपत्त-न० ( काजिकपत्र ) काञिजकेन वापिते अरणिकादिशाके, वासवदत्ताया धात्र्याम्, यया कुष्ठिन उपाध्यायस्य काणया वासवदत्ताया बृ०१3०। दृष्टिसंयोगो दृष्टः / आव० 4 अ०। आ० क० / आ० चूना कंटइल-पुं०(कण्टकिल ) कण्टक अस्त्यर्थे इलच् वंशभेदे, कण्टकाकंचणरुइ-पुं० ( काञ्चनरुचि ) सौराष्ट्रतिलकभूतायां रत्नसंचयायां कुले, सूत्र० 1 श्रु०५ अ० / कण्टकवति, प्रश्न० 1 अध० 1 अ० / नगा ताहरनामसार्थवाहस्य काञ्चनशिखानामभा-यामुत्पन्ने पुत्रे, कंटइल्ल-त्रि० (कण्टकिन्) प्राकृते अस्त्यर्थे इल्लः कण्टकवति, प्रश्न दर्श० (चझ्य शब्दे देवद्रव्यभक्षणप्रस्तावे तत्कथा) महाविजयवैताठ्या- अध० द्वा० 1 अ०। कण्डकिनि वदरीवव्वूलप्रभृतौ, व्य० 1 उ०। मत्स्ये, सन्नतिलकनगरे सुवर्णसारश्रेष्ठिनः काञ्चननिलयायां भाव्यामुत्पन्ने पुत्रे शब्दर०। स्त्रियां डी-खदिवृक्षे, पुं० शब्दमाला०। मदनवृक्षे, रत्नमा०। च।दश। गोक्षुरे, वंशे, वदरवृक्षे च राजनि०। कण्टकयुक्तमात्रे च त्रि०। वाच०। कंचणसिहा-स्त्री० ( काञ्चनशिखा ) ताहरसार्थवाहभा-यां काञ्च- | कटय-पुं० न० (कण्टक ) कटि ण्वुल्। दुःखोत्पादके, उत्त०१ अ०। नरूचिमातरि, दर्श०। वृश्चिकलाडूले, व्य०६ उ० / वदर्यादिप्रभवे (जं०१ वक्ष०) शल्ये, कंचणिया-स्त्री० ( काञ्चनिका) रुद्राक्षमयमालिकायाम, औ०। भ०। विपा०८ अ०॥वव्वूलशूलादौ, व्य०४ उ०।कएककाश्च द्रव्यतोवव्वूलकंचि (ची)-स्त्री० [ काञ्चि (वी)] काचि बन्धे कर्मणि इन्- कण्टकादयो भावतश्च चरकादिकुश्रुतयः / उत्त० 4 अ० / कण्टकाश्चेह कट्याभरणविशेषे, औ०। प्रश्नकारशनायाम कटिबन्धदासभेदे, काचि सर्वे एव प्रतिकूलाः शीतोष्णादयो धर्मस्थानविधहेतवः षो०३ विव०। दीप्तौ कर्तरि इन्-द्रविडविषयप्रतिबद्धायां पुर्याम्, बृ०३ उ०। मुशलमुखे प्रतिस्पर्द्धिन गोत्रजे शत्रौ, " अकंटयं ओहयकंटयं " ज्ञा० 1 अ०। निक्षिप्यमाणे लोहवलये, दे० ना०। क्षुद्रशत्रौ, स्या०ारोमाञ्चे, अमरः। मत्स्याद्यस्थि,लग्नाम्बुधूनकर्माणि, कंचुअ-पुं० ( कञ्चुक ) कचि प्रीतिबन्धयोर्वा उकन्+ङमणनो व्यञ्चने केन्द्रमुक्तं च कण्टकम्" वाच०। // 6 / 1 / 25 / / इतित्रस्थाने व्यञ्जने परेऽनुस्वारः / प्रा०। वर्गेऽन्त्यो वा | कंटयोंदिया-स्त्री० (कण्टकवोन्दिका) कण्टकशाखायाम, आचा०२ 111 / 30 / इति अनुस्वारस्य व ञः। “कञ्चुओ कंचुओ" प्रा०।। श्रु०१ अ०५ उ०। सूत्र। योधा-देश्वोलाकृतिसन्नाहे, उत्त०६ अ० / विषधरनिर्मोके,विशे० / | कंटयाइउद्धरण-न० (कण्टकाद्युद्धरण) कण्टकादीनां शरीरादेः पृथक्करणे। वारवाणे, भ० 6 श०३ उ०। चोलके, स्तनाच्छादके वस्त्रे, वाच०। सच निग्गंथस्स य आह पादं सिक्खाणं वा कंटगं वा दीरे निर्ग्रन्थी--भिर्यथा धार्यो यावांश्च तदेतदाह "छादेति अणुकुइए उरोरुहे वा सकारे वा परियावजे जा तं च निग्गथे नो संवाइज्जा कंचुओ असिव्वितओ" दै_माश्रित्य स्वहस्तेनार्द्धतृतीयहस्तप्रमाणः नो हरित्तए वा विसोहित्तए वा तं निग्गंथी नीहरमाणी वा पृथुत्वेन तुहुस्तमानः असीवितः उभयतः कलाबद्धः कञ्चुकः क्रियते स विसोहेमाणी वा नाइकमइ निग्गंथस्स य अच्छिम्मि पाणे चोरोरुहौ छदयति किं भूतौ अनुकुञ्चितौ श्लथौ गाढपरिधाने हि वा वीए वा रए वा परियावशेजा तं च निग्गंथी नाम वा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy