________________ ओहिणाण १६०-अभिधानराजेन्द्रः भाग 3 ओहिमरण उत्त०। नं० (ओहि शब्दे सर्वमुक्तम् )"णो केवलणाणे दुविहे पन्नते तं जहा ओहिनाणे चेव मणपञ्जवणाणे चेव" स्था०२ ठा०। ओहिणाणजिण-पुं० ( अवधिज्ञानजिन ) अवधिज्ञानेन जिनोऽवधिज्ञानजिनः। जिनशब्दो विशुद्धाऽवधिप्रदर्शकः। विशुद्धाऽवधिज्ञाने, व्य० 1 उ०। स्था०। ओहिणाणावरण-न० ( अवधिज्ञानावरण ) अवधिज्ञानस्य प्राक्प्रदर्शितरूपस्य आवरणमवधिज्ञानावरणम्। ज्ञानावरणकर्मणस्तृतीयाया-- मुत्तरप्रकृती, कर्म० उत्त०।। ओहिदसण-न० (अवधिदर्शन) अवधिरेव दर्शनं रूपिसामान्यग्रहणमवधिदर्शनम्।पं० सं०१द्वा०ाअवधिना रूपिमर्यादया दर्शनसामान्यांशग्रहणमवधिदर्शनं कर्म० / अवधिदर्शनावरणीयस्य क्षयोपशमाभ्यां जायमाने सामान्यग्रहणस्वभावे दर्शनभेदे, स्था०७ ठा० / (अवधिदर्शनक्षोभः) पंचहिं ठाणेहिं ओहिदसणे समुप्पजिउकामे वि तप्पढमयाए खभाएजा / तं जहा अप्पभूयं वा पुढविं पासित्ता तप्पढमयाए खभाएजा। कंथु कुंथुरासिभूयं वा पुढविं पासित्ता तप्पटमयाए खभाएजा। महइमहालयं वामहोरगसरीरं पासित्ता तप्पटमयाए खभाएजा। देवं वा महिड्डियं जाव महेसक्खं पासित्तातप्पढमयाए खभाएला। पुरेसु वा पुराणाई महइ महालयाई महाणिहाणाई पहीणसे उयाई पहीणगोत्तगाराई उच्छिण्णसामियाई उच्छिण्णसेउयाइं उच्छिण्णगोत्तागाराइंजाइं इमाईगामागारनगरखेडकटवडमडंवदोणमुहपट्टणासमसंबाहसंनिवेसेसु सिंघाडगतिगचउकचकरचउम्मुहमहापहपहेसु णगरसिद्ध णेसु मसाणसुण्णागारगिरिकं दरसंतिसेलोवट्ठाणभवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमयाए खभाएज्जा इचिएहिं पंचहि ठाणेहिं ओहिदसणे समुप्पजिउकामे तप्पढमयाए खभाएजा। व्यक्तन्नवरमवधिना दर्शनमवलोकनमर्थानामुत्पत्तुकामं भवितुकामं तत्प्रथमतायामवधिदर्शनोत्पादप्रथमसमये (खभाएजत्ति) स्कभ्नीयात क्षुभ्येत् स्खलतीत्यर्थः / अवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति गम्यते। क्षुभ्येदल्पभूतांस्तोकसत्वां पृथिवी दृष्ट्वा वाशब्दो विकल्पार्थः। अनेकसत्वव्याकुलाभूरिति सम्भावना वा न कस्मादल्पसत्वभूदर्शनात्। आःकिमेतदेवमित्येवं क्षुभ्येदेवाक्षीणमोहनीयत्वादिति भावः / अथवा भूतशब्दस्य प्रकृत्यर्थत्वादल्पभूतामल्पा पूर्वे हि तस्य बव्ही पृथिवीति सम्भावनासीदिति 1 तथात्यन्तप्रचुरत्वात्कुन्) कुन्थूराशिभूतां कुन्थूराशित्वप्राप्तां पृथिवीं दृष्ट्वाऽत्यन्तविस्मयभयाभ्यामिति 2 तथा (महइमहालयति) महान्ति महन्महोरगशरीरं महाहितनुं बाह्यद्वीपवर्तियोजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद्भयाद्वा 3 तथादेवं महर्द्धिक महाद्यु-- तिकं महानुभाग महाबलं महासौख्यं दृष्ट्वा विस्मयादिति। 4 / (पुरेसुवेत्ति) नगराधेकदेशभूतानि प्राकारावृत्तानि पुराणीति प्रसिद्धं तेषु पुराणानि चिरन्तनानि (उरालाइंति) क्वचित्पाठस्तत्र मनोहराणीत्यर्थः / (महइमहालयाइंति) विस्तीर्णत्वेन महानिधानानीति महामूल्यरत्ना- | दिमत्वेन प्रहीणाः स्वामिनो येषां तानि / तथा प्रहीणाः सेतारः सेचकास्तेष्वेवोपर्युपरिधनप्रक्षेपकाः पुत्रादयो येषां तानि। तथा अथवा प्रहीणाः सेतवस्तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि / किं बहुना निधायकानां यानि गोत्रागाराणि कुलगृहाणि तान्यपि प्रहीणानि येषामथवा तेषामेव गोत्राणि नामान्याकाराश्चाकृतयस्ते प्रहीणा येषां तानि प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा एवमुच्छिन्नस्वामिकादीन्यपि। नवरमिह प्रहीणाः किं चिन्सत्तावन्त उच्छिन्ना निनष्टसत्ताका यानीमानि अनन्तरोक्तविशेषणानीति / स्था० 5 ठा०। (ग्रामादिशब्दव्याख्या स्वस्वशब्दे) ओहिदंसणावरण-न० (अवधिदर्शनावरण ) रूपवद द्रव्यं सामान्यप्रकारेण मर्यादासहितं दृश्यत इति / अवधिदर्शनं तदावृणोतीति अवधिदर्शनावरणम् / उत्त० 33 अ० / अवधिना रूपिमर्यादयाऽविधेरेव या करणनिरपेक्षो बोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनम् तस्यावरणमवधिदर्शनावरणम् / दर्शनावरणकर्मभेदे, स्था०६ ठा० / स०। ओहिमरण-न० ( अवधिमरण ) अवधिर्मर्यादा ततश्चाऽवधिना मरणमवधिमरणम् / मरणभेदे, यानि हि नारकादिभवनिबन्धनतया आयुःकमदलिकान्यनुभूय म्रियते / मृतो वा यदि पुनस्तान्थेवानुभूय मरिष्यते। तदा तदवधिमरणमुच्यते / तद्रव्यापेक्षया पुनस्तदग्रहणावधि यावतीवस्य मृतत्वात् सम्भवति च गृहीतोज्झितानां कर्मादलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति। तभेदा यथा। ओहिमरणेणं भंते! कइविहे पण्णत्ते? गोयमा! पंचविहे पण्णत्ते तं जहा दव्वोहिमरणे खेत्तोहिमरणे जाव भावोहिमरणे / दव्वोहिमरणेणं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउब्दिहे पण्णत्ते तं जहाणेरइए दव्वोहिमरणे जाव देवदवोहिमरणे / से केणतुणं भंते ! एवं वुचइ रइयदव्वोहिमरणे ? गोयमा ! जं णं णेरइया णेरइयदवे वट्टमाणा जाई दवाई संपयं मरेंति जं णं णेइरया ताई दव्वाई अणागए काले पुणो वि हरिस्संति / से तेणटेणं गोयमा ! जाव दव्वोहिमरणे एवं तिरिक्खजोणियमणुस्सदेवदय्वोहिमरणे वि। एवं एएणं गमएणं खेत्तोहिमरणे वि। कालोहिमरणे विभवोहिमरणे वि भावोहिमरणे वि। नैरयिकद्रव्याणि सांप्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्ते नारका इति गम्यम् / मरिष्यन्ते त्यक्ष्यन्तीति यत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इति शेषः “से तेणमि" त्यादिनिगमनम् भ०१३ श०७ उ०। “एमेव ओहिमरणं,जाणिमओ ताणि चेव मरइ पुणो"।२। एवमेव यथा वीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं तथैवमवधिमरणमपीत्यर्थः तत्स्वरूपमाह। यानि मृतः संप्रतीतिः शेषस्तानि चैव (मरइ पुणत्ति) तिङ् व्यत्ययेन मरिष्यति / पुनः किमुक्तं भवति / अवधिर्मर्यादा ततश्च यानि नारकादीनि भवन्ति / बन्धनतयायुःकर्मदलिकान्यनुभूय म्रियते पुनर्यदि तान्येवानुभूय मरिष्यति / तदा द्रव्यावधिमरणं तद्व्यापेक्षया पुनस्तद्ग्रहणावधि यावञ्जीवस्य मृतत्वात् संभवति हि गृहीतोज्झितानामपि कर्मदलिकानां ना