________________ १६२-अभिधानराजेन्द्रः भाग 3 कइलासा ILOITTTT TTOTITOLOG ककार इति य स्थाने वः। कतिशब्दार्थे , प्रा०। कह (य) अवपण्णत्ति-स्त्री० [ कैतवप्रज्ञ (ज्ञा )प्ति ] कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावर्तादीनि ( पन्नत्तित्ति ) प्रज्ञाप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः / यता कैतवानां दम्भानां प्रकृष्टाः ज्ञप्तयो ज्ञानानि कमलश्रेष्ठिसुतापद्मिनीवत्यासुताः कैतवप्रज्ञाप्तयः। यद्वा कैतयेषु प्रज्ञाया क-क-पुं० कै-शब्दे, कक-दीप्तौ, वा ड+ब्रह्मणि, विष्णौ, कामदेवे, बुद्धेराप्तिरादानं यासुताः। स्त्रीषु "कइयवपन्नत्तीणं, ताणं अन्नायसीलाणं" अनौ,वायौ, यमे, सूर्ये, आत्मनि, दक्षे, प्रजापतौ, राजनि, कामग्रन्थी, तं०। मयूरे, मेदिनी० / विहगे,शब्दे चिं०। चित्ते, देहे, काले, घने, मेघे,शब्दे, कइ (य)अवपेमगिरितडी-स्त्री०(कैतवप्रेमगिरितटी) कुशिष्यकुलअनेकार्थकोशः / प्रकाशे च एका०। शिरसि, न० जले, सुखे च न० बालकपातिकामागधिकागणिकावत् कैतवप्रेमभ्यां गिरितट्यानिव मेदिनी। केशे, पुं०-धरणिः / को ब्रह्मात्मप्रकाशार्ककेकीवायुयमाग्निषु / पातिकायां स्त्रियाम्, “कइयवपेमगिरितडीओ" ते०। २१।कंमौलिसुखतोयेषुकः शब्दः सर्वलिङ्गकः। सर्वनामगुणोक्तो यस्तस्य कइ (य) अविया-स्त्री० (कैतविकी) कैतवेन निर्वृत्ता ठक् / कपटेनारूपं त्रिलिङ्गकम् 1 कः स्यात्पितामहे ब्रधे, मारुते शमने नले / त्मन्यन्यन्मनस्यन्यद्वाचीत्यादिलक्षणेन निर्वृत्तायां स्त्रियाम्, व्य०४ 301 सितवणे मयूरे च, हरावात्मनि वारिधौ / 2 / वसादाहतिशब्दे च प्रकाशे काउल-शुके, देशी। पुंसि कथ्यते। एका०। “कत्ति कडं मे पावं" क इत्ययं वर्णः कृतं मया कइअंकसई-निकरे, देशी०। पापमित्येवमभ्युपगमे वर्तते / आ० म० द्वि० / किमादेशः ककारः क्षेपे, कइअंकोर-निकरे देशी०। यथा को राजा यो नरक्षति। नि० चू०१ उ०। कइद्धअ-पुं० ( कपिध्वज ) कपिर्ध्वजेऽस्य तैलादित्वात् द्वित्वे द्वितीयकअ-त्रि० ( कृत ) कृ क्त-+निष्पादिते, " मालाए करं। अहवा यं तुर्ययोरुपरिपूर्वः 8 / 2 / 10 / इति चतुर्थस्योपरिद्वितीयः। कइद्धओ, कअकजो"प्रा०। क (य) अग्गह-पुं० (कचग्रह) कगचजतदपयवां प्रायो लुक् 8 / 1 / कइधओ, अर्जुने, प्रा०। 177 / इति चलुक् अवर्णो यश्रुतिः इति कगचजेत्यादिना लुकि सति कइम-त्रि० (कतम ) किम्-डतम्। मध्यमकतमे द्वितीयस्य 8 / 1 / शेषोऽवर्णोऽवर्णात्परो लघुप्रयततरयकारश्रुतिर्भवति / कयग्गहो, 48 // इति द्वितीयस्यात इत्वम् / कतमः / कइमः प्रा० / बहूनां मध्ये कचग्रहः / रत्यर्थं स्त्रियाः केशाकर्षणे, / प्रा०। जात्यादिभिर्निर्धारणार्थ प्रश्नविषये एकस्मिन् पदार्थे, वाच०। कअर-त्रि० ( कतर ) किम् डतरच् द्वयोर्मध्ये निर्धारणार्थ प्रश्नविषये कइरव-न० ( कैरव ) के जले रौति-रु-अच्-अलुक् समासः / केरवो एकस्मिन् पदार्थे, प्रा०। वाच०। हंसस्तस्य प्रियम् अण-वैरादौ 8 / 15 152 / इति ऐत इरादेशः। कइ-त्रि० ( कति ) बहुव० / किं परिमाणमेषां--किम् डति / किम्प्रमाणे, कइरवं केरवं' प्रा०1 कुमुदे, शुक्लोत्पले, अमरः / शत्रौ, पुं०। सू०प्र०९ पाहु०। कियत्संख्येषु, विशे०। संख्यापरिमाणविशेषविषय कैतवे,न०मेदिन प्रश्नविषयेषु पदार्थेषु, वाच०। कइलास-पुं० [कैला (स) श] केजले लासो लसनं दीप्तिरस्य अलुक् चत्तारि कइ पण्णत्ता तं जहा दवियकइ समासः / केलासः स्फाटिकस्तस्येव शुभ्रः अणाकेलीनां समूहः अण माउयकइ पज्जवकइ संगहकइ। कैलं तेनास्यतेऽत्र आस्-आधारे-घञ्-वैरादौ वा 8 | 14 152 / कतीति प्रश्नगर्भापरिच्छेदवत् संख्यावचनो बहुवचनान्तस्तत्र द्रव्याणि इति ऐत इत्वं वा प्रा० / जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य लवणसमुद्रे, चतानि कति च द्रव्यकति कति द्रव्याणीत्यर्थः / द्रव्यविषयो वा कतिशब्दो दक्षिणा-परस्यां कैलासस्यानुवेलन्धरनागराजस्यावासपर्वते, जी०३ द्रव्यकति। एवं मातृकापदादिष्वपिनवरं संग्रहाः शालियवगोधूमा इत्यादि प्रति० / प्रवृत्तिनिमित्तं कैलाशे / कैलाशप्रभाणि उत्पलादीनि / स्था० 3 ठा०२ उ०॥ कैलाशनामा च तत्र देवः पल्योपमस्थितिकः परिवसति। ततः कैलाशः *कपि-पुं० वानरे, भ०३ श०६ उ०। (तस्य) दक्षिणापरया कैलाशा राजधानी (जी०) ( अनुवेलंधरशब्दे *कवि-पुं० कवते नवं नवं भणति भङ्गीवैदग्ध्यादि सहितैः पाका / तद्वर्णक उक्तः) तदधिपेऽनुवेलन्धरनागराजे, (जी०) नन्दीश्वरवरतिरेकरसनीयरसरहस्यास्वादमे दुरितसहृदयहृदयानन्दै नि: द्वीपस्य पूर्वार्द्धाधिपतौ महर्द्धिके पल्योपमस्थितिके देवेचजी०३ प्रति०। शेषभाषावैशारद्यहृद्यैर्गद्यपद्यप्रबन्धैर्वर्णानां करोतीति कविः / / शिवकुवेरयोः स्थाने, पर्वतभेदे च वाच०। मेरौ च नि० चू०१३ उ०। गद्यपधप्रबन्धरचके, अष्टमः प्रवचनप्रभावक एषः / ध०२ अधि०। कइलासमवण-न० ( कैलाशभवन) क० स० / कैलाशरूपे आश्रये, पिं० / काव्यकर्तरि, / अनु०। कैलाशपर्वतो मेरुः "तत्थ जाणि देवभवणाणि" मन्दरस्थदेवालयेषु,। कइअव-न० (कैतव ) कितवस्य भावः कर्म वा अण्। अइदैत्यादीच ] "केलासभवणाएते आगतातुज्झ कामेहि"नि० चू०१३ उ० आर्हतग्रन्थे / 1 / 151 / इत्यैतः अइ इत्यादेशः / कइअवं, कैतवम्, प्रा० / प्रायस्तालव्य एव कैलाशशब्दो दृश्यते। नेपथ्यमार्गगृहपरावर्तादौ, कपटे, दम्भे, तं०। कइलासा-स्त्री० ( कैलासा ) कैलासनाम्नोऽनुवेलन्धरनागराजस्य *कतिपय-त्रि० कति-अयच-पुक् च।डाहवौ कतिपये 8 / 11250 / / कैलासाख्यस्यावासभूतायां राजधान्याम्,जी०३ प्रति०।