SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ कंखामोहणिज १६५-अभिधानराजेन्द्रः भाग 3 कंचणगपव्वय त्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणमागमाविरुद्धप्रवृत्तेरेवप्रमाण- स्था०३ ठा०४ उ०। " खंदए कच्चायणसगोत्ते पिंगलएणं णिग्गंत्थेणं त्वादिति। तथा कल्पो जिनकल्पिकादिसमाचारस्तत्र यदि नाम जिन- वसाली सावएणं इणमक्खेवं पुच्छिए समाणे संकिएकंखिए" इहमिहोत्तर कल्पिकानां नाग्न्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय तदा स्थविर--- साधु अतः कथमत्रोत्तरं लप्स्ये इत्युत्तरलाभाकाशावान् कांक्षितः। भ० कल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मको कष्ट-- २श०१उ० / भक्तपान परसमयपाखण्डमतपरिज्ञानान्यद्वस्तुस्वभावः कथं कर्मक्षयायेति ? इह च समाधिः द्वावपि कर्मक्षयहेतू दर्शनसमुत्पन्नाभिलाषे," कंखियस्स कंखं छिंदित्ता भवति" अवस्थाभेदेन जिनोक्तत्वात्कष्टकष्टयोश्च विशिष्टकर्मक्षयं प्रति अकार- दोषानिर्घातनाविनयः। दश०४ अ०। णात्वादिति / तथा मार्गः पूर्वपुरुषक्रमागता सामाचारी तत्र केषाञ्चिद् कंगु-स्त्री० ( क१) कं मुखमङ्गति मृगण्या-कु--शकन्ध्वा० वाच० / द्विश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकावश्यकसामाचारी तद वृहच्छिरसि धान्यविशेषे, जं०३ वक्षः। नि० चू०। स्था०। आचा० / न्येषां तु न तथेति किमत्र तत्वमिति ? समाधिश्व गीतार्थाशठप्रवर्त्तिता स०। उदकङ्गो, दश०६ अ०। श्यामाकादौ, सूत्र०।२ श्रु०२ अ01 ऽसौ सर्वापि न विरुद्धा आचरितलक्षणोपेतत्वादाचरितलक्षणं चेदम् " पीततण्डुले च! जं०२ वक्ष०। असढेण समाइन्नं, जं कत्थइ केण असावजं / न निवारियमण्णेहिं, | कंगुलया-स्त्री० (कङ्गुलता ) वल्लीभेदे, प्रज्ञा०१पद०। बहुमण्णुमयमेयमायरियंति" // 1 // तथा मतं समान एवागमे आचार्या- कंगुलिया-स्त्री०(कङ्गुलिका) लघुवृद्धनीतिकरणालक्षणे जिनभवनोणामभिप्रायस्तत्र च सिद्धसेनदिवाकरो मन्यते। केवलिनो युगपज्ज्ञानं त्कृष्टशातनाभेदे, ध०२ अधि०। प्रव०। दर्शनञ्चान्यथा तदावरणक्षयस्य निरर्थकता स्याग्जिनभद्रगणिक्षमाश्र-- कंचण-न० ( काञ्चन ) काचि दीप्तौ भावे ल्युट् / दीप्तौ, काचिदीप्तौ ल्यु मणस्तु भिन्नसमये ज्ञानदर्शने जीवस्वरूपत्वाद्यथा तदावरणक्षयोपशमे स्वर्णे, अमरः / पद्मकेशरे, मेदि० / नागकेशरपुप्फे, धने, राजनि० / समानेऽपि क्रमेणैव मतिश्रुतोपयोगौन चैकतरोपयोगे इतरक्षयोपशमाभा चम्पके, नागकेशरवृक्षे, उदुम्बरे, धत्तूरे, स्वनामख्याते वृक्षे चपुं० मेदि०। वस्तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्व स्वार्थे कन् काञ्चनवृक्षे, काञ्चनमिव कायति कै क हरिताले, न० मिति? इहच समाधिः यदेवमतमागमानुषाति तदेव सत्यमिति। मन्तव्य रजनि० / शालिभेदे, सुश्रु० काञ्चनस्य विकारः अण काञ्चनविकारे, मितरत्पुनरुपेक्षणीयमथाबहुश्रुतेन नैतदवसातुं शक्यते तदैवं भावनीय त्रि० काचि बन्धने भावे ल्यु बन्धने, न० काञ्चिदित्यव्ययार्थे, अव्य० वाच०। माचार्याणां सम्प्रदायादिदोषादयं मतभेदो जिनानान्तुमतमेकमेवाविरुद्धञ्च रागादिविरहितत्वात् / आह च " अणुवकयपराणुग्गहपरायणा कंचणउ (पु)र-न० (काञ्चनपुर) कलिङ्गाख्यार्यदेशस्य प्रधाननगरे, प्रव० 274 द्वा०। प्रज्ञा० "कचणपुरं कलिंगा" सूत्र०१श्रु०५ अ०१ जंजिणाजुगप्पवरा / जियरागदोसमोहा,यणन्नहावाइणो तेणं ति" || उ०1"कलिंगविसए कंचणउरं नाम गयरं" दर्श० जग्मुस्ते काञ्चनपुर, 1 // तथा भङ्गाद्व्यादिसंयोगभङ्गकास्तत्र च द्रव्यतो नामैका हिंसा न भावत इत्यादिचतुर्भङ्गयुक्ता न च तत्र प्रथमोऽपि भङ्गो भुज्यते / यतः तत्राऽपुत्रो नृपा मृतः। आ० क० ! आव०। कंचणकुडिया-स्त्री० ( काञ्चनकुण्डिका ) सुवर्णकुडिकायाम, आव०४ किल द्रव्यतो हिंसा ईर्यासमित्या गच्छतः पिपीलिकादिव्यापादन नचेयं अ०। हिंसा तल्लक्षणायोगा तथा हि "जो उपमत्तो पुरिसो तस्स उजोगं पडुच कंचणकूड-न० ( काञ्चनकूट ) वत्समित्राऽभिधानाधोलोकनिवाजे सत्ता / वावजंती नियमा, तेसिं सो हिंसओ होइत्ति" || 1 || उक्ता सिदिक्कुमारीनिवासभूते सौमनसस्य वक्षस्कारपर्वस्य षष्ठे कूटे, स्था०७ चेयमतः शङ्कान चेयं युक्ता एतद्राथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्र--- ठा० यत्वात्। द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति। तथानया। द्रव्या जम्बुद्वीपे मन्दरस्य पर्वतस्य प्राच्यां दिशि, रुचकवरपर्वतस्य तृतीये कूट, स्तिकादयस्तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिक यत्र आनन्दाभिधाना दिक्कुमारी महत्तरिका परिवसति जम्बूमन्दर-स्य मतेन कथं तदेवानित्यं विरुद्धत्वादिति शङ्का इयञ्चायुक्ता द्रव्यापेक्षयैव पर्वतस्य दक्षिणस्यां दिशि रुचकपर्वतस्य द्वितीये कूट, यत्र सुप्रति-- तस्य नित्यत्वात् पर्यायापेक्षया चानित्यत्वात् दृश्यते चापेक्षयैकत्रैकदा ज्ञाऽऽख्या दिकुमारी परिवसति स्था०। 8 ठा०। सनत्कुमारदेवलोकस्थे विरुद्धानामपि धर्माणां समावेशो यथा जनकापेक्षया य एव पुत्रः स एवं विमानभेदे च। स०। पुत्रापेक्षया पितेति। तथा नियमोऽभिग्रहस्तत्र यदि नाम सर्वविरतिसा कंचणकोसी-स्वी० ( काञ्चनकोशी ) कञ्चनमय्यां प्रतिमायाम् काचमायिकं तदा किमन्येन पौरुष्यादिनियमेन सामायिकेनैव सर्वगुणावाप्ते कोसीपविट्ठदंत उपा०२ अ०। रुक्तश्चासाविति शङ्का इयञ्चायुक्ता यतः सत्यपि सामायिके युक्तः पौरु कंचणग-पुं० (काश्चनक) काञ्चनपर्वतवास्तव्यमहर्द्धिकदेवेषु, जी०, 3 ष्यादिनियमो प्रमादवृद्धिहेतुत्वादिति आह च “सामाइए वि हुसावज प्रति०। बायरूवे ऊगुणकर एय। अपमायवुड्डिजणगत्तत्तेण आणाओ विण्णेयंति" कंचणगपव्वय-पुं०(काञ्चनकपर्वत) काञ्चनकाभिधानगिरिषु, भ० 14 // 1 // तथा प्रमाणं प्रत्यक्षादि तत्रागमप्रमाणमादित्यो भूमेरूपरियोज- श० 8 उ० / तेषु हि उत्पलादीनि काञ्चनप्रभाणि काञ्चननामानाच नशतैरष्टाभिः सञ्चरति चक्षुःप्रत्यक्षञ्च तस्य भुवो निर्गच्छतो ग्राहकमिति देवास्तत्र परिवसन्तितत्काञ्चनप्रभोत्पलादियोगात् काञ्चनकाभिधदेकिमत्र सत्यमिति सन्देहः / अत्र समाधिर्न हिसम्यक् प्रत्यक्षमिदं दूरत- वस्वामिकत्वाचतेकाञ्चनका इति तेचोत्तरकुरुषुनीलवदादिहदानांपूर्वस्यां रदेशतो विभ्रमादिति। प्रथमशते तृतीयोद्देशकः / भ० 1 श०३ उ०। पश्चिमायाञ्चदशदशेति उत्तरकुरुवक्तव्यताशेषेआवेदितम् प्रतिवर्णनम् जी० कंखिय-त्रि० (कासित ) देशसर्वकासायुक्ते, दश०३ अ० मतान्तर--- 3 प्रति० तेषां संख्या जबूदीवेणं दीवे दो कंधणपव्वयसया पण्णत्ता स०। मपि साध्विति बुद्धौ, स्था० 4 ठा०। मतान्तरस्याऽपि साधुत्वेन मन्तरि, भ० / उत्तरकुरूषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिहदानां
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy