________________ ओहावण 136 - अभिधानराजेन्द्रः - भाग 3 ओहावण षिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्वानां महानरकसदृशो रौरवतुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात्तथा विडम्बनाचेति सूत्रार्थः / एतदुपसंहारेणोपनिगमयन्नाहअमरोवर्म जाणिअ सुक्खमुत्तम, रयाण परिआइंतहा रयाणं / निरओवर्म जाणिअदुक्खमुत्तमं, रमिज तम्हा परिआई पंडिए॥ 11 // अमरोपममुक्तन्यायाद्देवसदृशं ज्ञात्वा विज्ञाय सौख्यमुत्तमं प्रशम-- सौख्यं केषामित्याह। रतानां पर्याये सक्तानां सम्यक् प्रत्युपेक्षणादिक्रि-- याद्यङ्गे श्रामण्ये। तथा अरतानां पर्याय एव किमित्याहानरकोपमं नरकतुल्यं ज्ञात्वा दुःखमुत्तमं प्रधानमुक्तन्यायाद्यस्मादेवं रतारतविपाकस्तस्मात् रमेत शक्तिं कर्यात् केत्याह / पर्याय उक्तस्वरूपे पण्डितः। शास्त्रार्थज्ञ इति सूत्रार्थः पर्यायच्युतस्यैहिकं दोषमाहधम्माउ भट्टसिरिओववे, जण्णग्गिविज्झाअमिवप्पते। हीलंतिणं दुविहिअंकुसीला, दादुडिअंघोरविसं व नागं / / 12 // धर्मात् श्रमणधर्मतः भ्रष्टं च्युतं श्रियोपेतं तपोलक्ष्म्या अपगतं यज्ञाग्निमग्निष्टोमाद्यनलं विध्यातमिव यागावसाने अल्पतेजसमल्पशब्दोऽभावे तेजः शून्यं भस्मकल्पमित्यर्थः। हीलयन्ति कदर्थयन्ति पतितस्त्वमिति पङ्क्तयपसरणादिना एनमुन्निष्क्रान्तं दुर्विहितमुन्निष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलास्तत्सङ्गोचिता लोकाः स एव विशेष्यते " दाढड्डियंति" | प्राकृतशैल्या उद्धृत दंष्ट्रमुत्खातदंष्ट्र घोरविषमिव रौद्रविषमिव नागं सर्प | यज्ञाग्निसर्पोपमानं लोकनीत्या प्रधानभावादप्रधानभावाख्यापनार्थमिति सूत्रार्थः / एवमस्य भ्रष्टशीलस्यौधत ऐहिकं दोषमभिधाय ऐहिका-- मुष्मिकमाहइडेव धम्मो अयसो अकित्ती, दुण्णामधिलं च पि हुजणमि। चुअस्सधम्मा उ अहम्मसेविणो, संमिन्नचित्तस्सय हिडओ गई।॥ 13 // इहैवेह लोके एवाधर्मः इत्ययमधर्मः फलेन दर्शयति। यदुतायशः अपराक्रमकृतंन्यूनत्वं तथा अकीर्तिरदानपुण्यफलप्रवादरूपा। तथा दुर्नामधेयं च पुराणः पतितः इति कुत्सितनामधेयं च भवति। क्वेत्याह। पृथग्जने सामान्यलोकेऽप्यास्तां विशिष्टलोके कस्येत्याह। च्युतस्य धर्मा-- त्प्रव्रजितस्येति भावः। तथा अधर्मसेविनः कलत्रादिनिमित्तं षट्कापोपमईकारिणः / तथा संभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धात् अधस्तादतिर्नरकेषूपपात इति सूत्रार्थः / अस्यैव विशेषप्रत्यपायमाहमुंजित्तु भोगाई पसज्ज चेअसा, तहाविहं कट्ट असंजमं बहुं। गई च गच्छे अणहिजिअंदुहं, वोहीअ से नो सुलमा पुणो पुणो / / 14 // सउत्प्रव्रजितो भुक्त्वा भोगान् शब्दादीन् प्रसह्य चेतसा धर्मनिरपेक्षतया / प्रकटेन चित्तेन तथाविधमज्ञोचितमधर्मफलं कृत्वाभिनि वयसिंयम कृष्याद्यारम्भरूपं बहुमसंतोषात् प्रभूतं स इत्थंभूतो मृतःसन् गतिं च गच्छत्यनभिध्याताम् अभिध्याता इष्टानानिष्टामित्यर्थः / काचित्सुस्वाप्येवंभूता भवत्यत आह / दुःखां प्रकृत्यैवासुन्दरां दुःखजननी बोधि श्वास्य जिनधर्मप्राप्तिश्वास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव प्रवचनविराधकत्वादिति सूत्रार्थः / यस्मादेव तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याहइमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो। पलिओवमं झिज्झइ सागरोवम, किमंग पुण मज्झ इमं मणोदुहं / / 15 / / अस्य तावदित्यात्मन एव निर्देशः नारकस्य जन्तोर्नरकमनुप्राप्तस्येत्यर्थः / दुःखोपनीतस्य सामीप्येन प्राप्तदुःखस्य क्लेशवृत्तेः एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमंक्षीयते सागरोपमंच। यथा कर्मप्रत्ययं किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशदोष-- रहितमेतत् क्षीयत एवैतत् चिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः / विशेषेणैतदेवाहन मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवासजंतुणो। नचे सरीरेण इमेणविस्सई, अवस्सई जीविअपज्जवेण मे // 16 // न मम चिरं प्रभूतकालं दुःखमिदं संयमारतिलक्षणं भविष्यति किमित्यत आह / अशाश्वती प्रायो यौवनकालावस्थायिनी भोगपिपासा विषयतृष्णा जन्तोः प्राणिनः अशाश्वतीत्व एव कारणान्तरमाह / न चेच्छरीरेणानेनापयास्यति न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति। तथापि किमाकुलत्वं यतोऽपयास्यति जीवितपर्ययेण जीवितस्यापगमेन मरणेनेत्येवं निश्चिन्तः स्यादिति सूत्रार्थः / अस्यैव फलमाह। जस्सेवमप्पा उ हविज निच्छिओ, चइज देहं न हु धम्मसासणं। तं तारिसं नो पइलंति इंदिआ, उविंति वाआव सुदंसिणं गिरिं॥१७॥ यस्येति साधोः एवमुक्तेन प्रकारेण आत्मा तुशब्दस्यैवकारार्थत्वात्। आत्मैव भवेनिश्चितो दृढः। सत्यजेदेह क्वचिद्विध्ने उपस्थितेनतुधर्मशासनं न पुनर्धर्माज्ञामिति तं तादृशं धर्मे निश्चितं न प्रचालयन्ति। संयम-- स्थानान्न कम्पयन्तीन्द्रियाणि चक्षुरादीनि निदर्शनमाह। उत्पतद्वाता इव संपतत्पवना इव सुदर्शनं गिरि मेरुं एतदुक्तं भवति / यथा मेरु वाता न चालयन्ति। तथा तमपीन्द्रियाणीति सूत्रार्थः / उपसंहरनाह। इचेव संपस्सिअ बुद्धिम नरो, आयं उवायं विविहं विआणिआ। कारण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्ठिजा सित्तिवेमि॥१८॥ इत्येवमध्ययनोकं दुःप्रजीवित्वादि संप्रेक्ष्यादित आरभ्य य