________________ ओहि 154- अभिधानराजेन्द्रः भाग 3 ओहि अट्ठाईयाई, जहण्णयं अद्धगाउयं ताइ। जंगाउयं तिमणियं, तंपइ उक्कोसयजहण्णं / / अर्बोत्कृष्टानि सार्धानि त्रीणि गव्यूतानि रवप्रभायां जघन्यमवधिक्षे | त्रप्रमाणं शर्कराप्रभायां त्रीणि गव्यूतानि / वालुकाप्रभायामर्द्धतृतीयानि, पप्रभायां द्वे। धूमप्रभायां सार्द्ध, तमायां गव्यूतं, सप्तमपृथिव्यामर्धगव्यूतं, जघन्यमवधिक्षेत्रप्रमाणम्। उक्तंच। अत्र च पूर्वम् (रयणप्पभेत्यादि) आह / यद्येवमर्धगव्यूतं जघन्यमवधिक्षेत्रं तर्हि "गाउयजहण्णमोही नरएसुय" इत्येतद्व्याहन्यत इत्याह (जं गाउयमित्यादि) यत् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यज्जधन्यं तत्प्रति तदाश्रित्योक्तमित्यदोषः / इदमुक्तं भवति। सप्तस्वपि पृथिवीषु यद्व्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्र स्वस्थानमुत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजधन्यमुक्तमिति / गाथार्थः / विशे०। असुरादिविषयक्षेत्रज्ञानम्। असुरकुमाराणां भंते ! ओहिणा केवतियं खेत्तं जाणंति पासंति। गोयमा ! जहण्णेणं पणवीसं जोयणाई उक्कोसेणं असंखेजे दीपसमुद्दे ओहिणा जाणंति पासंति / नागकुमाराणं जहन्नेणं पणवीसं जोयणाई उक्कोसेणं असंखेने दीवसमुहे ओहिणा जाणंति पासंति / एवं जाव थणियकुमारा पंचिंदियतिरिक्खजोणियाणं भंते ! केवतियं खेत्तं ओहिणा जाणंति पासंति / गोयमा ! जहन्नं अंगुलस्य असंखेजइभागे उक्कोसेणं असंखेजे दीवसमुद्दे मणुस्सा णं भंते ! ओहिणा केवतियं खेत्तं जाणंति पासंति। गोयमा! जहन्नेणं अंगुलस्स असंखेजइमागं उक्कोसेणं असंखेजाइं अलोए लोयप्पमाणमेत्ताईखंडाइं ओहिणा जाणंति पासंति / वाणमंतरा जहा नागकुमारा। जोइसियाणं भंते ! केवतियं ओहिणाजाणंति पासंति।जहन्नेण विसंखेग्जे दीवसमुद्दे उकोसेणं वि असंखेने दीवसमुहे सोहम्मदेवाणं भंते ! केवतियं खेत्तं ओहिणा जाणंति पासंति। गोयमा ! जहन्नेणं अंगुलस्य असंखेजइभागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरिमंते तिरियं जाव असंखेजे दीवसमुद्दे उड्डुंजाव सयाई विमाणाइं ओहिणा जाणंतिपासंति। एवं ईसाणगदेवा वि सणंकुमारदेवा वि एवं चेव नवरं अहे जाव दोचाए सकरप्पभाए पुढवीए हिडिल्ले चरिमंते। एवं माहिंदगदेवा वि / बंभलोगलंतगदेवा तचाए पुढवीए हिहिले चरिमंते / महासुक्कसहस्सारदेवा चउत्थीए पंकप्पमाए पुढवीए हिहिले चरिमंते / आणयपाणयआरणअबुयदेवा अहे जाव। पंचमाए धूमप्पभाए पुढवीए हेहिले चरिमंते / हेटिममज्झिमगेवेजगदेवा अहे जाव छट्ठीए तमाए पुढवीए हेहिले चरिमंते उवरिमगे विजगदेवाणं भंते ! केवतियं खेत्तं ओहिणा जाणंति पासंति / गोयमा! जहण्णेणं अंगुलस्स असंखेनइमागं उकोसेणं / अहे सत्तमाए पुढवीए हेहिल्ले चरिमंते / तिरियं जाव असंखेज्जदीवसमुद्दे उड्डं जाव ) सयाई विमाणाई ओहिणा जाणंति पासंति। अणुत्तरोववाइयदेवाणं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति / गोयमा! संमिन्नलोगनालिं ओहिणा जाणंति पासंति। भवनपतिव्यन्तराणां जघन्यपदे यानि पञ्चविंशतियोजनानितानियेषां सर्वजघन्यं दशवर्षसहस्त्रं प्रमाणमायुस्तेषां द्रष्टव्यानि न शेषाणामाह।च भाष्यकृत् “पणवीसजोयणाई, दसवाससहस्सिया ठिईजेसिमिति" मनुष्यचिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणमात्राणि खण्डानि तानि परमावधिमपेक्ष्य द्रष्टव्यानि। तस्यैवैतावद्विषयसंभवात्। एतत्सामर्थ्यमात्रभुपवर्ण्यते। यद्येतावति क्षेत्रे द्रष्टव्यं भवति तर्हि पश्यति यावदिह स्कन्धानेव पश्यति / यदा पुनरलोकेऽपि प्रसरमवधिरधिरोहते / यथा यथाऽभिवृद्धिमासादयति। तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान स्कन्धान पश्यति। यावदन्ते परमाणुमपि। उक्तं च। “सामत्थमेत्तमुत्तं,दट्टव्वं जइ हवेज पेच्छज / नेउं तं तं तत्थइ, छिजउ सो रूविनिबंधणो भणिओ। वहतो पुण ओहिं,लोगत्थं चेव पासईदव्वं। सुमुहयरं सुमुहयर, परमोही जाव परमाणुं" इत्थभूतपरमावधिकलितश्च नियमादन्तर्मुहूर्तेन केवलालोकलक्ष्मीमालिङ्गति। यत उक्त “परमोहीनाणविओ, केवलमंतो मुहुत्तमेत्तेण" इति वैमानिकानां यत् जघन्यपदेऽङ्गुलासंख्येयभागप्रमाण क्षेत्रमुक्तं तत्र पर आह / नन्वकुलासंख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति। सर्वजधन्यश्चावधिस्तिर्यड्मनुष्येष्वेव न शेषेषु यत आह / भाष्यकृत् स्वकृतटीकायाम् / उत्कृष्टो मनुष्येष्वेव नान्येषु मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु शेषाणां मध्यम एवेति। तत्कथमिह सर्वजघन्य उक्तः उच्यते / सौधर्मादिदेवानां पारमाविकोऽप्युपपातकालेऽवधिः संभवति। स च कदाचित्सर्वजधन्योऽपि उपपातानन्तरंतु तद्भवजस्ततो न कश्चिद्दोषः आह / दुःखमन्धकारनिमग्रजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः “वेमाणियाणमंगुलभागमसंखं जहनओ होइ / उववाए परिभविओ, तब्भवजो होइ तो पच्छा। उढे जाव सयाई,विमाणा इति" ऊर्ध्वं यावत्स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिकं यावदित्यर्थः (सं भिन्नलोगनालित्ति) परिपूर्णच-- तुर्दशरज्ज्वात्मिका लोकनाडीमिति भावः / प्रज्ञा० 33 पद। पुनर्विशेषतस्तदेव दर्शयन्नाहसकेसाणा पढम, दोचं व सणंकुमारमाहिंदा। तचंच बंभलंतग-सुक्कसहस्सारयचउत्थिं / / आणयपाणयकप्पे, देवा पासंति पंचमिं पुढविं। तं देव आरणचुय, ओहीनाणेण पासंति।। छट्टिमहेहिममज्झिम-विजा सत्तमिं च उवरिल्ला। संमिण्णलोगनालिं,पासंति अणुत्तरा देवा।। तत्र शक श्वेशानश्च शके शानौ सौधर्मे शानक ल्पदे वेन्द्रौ तदुपलक्षिताचेह सौधर्मेशानकल्पनिवासिनः सामानिकादयो देवा अपि गृहान्ते / ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं पश्यन्तीति क्रिया द्वितीयगाथायां च वक्ष्यति / तथा द्वितीयां च पृथिवीमग्रतः संबध्यते / सनत्कुमारमाहेन्द्रावपि तृतीयचतुर्थ