________________ ओहिमरण १६१-अभिधानराजेन्द्रः भाग 3 ओहोवहि पुनर्ग्रहणपरिणामवैचित्र्यादिति / एवं क्षेत्रकालादिष्वपि भावना कार्या। प्रव० 157 द्वा० / उत्त०। ओहीर-धा० (नि-द्रा ) अदा० प्रचलायने, ईषत्स्वापे, निद्रातरोहीरोडौ / 1 / 12 / इति निपूर्वस्य द्रातेरोहीरादेशः।थोहीरइ, णिद्दाइ, निद्राति, प्रा०। ओहीरमाण-त्रि० ( निद्राण ) प्रचलायमाने, भ० 11 श० 11 उ०।। वारवारमीषन्निद्रां गच्छति, ज्ञा० 1 अ०। ओहीरिय-त्रि० (अवधीरित) परिभूते, आचा०२ अ०१ उ०। ओहूणण-न० ( अवधूनन ) अपूर्वकरणेन भिन्नग्रन्थे भेदापादने, आचा० अ०१उ०। ओहूय-वि०(अवधूत) उल्लविते, बृ०१उ०। ओहोवहि-पुं०(ओघोपघि ) ओघःसंक्षेपः स्तोकः लिङ्गकारकः अवश्यं ग्राह्यः उपधिः / उपधिभेदे, नि० चू०२ उ० ओघोपधि-नित्यमेव यो गृह्यते भुज्यते पुनः कारणेन स उच्यते। तदुक्तम्"ओहेण जस्स गहणं, भोगो पुण कारणास ओहोवही"ध०३ अधि०। ओघेन सामान्येन भोगे अभोगे वा यस्य पात्रादेर्ग्रहणमादानं भोगः पुनः कारणान्निमित्तेनैव भिक्षाटनादिना स ओघोपधिरभिधीयते / पं०व०। ( उवहिशब्देऽस्य गणना प्रमाणं च दर्शितम्) [औकारः प्राकृतेन भवतीति तदादयः शब्दा नोपदर्शिताः] इति श्रीमत्सौधर्मवृहत्तपागच्छीय–कलिकालसर्वज्ञश्रीमद्भट्टारक-जैन श्वेताम्बराचार्य श्री श्री 1008 श्रीविजयराजेन्द्रसूरिविरचिते अभिधानराजेन्द्र ओकारादिशब्दशङ्कलनं समाप्तम्