SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कइमाह 163 - अभिधानराजेन्द्रः भाग 3 कंखज्झाण कइमाह-त्रि० ( कतिपय ) कति अयच्--पुक्-चाडाहवौ कतिपये 8 / 1 सूत्र० / स्था० / अणु० / “जहा ढंकाय कंकाय कुललामगुकासिहा / | 250 / इति कतिपये यस्य डाह इत्यादेशः। कतिशब्दार्थे, परिमिते च मच्छेसणं झियायंति"ढकादयः पक्षिविशेषाः जलाश्रया आमिषजीविनो प्रा०। मत्स्यप्राप्ति प्रतिध्यायन्ति। सूत्र०१श्रु०११ अ०।लोमपक्षिविशेषे,। कइवि-स्त्री०[(का) कैतविका] कलाचिकायाम्, ज्ञा०१ अ०। जी०१ प्रति०। प्रज्ञा०। कास-त्रि० (कीदृश) कस्येव दर्शनमस्य-किम्-दृशा-कञ्। अपभ्रंशे- | कंकग्गहणी-स्त्री० पुं० ( कडग्रहणी ) कङ्कः पक्षिविशेषस्तस्येव ग्रहणी अतां डइसः।1।०३इतिदादेरवयवस्य डित अइस इत्यादेशः। गुदाशयो यस्य सतथा। नीरोगवर्चस्के, औ०। कङ्गग्रहणी श्रमणो भगवान् डित्वाहिलोपः। किम्प्रकारे, प्रा०। महावीरः उत्तरकुर्वादिमनुष्याः सुषमसुषमासुषमयोर्भरतक्षेत्रजा मनुष्याकासंचिय-त्रि० ( कतिसञ्चित ) कतीत्यनेन, संख्यावाचिनो व्यादयः श्व कङ्ग्रहण्यः (णयः) प्रश्न०१ अध० द्वा०४ अ०। जी०। संख्यावन्तोऽभिधीयन्ते / अयञ्चान्यत्र प्रश्रविशिष्टसंख्यावाचकतया कंकड-पुं०(कट) कंदेहं कटतिक-कट-मुम्-चाककि लौल्ये अटन्रूढोऽपीह संख्यामात्रे द्रष्टव्यः। तत्र नारकाः कति संख्याताः एकैकसमये वा-वाच० कवचे, रा०।०जी०। झा०। औ०। आ० म०प्र०।" ये उत्पन्नाः सन्तः सञ्चिताः कत्युत्पत्तिसाधाबुद्ध्या राशीकृतास्ते सहकंकड़बडें सगा इति" सह कङ्कटैः कवचैरवतंसकैश्च शेखरकैः कतिसञ्चिताः / स्था० 3 ठा० / एकसमये संख्यातोत्पादेन पिण्डितेषु शिरस्त्राणैर्वा ये ते तथा भ०६ श०३३ उ० / ज्ञा०। नैरयिकादिवैमानिकपर्यन्तेषु, भ० 20 श०१० उ०। ( उववायशब्दे | ककडुग-पु० ( काटुक) दुश्छद्यमाष, तद्वत् दुव्यवहाराण च।"मा वक्तव्यतोक्ता) कित्ते कंकडुकं कुणिमं पक्खुत्तरंच वचाई"इतितस्य दौष्टयम् “कंकडुओ कइसिय-न० (कपिहसित) अनभ्रे, सहसा विद्युति, आकाशे, वानर--- विवमासो सिद्धिंन उवेइजस्स ववहारो" यस्यव्यवहारः काङ्कटक इव माष मुखसदृशस्य विकृतमुखस्य हसने, अनभ्रेया विद्युत्सहसा तत्कपिहसि इवन सिद्धिमुपयाति स काटुकव्यवहारयोगात् काटकः व्य०३ उ०। तमन्ये त्वाहुः कपिहसितं नामयदाकाशे वानरमुखसदृशस्य विकृतमुख-- कंकण-न०(कङ्कण) के शुभं कणति कम् कण-अच् / रक्तदवरकरूपे, स्य हसनम्। भ०३ श०६ उ०। भ० 11 श० 10 उ० / करभूषणे, भूषणमात्रे, शेखरे च / कमित्यव्ययं कर-अव्य० (कुतम् ) कुतसः कउ कहंतिहु।११।१६। इति कुतः जलार्थकं तस्य कणः जलकणे, पुं०। वाच०। शब्दस्य कउ आदेशः / “महुकतहो गुट्ठिअहो, कउ डुला वलंति" कंक (य)त-पुं०(कडूत) ककि–अतच्। केशसंभयनार्थे स्त्र्युपकरणे, तस्मादित्यर्थे, प्रा०। सूत्र०१श्रु०४ अ० नागवलावृक्षे, तक गतौ, अतचा पृषो० अल्पविषे, *क्रतु-पुं० / सयूपे यज्ञे, “सयूपो यज्ञ एव हि क्रतुरुध्यते। यूपरहितस्तु डुण्डुभे सर्प, पुं० स्त्री० जातित्वात् स्त्रियाम् डीए केशप्रसाधन्याम्, गौरा० डीए / वाच०। दानक्रियायुक्तो यज्ञ इति"।विशे० आम०प्र०। “वरं कूपशताद्वापी, कंकतिग्गाम-पुं० ( कङ्कतिग्राम) माघराजवंश्यानां पुरण्टिरित्तमराजावरंधापीशतात् क्रतुः / वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशतादरम्" स्था० दीनां काडूतीयानामभिजनग्रामे, ती०। कल्प०। 4 ठा० 3 उ० / संकल्पे,ब्रह्मणो मानसे पुत्रे, ऋषिभेदे, वैश्वदेव भेदे, कंकतिज-त्रि० ( काकतीय) माधराजवंशजे नृपतौ, माघराजस्य कल--- इन्द्रियेषु विष्णौ, रुचेराधिक्ये, प्रज्ञायाम्, स्तवनादिकर्मणि च वाच०। तिग्रामवास्तव्यत्वावंशजाः पुरण्टिरित्तमराजपिडिकुण्डिमराजप्रोल्म-- कठरव-पुं० (कौरव) स्त्री० कुरोरपत्यादि-उत्सा० अञ्तद्देशस्य राजा राजरुद्रदेवगणपतिदेवपुत्री च रुद्रमहादेवी पञ्चत्रिंशद्वर्षकृतराज्यस्ततः अण्। तेषु भवो वा अण् / अउः पौरादौ च। ८1१1१६श इति पौरा श्रीप्रतापरुद्र एते थ काडूतीया इति प्रसिद्धाः ती०। कल्प०। दित्वात् औतः अउरादेशः प्रा०। कुरुवंश्ये, तद्देशनृपे, कुरुसम्बन्धिनि, कंकलोह-न० (कङ्कलौह ) कङ्कायसि, “कर्तिकां कङ्कलोहस्य, गोपितां तद्देशभवे च त्रि० स्त्रियां डीष् वाच०। चाददे तदा" आ० क० उदायी नृपः कङ्कायःकर्तिकाकण्ठकर्तनेन कउल-(देशी) करीषे, विनाशितः स्था०६ ठा०। कउसल-न० (कौशल) कुशलस्य भावः युवा० अण पौरादौ चेति औतः कंकेल्लि-पुं० (कङ्केलि ) कङ्कवा० एल्लि-पृषो०। अशोकवृक्षे, प्रव०३६ अउरादेशः / दक्षतायाम्, प्रा०। द्वा०। ल०प्र०। रक्ताशोके, दर्श०। कउह-पुं०(ककुद)न० कस्य देहस्य मुखस्य वा कुं भूमिंददातिदा-क। ककसार-दध्योदने, देशी०। ककुदेहः।।८।१।२२५ // इति ककुदे दस्य हः / कउहं प्रा० / वृषभस्य कंकोड-पुं० (कर्कोट) कर्क-ओट-वक्रादावन्तः / / 8 / 1 / 26 / इति स्कन्धासन्नोन्नतदेहावयवे, अनु० / नित्ये, देशी० / नृपचिहे छत्रादौ, प्रथमस्वरस्यानुस्वारागमः। नागभेदे, प्रा०। पर्वताग्रभागे च / वाच०। कंकोलम-पुं० ( कङ्कोपम ) कङ्कः पक्षिविशेषस्यस्ताहारेणोपमा यत्र स कलह-स्त्री० ( ककुभ् ) के प्रकाशं स्कुम्नाति स्कुभ् क्विप् पृषोदरादि- मध्यमपदलोपात् कोपमः। तिर्यगाहारभेदे, अयमों यथाहि कङ्कस्य त्वात्सिद्धिः। ककुभो हः८।१।२१।ककुभशब्दस्यान्त्यव्यञ्जनस्य दुर्जरोऽपिस्वरूपेणाहारःसुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरहो भवति। कउहा, प्रा०1 दिशि, शोभायाम्, चम्पकमालायाम, शास्त्रे, श्वां सुखभक्ष्यः सुखपरिणामश्च स कङ्कोपम इति स्था० 4 ठा० 4 उ०। रागिणीभेदे, प्राणे च / वाच० कक्कस-(देशी) दध्योदने, कओ-अव्य० (कुतस्) किम्-तस्। संस्कृते किमः कुः / कस्वतसोच / / कंखज्झाण-न० (काङ्गाध्यान) अन्यान्यदर्शनग्रहः काङ्क्षा तदध्या नम्, 13171 / इति किमः कः / कस्मादित्यर्थे, प्रा०। "कविला इत्थं पि इह यं पि" इति वदतो मरीचेरिव परदर्शनग्रहध्याने, कंक-पुं० (कङ्क) ककि अच् / पक्षिविशेष, प्रश्न० अध० द्वा० 1 अ०। | आतु०॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy