SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ओहि १५३-अभिधानराजेन्द्रः भाग 3 ओहि मित्या __ अथ प्रेरकः प्राह - पुनारकाणामुत्कृष्टावधिः। क्षेत्रतो योजनं पश्यति खेत्तोवमाणमुत्तं, जमगणिजीवेहिं किं पुणो भणियं / जघन्यतस्तु गव्यूतंतत्र योजनप्रमाणो रतप्रभायां गव्यूतमानस्तु सप्तमतं चिय संखाइयायं, लोगमित्ताइ निद्दिडं। पृथिव्यां द्रष्टव्यमिति नियुक्तिगाथार्थः। आह / ननु यदाग्निजीवैः क्षेत्रोपमानमक्षेत्रोपमितं तन्नियुक्तिकृता " अथ भाष्यम्। सव्वबहुअगणिजीवा निरंतर जत्तियं भरिजंसु" इत्यादिगाथायां प्रागे- ओरालिय वेउटिवय, आहारगतेयगाइ तिरिएसु। वोक्तं प्रतिपादितं किमर्थं पुनरप्यत्र “खेत्तोवमिअं अगणिजीवा" इत्यनेन उक्कोसेणं पिच्छइ, जायं च तदंतरालेसु // गाथावयवेन भणितम्। अत्रोत्तरमाह। (तं चियेत्यादि) तदेव प्रागुक्तम- भणिओ खओवसमिओ, भवपञ्चइओ सचरिमपुढवीए। ग्निजीवैः क्षेत्रोपमान क्षेत्रोपमितमिह परभो हि“असंखेज्जा" इत्यादिवच- गाउयमुक्कोसेणं, पढमाए जोयणं होई॥ नादलोके लोकमात्राणि संख्यातीतानि खण्डानि भवन्तीति नियतमा- गतार्थे एव / नवरं भणितः क्षायोपशमिकोऽवधिः / अथ भवप्रत्ययो नतया निर्दिष्टम्। न पुनरपूर्वतयेति भावः। इह “रुवगयलहइ सव्वमि" भण्यते (सचरिमपुढवीएति) सचरमायां सप्तमपृथिव्यामुत्कृष्टतो गव्यूतं त्येतद्भाष्यकृता “दव्वं तु सव्वरूवं पासइ" इति वचनादवधेर्द्रव्यतो प्रथमायां योजनं भवतीति। विशे०। विषयप्रतिपादनपर व्याख्यानम् / अथ “एगपएसोगाढमि" त्यादिनैव णेरइया णं भंते ! केव तियं खित्तं ओहिणा जाणंति पासंति? गोयमा ! द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्रकालयोरेव विशेषत्वलक्षणेन प्रका- जहन्नेणं अद्धगाउयं उक्कोसेणं चत्तारि गाउयात ओहिणा जाणंति पासंति। रान्तरेण व्याख्यातुमाह ‘नेरइयाणमित्यादि' सुगम नवरं जघन्येनार्द्धगव्यूतमिति। सप्तमपृ-- अहवा दव्वं भणिअं, इहरुवगयं ति खेत्तकालदुर्ग। थिव्या जघन्यपदमपेक्ष्य उत्कर्षतश्चत्वारिगव्यूतानि रत्नप्रभायां गव्यूतसवाणगय पेच्छइ, न य तं चिय तंजओ अमुत्तं / / पदमाश्रित्य। अथवा “एगपएसोगाढं परमोही लहइ कम्मगसरीर" मित्यादिनैवा (12) अधुना प्रतिपृथिवीविषयं चिन्तयन्नाहवधिविषयभूतं द्रव्यं भणितमतो रूपगतं लभते। सर्वमित्येतदवधेर्द्रव्यतो रयणप्पभावपुढविणेरइया णं भंते ! केवइयं खेत्तं ओहिणा विषयाभिधायकतया न व्याख्यायते / तर्हि कथमिदं नीयत इत्याह जाणंति पासंति ? गोयमा! जहन्नेणं अद्भुट्ठाई गाउयाई उक्कोसेणं (इहेत्यादि) इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्यवसर्पिणील- चत्तारि गाउयाई / ओहिणा जाणंति पासंति। सक्करप्पभा पुढवी क्षणं क्षेत्रकालद्वयमवधिविषयत्वेनोक्तं तदूरूपगतमिति रूपगतं लभते। णेरड्या जहण्णेणं / तिनि गाउयाइं उक्कोसेणं अद्भुट्ठाइं ओहिणा सर्व कोऽर्थ इत्याह। रूपानुगतंतत्स्वरूपिद्रव्याणां दर्शनात् रूपिद्रव्यसं- जाणंति पासंति। वालुयप्पभापुढविणेरइया जहन्नेणं अड्डाइजाई बन्धमेव प्रेक्षते। नपुनस्तदेव क्षेत्रकालद्वयं केवलं पश्यति। यतस्तदमूर्त- गाउयाइं उक्कोसेणं तिन्नि गाउयाई ओहिणा जाणंति पासंति / मूर्तविषयश्चावधिरिति। अथ विनेयानुग्रहार्थं प्रासङ्गिक किञ्चिदभिधि- पंकप्पभा पुढविणेरणिया जहण्णं दोण्हि गाउयाइं उक्कोसेणं त्सुर्वक्ष्यमाणं च संबन्धयितुमाह अड्डाइजाई गाउयाइं ओहिणाजाणंति पासंति। धूमप्पभापुढपरमोहिनाणविओ, केवलिमत्तो मुहत्तमित्तेण। विणेरइयाणं पुच्छा, गोयमा! जहन्नेणं दिवळू गाउयं उक्कोसेणं मणुयक्ख ओवसमिओ, मणिओ तिरियाण वोच्छामि।। दो गाउयाइं ओहिणा जाणंति पासंति। तमापुढवि पुच्छा,गोयमा! परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञान- जहन्नेणं गाउयं उकोसेणं दिवढं गाउयं ओहिणा जाणंति विदः / परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनाश्यमेव केवलज्ञानमु- पासंति। अहे सत्तमाए पुच्छा, गोयमा ! जहण्णं अद्धगाउय त्पद्यते / केवलज्ञानसूर्यस्य हृदयपदवीमासादयतः प्रथमप्रभास्फो- उकोसेणं गाउयं ओहिणा जाणंति पासंति / प्रज्ञा० 35 पद। टकल्पं परमावधिज्ञानमतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभार- विशे०। करोदयमिति। तदेवं भणितो मनुष्यसंबन्धी क्षायोपशमिकोऽवधिरिदानी तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रतिरश्चामनुवक्ष्यामीति गाथाचतुष्टयार्थः / यथाप्रतिज्ञातमेवाह माणम्। अथ तदेव रत्नप्रभादिपृथिवीविभागेनाहआहारंतपलंभो, उक्कोसेणं तिरिक्खजोणीसु। . . चत्तारिगाउआई, अट्ठाई तिगाउयं चेव। गाउय जहण्णमोही, नरएसुय जोयणुक्कोसो।। अड्डाइला दोन्निय, दिवट्टमेगं च नरएसु॥ आहारकतैजसयोरूपलक्षणत्वाद्यान्यौदारिकवैक्रियाहारकतैजसद्र-- इह रत्नप्रभायां नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवव्याणि यानिच तदन्तरालेषु तदयोग्यानि द्रव्याणि तेषां लाभः परिच्छेदः धिक्षेत्रप्रमाणं भवति। शर्कराप्रभायां त्वर्द्धचतुर्थस्य येषु तान्यर्द्धचतुर्थानि उत्कृष्टतस्तिर्यग्योम्यानि मत्स्यादिषु भवन्ति। एतद्दव्यानुसारेण क्षेत्रका- गव्यूतानि, बालुकाप्रभायां गव्यूतत्रयं, पङ्कप्रभायामर्द्ध तृतीयस्य येषु लभावाः स्वयमभ्यूह्या इति। तदेवं यदुक्तम्। “काउं भवपचइया खओ- तान्यर्द्धतृतीयानिगव्यूतानि, धूमप्रभायां द्वेगव्यूते, तमायां द्वितीयस्यार्द्ध वसमियाउकाओ वि" तत्र क्षायोपशमिकप्रकृतयोऽभिहिताः। विशे०। / यत्र तद्व्यर्धेगव्यूतं, सप्तमपृथिव्यां पुनर्नरकेषु नारकाणामेकगव्यूतमुत्कृ(११) भवप्रत्ययाद्देवनारकाणाम्। टमवधिक्षेत्रप्रमाणं भवतीति नियुक्तिगाथार्थः / सप्तस्वपि पृथिवीषु प्रत्ये-- अथ भवप्रत्ययाः प्रतिपाद्यास्ताच सुरनारकाणां भवन्ति / / कमुत्कृष्टादवधिक्षेत्रप्रमाणादचगव्यूते अपनीते जघन्यमयधिक्षेत्रप्रमाणं तत्राल्पवक्तव्यत्वात्प्रथमं नारकाणामाह (गाउएत्यादि) नरकेषु | भवति / तच नियुक्तिकृता नोक्तमतो भाष्यकारः प्राह
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy