________________ ओहि १५७-अभिधानराजेन्द्रः भाग 3 ओहि मानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिज्ञानावधिदर्शनरूपोऽवधिरेव इति प्रथमपक्षे व्याख्यातम्। एवं चोक्ते सति पश्यन्ति सर्वत इति। किमर्थं भवति। न तु विभङ्गज्ञानमिथ्यादृष्टरेव तद्भावादनुत्तरसुरेषुच मिथ्यादृष्ट- भण्यते। ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते ते सर्वतः पश्यन्त्येवेति रभावात् स चानुत्तरसुरावधिः क्षेत्रतः कालतश्वासंख्येयोऽसंख्यातविषयो गतार्थत्वादतिरिच्यते / एवेदमिति पराभिप्रायः / अत्र सूरिराह / भवति द्रव्यभावस्त्वनन्तविषय इति। इह च तिर्यग्मनुष्याणां तुल्यस्थि- (उर्यइत्यादि) सन्तता निरन्तरालाः सर्वा दिग्विदिग्लक्षणा दिशः तीनामपि क्षयोपशमतीव्रमन्दतादिकारणवैचित्र्यात् क्षेत्रकालविषये- प्रकाशविषयभूता यस्यावधेरसौ सन्ततदिकोऽवधिरबाह्यावधिरित्यर्थः / ऽप्यवधिविभङ्गज्ञानदर्शनयोविचित्रता / न पुनस्तुल्यतैवेतीह देवेष्वेव / न विद्यते सन्ततदिक्कोऽवधिर्यस्यासौ असन्ततदिक्कोऽवधिमान् बाह्यातयोरियं प्रतिपादितेति विभावनीयमिति नियुक्तिगाथार्थः / वधियुक्तः साध्वादिरित्यर्थः / अयं यस्मान्न (उयइति) न पश्यति कथं अथ भाष्यम्। सर्वतः किम्भूतः सन्नित्याह। अवधिद्योतितक्षेत्रस्यान्तर्मध्येऽपि स्थितसविसेसं सागारं,तं नाणं निव्विसेसमणगारं। स्तस्मात्कर्तव्यं (पासंति सव्वओखल्विति) इदमुक्तं भवति। “फडोही तंदसणं ति ताई,ओहिविभंगा ण तुल्लाई।। वा असंबद्धो" इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादितो द्विविधो बाह्यावधिः आरम जहण्णाओ, उवरिमगेविनगावसाणाणं। फडकावधिः असंबद्धवलयाकारक्षेत्रप्रकाशकावधिश्चेत्यर्थः / तद्वत्सापरओहीनाणंचिय, न विभंगमसंखयं तं च // ध्वादिरवध्युपलब्धक्षेत्रस्यान्तः स्थितोऽपिन सर्वतः पश्यत्यन्तरालागातार्था एव / गतं ज्ञानदर्शनविभङ्गद्वारत्रयम्। विशे०। दर्शनादतः तद्व्यवच्छेदार्थं कर्तव्यम्। पश्यन्ति सर्वत इति आहानन्वयअथ देशद्वाराभिधानायाह मसन्ततदिक्कावधेरबाह्यावधिरेव न भवति / बाह्या वधित्वेनैव प्राक् (15) देशतः सर्वतश्चावधिः। प्रतिपादितत्वात् नतु किमेतद्व्यवच्छेदपरेण "पासंतीत्या"धुपादानेनेणेरझ्याणं भंते ! किं देसोही सव्वोही? गोयमा ! देसोही नो सव्वोही।। त्यसमयपरिभाषितमबाह्यावधित्वमत्र नास्ति। लोकरुढं त्ववधिप्रकाएवं जाव थणियकुमाराणं। पंचिदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! शितक्षेत्रमध्यवर्तित्वमात्रमत्रापि विद्येत। इत्येतद्यवच्छेदार्थं “पासंतीदेसोही नो सव्वोही। मणुस्साणं पुच्छा। गोयमा! देसोही विसव्वोही वि त्या" दि स्थितमित्यलं विस्तरेणेति। अथ द्वितीयव्याख्यानं तत्र प्रेर्य वाणमंतरजोइसियवेमाणियाणं / जहा णेरइयाणं / चाहदेशावधिसर्वावधिचिन्तायां मनुष्यवर्जाः सर्वेऽपि देशावधयो मनुष्या-- निययावहिणो अभिंतरत्ति वा संसयावणोयत्थं / स्तुदेशावधयोऽपि भवन्ति। सर्वावधयोऽपि परमावधेरपि तेषां संभवात्। तो सवओभिहाणं, होउ किमभंतरग्गहणं / / प्रज्ञा०३३ पद। वा इत्यथवार्थः / स च व्याख्यानान्तरसूचकः / तत्र नारकादयोऽवधेणेरड्यदेवतित्थं करा य ओहिस्स बाहिरा हुंति। रबाह्याभ्यन्तरा भवन्तीति कोऽर्थ इत्याह। नियतावधयोनियमेनैषामवपासंति सवओ खलु, सेसा देसेण पासंति॥ धिर्भवत्येवेति। तर्हि 'पासंतीत्यादि' किमर्थमित्याह (संसयावणोयनारका देवस्तीर्थकराश्चावधिज्ञानस्याबाह्या भवन्ति / अवध्युपल- त्थंति) किमेते देशतः पश्यन्त्याहोश्चित्सर्वत इत्येवंभूतशंसयापनोदार्थ ब्धस्य क्षेत्रस्यान्तर्वर्तिनः। अभ्यन्तरवर्तिन एव भवन्तीत्यर्थः / अत एव पश्यन्ति सर्वतः खल्विति वाक्यशेषः / यद्येवं ततः संशयापनोदार्थ बाह्यावधय एवैते प्रतिपाद्यन्ते / अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव सर्वतोऽभिधानमेवास्तु किमभ्यन्तरग्रहणेनेति। अत्रोत्तरमाहनिजनिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः / तथाऽवधिना पश्यन्त्य- अम्भिंतरत्ति तेणं, निययावहिणोवसेसया भइया। वलोकयन्ति / खलुशब्दस्यावधारणार्थत्वात्सर्वत एव सर्वास्वेव दिक्षु भवपचयाइवयसा, सिद्धे कालस्स नियमोयं / / विदिक्षुचनतुदेशत। इत्यर्थः शेषास्तिर्यग्मनुष्या देशेनेत्येकदेशेन पश्य- यदिसर्वतो ग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशयो निरस्त इति न्ति। तत्रावाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति।न ब्रूषे / तेन तर्हि भो प्रेरक ! अभ्यन्तरा अबाह्या इत्यनेन नियतावधयो तुशेषादेशत एवेतिद्रष्टव्यं शेषास्तिर्यग्मनुष्याः सर्वतो देशतश्च पश्यन्तीति नियमेनाऽवधिमन्तो नारकदेवतीर्थकराः अवशेषास्तु तिर्यग्मनुष्या भावः। अथवा पूर्वार्धमन्यथा व्याख्यायते। नारकदेवतीर्थकरा अवधेर- भजनीया अवधियुक्तास्तद्विरहिता वा भवन्तीति प्रतिपादितं द्रष्टव्यम् / बाह्या भवन्ति। इति कोऽर्थोऽवधिज्ञानवन्त एवामी भवन्ति। अवधिज्ञानं सर्वग्रहणेन हि सर्व देशदर्शनविषय एव संदेहो निवर्त्यते। नियतावधित्वं नियमेनैषां भवतीत्यर्थः / तत्र किममी तेन सर्वतः पश्यन्ति देशतो वेति पुनरमीषां न लभ्यते / अतस्तत्प्रतिपादनार्थमवधेरबाह्या भवन्तीत्येतसंशये सत्याह / “पासंतीत्या" धुत्तरार्द्धम् / अस्य व्याख्या तथैवेति द्वचनामिति भावः / तत्रैतत्स्याद्भवप्रत्ययो नारकदेवानामित्यादिवचनानियुक्तिगाथार्थः / अथ प्रथमं व्याख्यानं तावद्भाष्यकारोऽप्याह- तथा। “तिर्हि नाणेहिं समग्गतित्थयरा जाव होति गिहवासे" इत्यादिओहिण्णाणक्खितरिमंतरगा हॉति नारयाईया। वचनाच सिद्धमेव / नारकदेवतीर्थकराणां नियतावधित्वं तत्किमनेनसव्वदिसोवहिविसओ, तेसिंदीवप्पभोवम्मो॥ त्याशङ्ख्याह भवप्रत्ययादिवचसा सिद्धेऽमीषां नियतावधित्वे "ओहिस्स उक्तार्थव / चालणाप्रत्यवस्थाने प्राह बाहिरा होति" कालस्य नियमोऽयं विधीयते इदमुक्तं भवति भवप्रत्यअरिमंतरत्ति मणिए, भण्णइ य पासंति सव्वओ खलु। / यादिवचनात्सिद्ध्यति नियमेन नारकादीनामावधिमत्वं परं न ज्ञायते उयइ जमसंततदिसो, अंतो वि ठिओन सव्वत्तो॥ किमाभवक्षयममीषामवधेर्भवति आहोश्वित्कियन्तमपि कालं भूत्वाऽसौ नन्ववधेरबाह्या भवन्त्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त | प्रतिपततीतिततश्च "ओहिस्सबाहिरा होंतीत्य"नेनकालनियमः क्रियतेसर्व