SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ओहि १४०-अभिधानराजेन्द्रः - भाग 3 ओहि उत्पत्ती सहकारित्वेनोपकारकं देहादिद्रव्यं तत्सर्वं द्रव्यावधिरभिधीयते। प्राणिनोऽस्मिन्निति भवो नारकादिजन्म 'नाम्नीति / अधिकरणे घ इदमुक्तं भवति / इहाधारभूतशिलादिद्रव्याण्युत्पद्यमानस्यावधेः सह- प्रत्ययः / भव एव प्रत्ययः कारणं यस्य तद्भवप्रत्ययं प्रत्ययशब्दश्चेह कारिकारणानि भवन्ति / कारणं च " भूतस्य भाविनो वा, भावस्य हि कारणपर्यायः वर्तते च प्रत्ययशब्दः कारणत्वे यत उक्तं / " प्रत्ययाः कारणं च यल्लोके।नद्रव्यं तत्वज्ञैः, सचेतनाचेतनं गदितमिति" वचनात् शपथज्ञानहेतुविश्वासनिश्चये"च शब्दः स्वगतदेवनारकाश्रितभेदद्वयद्रव्यमुच्यते / अतोऽन्यान्यपि तपःसंयमादीन्यवध्युत्पत्तिकारणानि सूचकः। तौ च द्वौ भेदावनन्तरमेव वक्ष्यति। यथा क्षयश्चोपशमश्व क्षयोपद्रन्यावधित्वेनावसेयानीति।। शमौ ताभ्यां निवृत्तं क्षायोपशमिकम् / चशब्दः स्वगतानेकभेदसूचकः। अत्र क्षेत्रकालावधी प्राह तत्र यद्येषां भवति। तत्तेषामुपदर्शयति। ( दोण्हमित्यादि) द्वयोर्जीवखेत्ते जत्थुप्पज्जइ, कहिज्जए पेच्छए व दवाई। समूहयोर्भवप्रत्ययं तद्यथा देवानां नारकाणां च तत्र दीव्यन्ति निरुपमएवं यजत्थ य काले, तउ पेच्छा खित्तकाले सो।। क्रीडामनुभवन्तीति देवाः। तथा नरान् कायन्ति शब्दयन्ति योग्यताया यत्र नगरोद्यानादिक्षेत्रे स्थितस्यावधिरुत्पद्यते / स क्षेत्रेऽधिकरणभू- अनतिक्रमेणाकारयन्ति जन्तून् स्वस्थाने इति नरकाः / तेषु भवा तेऽवधिः क्षेत्रावधिरुच्यते / क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण नारकाः। तेषां चशब्द उभयत्रापि स्वगतानेकभेदसूचकः / ते च व्यपदेश इति भावः / यत्र वा क्षेत्रेऽवधिः कथ्यते प्रज्ञापकेन स्वरूपतः संस्थानचिन्तायामग्रे दर्शयिष्यन्ते। अत्राह परः। नन्ववधिज्ञानं क्षायोपशप्ररूप्यते। यत्र वा क्षेत्रे व्यवस्थितानि द्रव्याणि अवधिज्ञानी प्रेक्षते / त- मिके भावे वर्तते / नारकादिभवश्वोदयिके तत्कथं देवादीनामवधिज्ञानं त्प्राधान्यविवक्षया तेन व्यपदेशात् क्षेत्रावधिरभिधीयते। एवं यत्र प्रथम- भवप्रत्ययमिति व्यपदिश्यते / नैष दोषः / यतस्तदपि परमार्थतः पौरुष्यादौ कालेऽवधिरुत्पद्यते / यत्र वा प्रज्ञापकेन प्ररूप्यते यत्कालं क्षायोपशमिकमेव केवलं सः क्षयोपशमो देवनारकभवेष्ववश्यंभावी / विशिष्टानि वा द्रव्याण्यवधिज्ञानी पश्यति / तत्प्राधान्यविवक्षया तेन पक्षिणां गगनगमनलब्धिरिव ततो भवप्रत्ययमितिव्यपदिश्यते नैष दोषः / व्यपदेशात्स कालावधिरुच्यते / ननु किमति क्षेत्रकालावस्थितानि यतस्तदपि उक्तं च। चूर्णी ननु“ओही खओवसमिए भावे नरगाइभवे से द्रव्याणि पश्यत्यसावुच्यते। किं क्षेत्रकालावेव साक्षादेव न पश्यतीत्याश- उदइए भावे तओ कहं भवे पच्चइओ भण्णइ उच्यते सो विखओवसमिओ याह। ननुपश्यति क्षेत्रकालावसौ तयोरमूर्तत्वादयधेश्च मूर्तविषयत्वा- चेव किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवइ को इह दिट्टतो द्वर्तनारूपं तु कालं पश्येत्। द्रव्यपर्यायत्वात्तस्येति। पक्खीणं आगासगमणं च तओ भवपञ्चइ" (ओभण्णइत्ति) यथा द्वयोः अथ भवभावावधी निरूपयितुमाह क्षायोपशमिकम् तद्यथा मनुष्याणां च पञ्चेन्द्रियाणां तिर्यग्योनिजाना जम्मि भवे उप्पज्जइ, वड्डइ पेच्छइ च जं भवोही सो। चात्रापि चशब्दी प्रत्येकं स्वगतानेकभेदसूचकौ पञ्चेन्द्रियतिर्यग्मनुष्याणा एमेव य भावोही, वड्डई य तओ खओवसमे।। चावधिज्ञानं नावश्यम्भावि / ततः समानेऽपि क्षायोपशमिकत्वे यस्मिन्नारकादिभवेऽवधिरवश्यमुत्पद्यते / यत्र वा भवे उत्पन्नोऽसाव- भवप्रत्ययादिदं भिद्यते। परमार्थतःपुनः सकलमप्यवधिज्ञानं क्षायोपवधिर्वर्तते / नारकादिभव एवायं वा स्वकीयं परकीयं वा अतीतमनागतं शमिकं संप्रति क्षायोपशमस्वरूपं प्रतिपादयति / ( को हेऊ वा एकादिकमसख्याततम वात भवपश्यति। सभवावधिः भवे आधार- खाओवसमियंति ) को हेतुः निमित्तं यदशादवधिज्ञानं क्षायोपशमिकभूते विषयभूते वा ऽवधिरिति कृत्वा एवमेव भावावधिरपि वक्तव्यः। मित्युच्यते। अत्र निर्ववचनमभिधातुकाम आह (खाओवसमियमित्यादि) यस्मिन् क्षयौपशमिके भावेऽवधिरुत्पद्यते / यत्र वा क्षायोपशमिक एव क्षायोपशमिकं येन कारणेन तदावरणीयानामवधिज्ञानावरणीयानां भावे उत्पन्नोऽसौ वर्तते / यं वा औदयिकादिभावपञ्चकान्यतरभावान् कर्मणामुदीर्णानां क्षयेणानुदीर्णानामुदयावलिकामप्राप्तानामुपशमेन पश्यति स भावावधिरित्यर्थः / भावे अवधिर्भावाधिरिति कृत्वा स विपाकोदयविष्कम्भणलक्षणेनावधिज्ञानमुत्पद्यते / तेन कारणेन त्ववधिः / क्व भावे वर्तत इति। कथ्यतामित्याह। वर्तते च तत्कोऽसावधिः क्षायोपशमिकमित्युच्यते। क्षयोपशमश्च देशघातिरसस्पर्द्धकानामुदये सति क्षायोपशमिके भाव इति। तदेवं प्रथमव्याख्यानेद्वारतया समायातस्या- भवति / न सर्वधातिरसस्पर्धकानाम् / नं० / तत्रावधिज्ञानावरणकर्मवधेनामादिनिक्षेपोऽयमुक्तो द्वितीयव्याख्याने तु विशेषणतया समायात- प्रकृतीनां तथाविधविशुद्धाध्यवसायभावतः सर्वघातिषु रसस्पर्धकेषु स्यास्यैषोऽभिहित इति। विशे०। आ० चू० / देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्धकेष्वपि वातस्निग्धेषु (5) भवप्रत्ययिकादितो द्वैविध्यम्। अल्परसीकृतेषु उदयावलिकाप्राप्तस्यांशस्य क्षये अनुदीर्णस्य चोपशमे से किं तं ओहिणाणपचक्खं ओहिनाणपञ्चक्खं दुविहं पण्णत्तं / तं जहा विपाकोदयविष्कम्भरूपे जीवस्यावध्यादयो गुणाः प्रादुःसन्ति उक्तं च। भवपचइयं चखओवसमियं च। से किं तं भवपञ्चइयं च भवपचइयं दुण्हतं "निहिएसु सव्वघाई, रसेसु फड्डेसु देशघाईणं / जीवस्स गुणा जायंति जहा। देवाण य नेरइयाण य। से किं तं खओवसमियं खओवसमियं दुण्हं ओहिमणचक्खुमाईया। 1 / अत्र निहितेष्विति देशघातिरसस्पर्द्धकतया तं जहा मणूसाण यपंचिदियतिरिक्खजोणियाण को हेऊखाओवसमियं व्यवस्थितेषु शेष सुगमम् / सर्वघातिनि च रसस्पर्धकान्ययधिज्ञानाक्खाओवसमियं तथा वरणिजाणं कम्माणं उद्दिण्णाणं खएणं अणुदिपणाणं वरणी-यस्य देशघातिरसस्पर्द्धकतया परिणमयति। कदाचिद्विशिष्ट - उवसमेणं ओहिनाणं समुप्पज्जइ / अहवा गुणपडिवन्नस्स अणगारस्स गुणप्रतिपत्तिमन्तरेण कदाचित्पुनर्विशिष्टगुणप्रतिपत्त्या विशिष्टगुणप्रतिओहिनाणं समुप्पज्जइ। पत्तिमन्तरेण कथमिति चेदुच्यते / इह यथा दिवसकरमण्डलस्य अथ किं तदवधिज्ञानप्रत्यक्षम् / अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तम् धनपट-लाच्छादितस्य कथञ्चिद्विधसा परिणामेन घनपटलपुद्गलाना तद्यथा। भवप्रत्ययं च क्षायोपशमिकं च / तत्र भवन्ति कर्मवशवर्तिनः / निस्ने हीभूय परिक्षयतः समुपजातेन रन् ण तिमिरनिकरो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy