________________ ओहि १५८-अभिधानराजेन्द्रः भाग 3 ओहि दासर्वकालममीषामवधिर्भवति। नत्वन्तरालेऽपि प्रतिपततीति। आह! संबद्धासंबद्धो, नरलोयं तेसु होइ चउभंगो।। यद्येवं तीर्थकृतां सर्वकालावस्थायित्वमवधेविरुद्ध्यते केवलोत्पत्तौ संबद्धो उ अलोए, नियमा पुरिसे वि संबद्धो॥ तदभावान्न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याप्यनष्टत्वा- तिस्रऽपि गतार्थाः / नवरं दूरान्धकारमित्यादिप्रतिफलितदीपस्य दर्शन त्सुतरां केवलज्ञानेन संपूर्णानन्ततद्धत्मिकवस्तुपरिच्छित्तेः / छद्म- तदिव विच्छिन्नं ( तदंतरमबाहत्ति ) तयोर्दैहावधिप्रकाशक्षेत्रयोरन्तर स्थकालस्य वा विवक्षितत्वाददोष इत्यलं विस्तरेणेति " सेसा देसेण | तदन्तरं तदबाधोच्यत इति / अवसितं क्षेत्रद्वारम् / विशे०। प्रज्ञा० / पासंती"त्येतद्ध्याचिख्यासुराह णेरइयाणं भंते ! ओहिस्स किं अंतो बाहिं ? गोयमा ! अंतो सेसञ्चिय देसेणं, न उ देसेणेव सेसया किं तु। नो बार्हि / एवं जाव थणियकुमाराणं / पंचिंदियरिरिक्खयोणिदेसेण सव्वउचिय, पिच्छंति नरातिरिक्खा य॥ याणं पुच्छा / गोयमा ! नो अंतो बाहिं / मणुस्साणं पुच्छा, गताथैवेति गाथापञ्चकार्थः / गतं देशद्वारम्। विशे०।तं०1 गोयमा ! अंतो वि बाहिं वि। वाणमंतरजोइसियवेमाणियाणं अथ क्षेत्रद्वारम्। जहाणेरइयाणं। (16) क्षेत्रगत्यादिद्वाराणि तत्र क्षेत्रद्वारमभिधित्सुराह। तथा नैरयिकभवनपतिव्यन्तरजोतिष्कवैमानिकाः / तथा भवस्वासंखेजमसंखेडो, पुरिसमवाहाए खेत्तओ ओही। भाव्यादवधेर्मध्यवर्तिनो न पुनर्बहिः किमुक्तं भवति / सर्वतः प्रकाशिविसंबद्धमसंबद्धो, लोगमलोगे य संबद्धो॥ स्त्रसाविधयो भवन्ति / न तु स्पर्द्धकावधयो विच्छिन्नावधयो वा तिर्य(खेत्तओत्ति ) इह क्षेत्रतोऽवधिमति जीवे टीपे प्रभापटलमिव संबद्धो पञ्चेन्द्रियास्त्ववधेरन्तन विद्यन्ते / किंतु बहिरत्राप्येष भावार्थः / लग्नो भवति। जीवावष्टब्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तुप्रकाशयती तिर्यक्पञ्चेन्द्रियास्तथाभवस्वाभाव्यात् / स्पर्धकावधयो विच्छिन्ना त्यर्थः / कश्चित्पुनरतिप्रकृष्टतमो व्याकुलान्तरावर्तिप्रदेशमुल्लङ्ग्य दूर अपान्तराले सर्वतः प्रकाश्यवधयो वा भवन्ति स्पर्द्धकाद्यवधियोग इति स्थितमित्यादि प्रतिफलितदीपप्रभेव जीवेऽसंबद्धो भवति कया हेतु भावः। प्रज्ञा०३३ पद०। भूतयाऽसंबद्ध इत्याह / मकारस्यालाक्षणिकत्वात्पुरुषाबाधयेति / पूर्णः गतिद्वारं विभणिषुराह गइनेरझ्याईया, हेहाजह वणिया तहेहा वि। सुखदुःखानामिति पुरुषः।पुरिशरीरे शयनादा पुरुषो जीवः / अबाधन इड्डी एसाय वणिजइ ति तो सेसियाओ वि।। मबाधा अन्तरालमित्यर्थः पुरुषादबाधापुरुषाबाधातया हेतुभूतयाऽसंबद्ध इति हेत्वर्थे तृतीया स च संबद्धोऽसंबद्धश्चावधिः क्षेत्रतः कियान् गतिर्नरकगत्यादिका आदिशब्दादपरोपीन्द्रियाद्वारकलापः प्राक् प्रतिपादितस्वरूपोऽत्र परिगृह्यते। ततश्च नारकादिगत्यादिद्वाराणि यथाभवतीत्याह। संख्येयोऽसंख्येयश्च / योजनाऽपेक्षया संख्येयान्यसंख्येयानिवा योजनानि प्रत्येकं भवन्तीत्यर्थः / कया सहेत्याहापुरुषाबाध-- धस्तात्पूर्वं मतिज्ञानप्ररूपणाप्रस्तावे “गइ इंदियकाए जोए वेए कसाय लेसासम्मत्तनाणे " त्यादिना तथा " संतवयपरुवणया दव्व पमाणं " येत्येवं सहार्थे तृतीया / पुरुषाबाधापदमत्रापि योज्यते। न केवलमवधेः चेत्यादिना च प्रतिपादितानि / तथेहाप्यवधिप्ररूपणायां वक्तव्यानि / संख्येयान्यसंख्येयानि वा योजनानि वा भवन्ति। किंतर्हि पुरुषाद्यन्त यस्तु विशेषस्तंभाष्यकारः स्वयमेव वक्ष्यति। एषा चावधिलक्षणा ऋद्धिः रालरूपा बाधा साप्येतावन्माना भवतीत्यर्थः / इदं चान्तरमसंबद्ध एवा सिद्धान्ते वर्ण्यत इत्यतोऽनेन संबन्धेन शेषा अप्यामर्षांषध्यादिका ऋद्धवधौ भवतिनतुसंबद्धे तत्र संबद्धत्वेनैव तदसंभवादिह वासंबद्ध अवधौ योत्र वर्ण्यन्त इति नियुक्तिगाथार्थः। अन्तरे चतुर्भङ्गिका संख्येयमन्तरं संख्येयोऽवधिः 1 संख्येयमन्तरमसं अथ गत्यादिषु द्वारेषु चिन्त्यमानस्यावधिज्ञानस्य मतिज्ञानाद्यो ख्येयोऽवधिः२ असंख्येयमन्तरं संख्येयोऽवधिः 3 असंख्येयमन्तरम विशेषस्तं भाष्यकारः प्राहसंख्येयोऽवधिरित्येवं चत्वारोऽपि भङ्गकाःसंभवन्ति। संबद्धे त्ववधौ जे पडिवजंति मई, ते वहिनाणं पि समहिया अण्णे / विकल्पाभावः। तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावा देयकसायाईया, मणवज्जवनाणिणो चेव॥ दिति। अयं चावधिलॊके अलोकेऽपिच संबद्धो भवतीत्याह (लोगमलोगे सम्मासुरनेरइयाणाहारा जे य होंति पज्जत्ता। य संबद्धोत्ति) इह लोकशब्देन लोकान्तो गृह्यते अत्रापि च भङ्गकचतु तेचिय पुष्वपवण्णा, वियलासण्णीय मोत्तूणं / / ष्टयम्। तत्र यो लोकप्रमाणोवधिः स पुरुषे संबद्धो भवति लोकान्ते च। ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ता इहावधिज्ञानस्यापि प्रतिपत्ता१। यस्तु लोकदेशवर्ती अभ्यन्तराऽवधिः स पुरुषे संबद्धोनलोकान्ते। रस्ते एव द्रष्टव्याः केवलमत्राधिका अन्येऽपि केचित्ते अवगन्तव्यास्तद्यथा 2 / लोकान्ते संबद्धो न पुरुष इति शून्योऽयं भङ्गः / यो हि लोकान्ते ( वेयकसायाईयत्ति ) वेदातीताः कषायातीताश्चावेदका अकषायिणश्वेसंबद्धः स पुरुष नियमात्संबद्ध एव भवति न त्वऽसंबद्ध त्यर्थः / तथा मनःपर्यायज्ञानिनश्चेत्येते मतिज्ञानस्य पूर्वप्रतिपन्ना इत्येतद्भङ्गकासंभवः) ३)मलोकान्ने नापि पुरुषेऽसंबद्धो बाह्यविधः एवोक्ताः। इह त्ववधेमी प्रतिपचारो भवन्ति। यतःश्रेणिये वर्तमानानां यस्त्वलोके संबद्धः स पुरुषे संबद्ध एव भवतीति। 4 / तत्र भङ्गकाभाव वेदकानामकषायाणां च केषांचिदवधिज्ञानमुत्पद्यते। येषां वानुत्पन्नावधिइति नियुक्तिगाथार्थः। अथ भाष्यम्। ज्ञानानां मतिश्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते / ते ओही पुरिसे काइ, संबद्धो जहप्पभावदीवम्मि। मनःपर्यायज्ञानिनोऽपि केचित्पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति। / दूरंधयारदीवय-दरिसणमिव कोइ विच्छिण्णो / अपरञ्चानाहारका अपर्याप्तकाश्च मतिपूर्वप्रतिपन्ना एवोक्ताः / न तु संखिज्जमसंखिजं, देहाओ खत्तमंतरं काउं। प्रतिपद्यमानकाः / इह तु येऽप्रतिपतितसम्यक्त्वास्तिर्यङ् मनुष्यभ्या संखेजासंखेजं, पेच्छेन तदंतरमबाहा।। देवनारका जायन्ते / तेऽवधिज्ञानस्य प्रतिपद्यमानकेष्वपि प्राप्यन्ते)