SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कंखामोहणिज्ज १६६-अमिधानराजेन्द्रः भाग 3 कंखामोहणिज तं चेव उचारेयव्वं जंतं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव योग्यमुदीरणाभव्यमिति (नो उदयाणंतरं पच्छा कडत्ति) उदयेनानन्तरगरहद्द अप्पणा चेव संवरह तं किं उदिण्णं उदीरेइ 1 अणुदिनं समये पश्चात्कृतमतीतता नीतं यत्तत्तथा तदपि नोदीरयति / तस्यातीउदीरेइ 2 अणुदिनं उदीरणा भवियं कम्मं उदीरेइ 3 उदयाणं- तत्वादतीतस्य चासत्वादसतश्चानुदीरणीयत्वादिति। इह च यद्यप्युदीरणातरं पच्छा कडं कम्मं उदीरेइ गोयमा! नो उदिण्णं उदीरेइ 1 दिग्कालस्वभावादीनाकारणत्वमस्ति। तथापि प्राधान्येन पुरुषवीर्यस्यैव नो अणुदिनं उदीरेइ 2 अणुदिनं उदीरणा भवियं कम्मं उदीरेइ कारणत्वमुपदर्शयन्नाह (जंतमित्यादि) व्यक्तनवरम्। उत्थानादिनोदी३ नो उदयाणंतरपच्छाकडं कम्मं उदीरेइजतंभंते ! अणुदिनं रयतीत्युक्तम्। तत्र च यदापन्नं तदाह ( एवं स इत्ति ) एवमुत्थानादिसाध्ये उदीरणा भवियं कम्मं उदीरेइ तं किं उट्ठाणेणं कम्मेणं बलेणं| उदीरणे सतीत्यर्थः शेषं तथैव कांक्षामोहनीयस्यो-दीरणोक्ता। वीरिएणं पुरिसकारपरकमेणं अणुदिन्नं उदीरणाभवियं कम्म) अथ तस्यैवोपशमनमाह। उदीरेइ उदाहु तं अणुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं से णूणं भंते! अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा अपुरिसक्कारपरक्कमेणं अणुदिनं उदीरणाभवियं कम्मं उदीरेइ | चेव संवरइ ? हंता गोयमा ! एत्थ वि तहेव भाणियट्वं नवरं गोयमा ! तं उट्ठाणेण वि कम्मेण वि बलेण वि वीरिएण वि अणुदिन्नं उवसामेह सेसा पडिसेहियव्वा तिण्णि / जं तं भंते ! पुरिसकारपरक्कमेण वि अणुदिन्नं उदीरणामवियं कम्मं उदीरेइ | अणुदिन्नं उवसामेइ तं किं उट्ठाणेणं जाव पुरिसक्कारपरक्कमेइ वा णोतं अणुहाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसकार से णूणं भंते ! अप्पणा चेव वेदेइ अप्पणा चेव गरहइ ? हंता परकमेणं अणुदिनं उदीरणा भवियं कम्मं उदीरेइ एवं सइ अस्थि गोयमा ! एत्थ वि सव्वे वि परिवाडी णवरं उदिण्णं वेदेइ नो उठाणेइ वा कम्मेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइवा।। अणुदिनं वेदेइ / एवं जाव पुरिसकारपरकमेइ वा से गूणं भंते! " से णूणमि " त्यादि ( अप्पणा चेवत्ति ) आत्मनैव स्वयमेव जीवो अप्पणा चेव णिजरेइ अप्पणा चेव गरहइहंता गोयमा एथति सवे विपडिवाडी णवरं उदयाणंतरं पच्छा कडं कम्मं निजरेइ ऽनेन कर्मणो बन्धादिषु मुख्यवृत्त्यात्मन एवाधिकार उक्तो नापरस्य, आह एवं जाव परकमेइ वा। च “अणुमेत्तो विण कस्सइ, बंधो परवत्युपञ्चया भणिओत्ति" उदीरयति " से णूणमित्यादि " उपशमनं मोहनीयस्यैव यदाह " माहस्सेवोवकरणविशेषेणाकृष्य भविष्यत्कालवेद्यं क्षपणाय उदयावलिकायां प्रवेशयति तथा (गरहइत्ति) आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं समो, खओवसमो चउण्हघाईणं / उदयक्खयपरिणामा, अट्टण्ह वि होति कम्माणं " // 1 // उपशमश्च उदीर्णस्य क्षयोऽनुदीर्णस्य विपाकतः कर्मस्वरूपतस्तत्कारणगर्हणद्वारेण वा जातविशेषबोधस्सन् तथा प्रदेशतश्वाननुभवनं सर्वथैव विष्कम्भितोदयत्वमित्यर्थः / अयञ्चानादि(संवरइत्ति) संवृणोति न करोति वर्तमानकालिकं कर्मस्वरूपतस्तद्धे मिथ्यादृष्टरौपशमिकस्य सम्यक्त्वस्य लाभे उपशमश्रेणिगतस्य वेति तुसंवरणद्वारेण वेति गर्हादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति (अणुदिण्णं उवसामे इत्ति) उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति तथापि सन तेषां प्राधान्यं जीववीर्यस्यैव तत्र कारणत्वाद्गुदीनाञ्च उदीर्ण सद्भेद्यत इति वेदनसूत्रं तत्र ( उदिण्णं वेएइत्ति ) अनुदीर्णस्य वीर्योल्लासनमात्र एव हेतुत्वादिति / अथोदीरणामेवाश्रित्याह / “जं तं वेदनाभावात् / अथानुदीर्णमपि वेदयति। तर्हि उदीर्णानुदीर्णयोः को भंते ! " इत्यादि व्यक्तनवरम् / अथोदीरयतीत्यादि पदत्रयोद्देशकेऽपि विशेषः स्यादिति वेदितं सन्निजीर्यते इति निर्जरासूत्र तत्र ( उदयाणंतरं कस्मात् “तं किं उदिण्णं उदीरेइ" इत्यादि नाद्यपदस्थैव निर्देशः कृतः पच्छा कडेत्ति ) उदयेनानन्तरसमये यत्पश्चात्कृतमतीतताङ्गमितं तत्तथा उच्यते उदीर्णादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषण तन्निज़रयति प्रदेशेभ्यः शातयति नान्यदननुभूतरसत्वादिति उदीरणोस्य सद्भावादितरयोस्तुतदभावादेवंत देशसूत्रे गर्हते संवृणोतीत्येतत्पद पशमवेदननिर्जरणसूत्रोक्तार्थसंग्रहगाथा " तइएणं उदीरंती, उवसामेति द्वयं कस्मादुपात्तमुत्तरत्रानिद्देश्यमानत्वात्तस्येति / उच्यते कर्मण उदी य पुणो वि वीएणं : वेइंति निजरंति य, पढमचउत्थेहिं सव्वे वि"॥१॥ रणायां गर्हासंवरणौ प्राय उपायावित्यभिधानार्थमेवमुत्तरत्रापि वाच्य अथ कासामोहनीयवेदनादिकं निर्जरान्तसूत्रप्रपञ्चं नारकादिचतुर्विंशमिति प्रश्नार्थश्चहोत्तरत्र व्याख्यानाद्रोद्धव्यः। तत्र (नो उदिण्णं उदीरेइत्ति)। तिदण्डके नियोजयन्नाह। उदीर्णत्वादेव उदीर्णस्याप्युदीरणे उदीरणाविरामप्रसङ्गात् (नो नेरइयाणं भंते ! कंखामोहणिज्जं कम्मं वेदेति हंता वेदंति। अणुदिण्णं उदीरेइत्ति) इहानुदीपणं चिरेण भविष्यदुरीर्णमभविष्य-1 जहा ओहिया जीवा तहा नेरइया जाव थणियकुमारा / दुदीरणञ्च तन्नोदीरयति तद्विषयोदीरणायाः संप्रत्यनागतकाले वा भावात् पुढविकाइयाणं मंते ! कंखामोहणिज कम्मं वेदेति / कह (अणुदिण्णं उदीरणाभवियं काम उदीरेइत्ति ) अनुदीर्ण स्वरूपेण किं| णं भंते ! पुढविकाइया कं खामोहणिज्जं कम्मं वेदेति ? त्वनन्तरसमये एव यदुदीरणाभविकं तदुदीरयति विशिष्टयोग्यताप्राप्त-1 गोयमा ! तेसि णं जीवा णं णो एवं तक्काइ वा सण्णाइ वा त्वात् तत्र भविष्यतीतिभवा सैव भविका उदीरणा भविकाऽस्येति प्राकृ- पण्णाइ वा मुणेइ वा वइइ वा अम्हेणं कंखामोहणिज्ज कम्म तत्वादुदीरणा भविकमन्यथा भविकोदीरणमिति स्यादुदीरणायां वा भव्यं | वेदेमो वेदेति / पुण ते से गूणं भंते ! तमेव सचं नीसंके
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy