SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ओहावण 134 - अभिधानराजेन्द्रः - भाग 3 ओहावण यूयं व्रतानि ममारोपयतेति भावः। इति अगीतोऽगीतार्थोब्रूते। एवं तनोक्ते सोऽभिधत्ते नाहं व्रजामि। ततस्तस्मिन् प्रत्यागमच्छति। यदि नागच्छति यदाचार्येण वक्ततव्यं तदाह। तर्हि उपधिमपि तावद्देहि मा उपधेरप्युपहतोऽभूदिति। वेसकरणं पमाणं, न होइ नइ मज्जणं नलंकारो। न वि देमित्तिय भणिए, गएसु जइ सो ससंकितो सुवति। अणुमणनं किंय सेवी, अणणुमएणं असेवी उ॥ उवहम्मइनीसंके, न हम्मए अपडिवळते / / वत्स ! न वेषकरणं न च मज्जनं नालङ्कारः प्रमाणं यथाक्रममप्रति- यदि उपाधेर्याचने कृते स ब्रूते। नापिनैवददाम्युपधिमहमिति।तत एवं सेवना वा किंतु (सोइज्जएणंति) यदि स्नानादिविषये अनुमननं कृतं भणिते संघाटको गच्छति / संघाडगतिगेति व्याख्यातमधुना ( वुच्छो तेन सेवी प्रतिसेवनाकारी भवति / अननुमतेन तु असेवी प्रतिसेवी। उवहिग्गहणा) इता तद्व्याख्यानयति / गएसु' इत्यादि / गतेषु तेषु अन्यच। सहायेषु यदिसशाकितः।शङ्कनंशङ्कितं सह शङ्कितं यस्य येन वा जो सो विसुद्धभावो, उप्पण्णो तेण ते चरित्तप्पा। सः। तथा का पुनः शङ्कोच्यते। किं व्रजामि किं वा नेति। एवंरूपशोपेतः धरितो निमज्जमाणा, जलेण नावा कुर्विदेण // स्वपिति रात्रौ तदा स उपधिरुपहन्यते। अथ निःशङ्कितः सन् स्वपिति योऽसौ विशुद्धभावस्तत उपसर्गप्रारम्भसमये समुत्पन्नस्तेन तव यथा नियमात्मयोगात् प्रव्रजितव्यमिति। तदा नोपहन्यते। अथ निःशङ्क चरित्रात्मा धारितः / यथा कुविन्देन कौलिकेन निमज्जन्ती नौरिति। उषित्वा यदि वा यस्मिन् दिने सहायागतास्तदिवसमेवानुषित्वा यदि जह वा महातलागं, भरितमिजंतमुपरिपालीयं / निवृत्य व्रजिकाद्विष्वप्रतिवध्यमान आगच्छति। न चान्तरा रात्रौ दिवसे तजाएण निरुद्धं, तक्खणपडितेण तालेणं / वा स्वपिति तदा तस्मिन्नप्रतिबध्यमानेनोपहन्यते / अथ स्वपिति यथेति दृष्टान्तोपन्यासे वा इति दृष्टान्तान्तरसमुच्चये महातडागं त पहन्यते। भरितमिति वर्षे पानीयेन परिपूर्ण भृतमिति भरणादेव चोपर्यये कस्मिन् संवेगसमावन्नो, अणुवहयं घेत्तुं एति तं चेव। प्रदेशे भिद्यमानपालीकं ( तजातेणेत्ति) प्राकृतत्वात्। तृतीया पञ्चम्यर्थे अह होलाहि उवहतो, सो वि य जइ होज्ज गीयत्थो / / ततेऽयमर्थस्तत्पाल्यांजातस्तज्जातः। तस्मात्तालात्तालवृक्षाद्यस्मिन् क्षणे तो अन्नं उप्पाए, तं चोवहिं विगंचिओ होइ। उदकगलनेन पालीभेत्तुमारब्धस्तत्क्षणे तस्मिन्नेव प्रदेशे पतितेनेति। अप्पडिवज्झते उ, सुचिरेण विन हु उवहम्मे / / तालफलेनेतिगम्यते। उदकंगलत् तेन विरूद्धमेव दृष्टान्तोऽयमर्थोपनयः। संवेगो मोक्षाभिलाषस्तं समापन्नस्तमेव गुरुप्रदत्तमुपधिमनुपपहतं एवं चरणतलागं, जाइकियउवसग्गवीचिवेगेहिं। गृहीत्वा एति समागच्छति। अथ भवेत्कथमप्युपहतः सोऽपि च साधुर्यदि भज्जंत तुमे धरियं, धिइबलवेरग्गतालेणं // स्यात् गीतार्थस्ततस्तमुपहतमुपधिं ( विगंचिओत्ति) परिस्थाप्यान्यएवं महातमागदृष्टान्तगतप्रकारेण चरणमेव तडागं जातयः स्वजनास्तैः मुपधिमुत्पाद्यए तिसमायाति। अथ स्यादगीतार्थस्तर्हि तेनोपधिरन्येनोकृता ये उपसर्गास्त एव वीचिवेगाः कल्लोलवेगास्तैर्जातिकृ- त्पादनीयोऽगीतार्थतत्वेनान्येनोत्पादने योग्यताभावात्। किंतु तेनैवोपतोपसर्गवीचिवेगैर्भिद्यमानं त्वया धृतिबलं च वैराग्यं च धृतिबलवैराग्यं धिना गन्तव्यं / समागतस्य चान्यमुपधिमाचार्याः समर्पयन्ति। प्राक्तनं तदेव तालोऽवयवे समुदायोपचारात्। तालफ्लं तेन धृतबलवैराग्यतालेन च साधुभिः परिस्थापयन्ति / संप्रति ( अप्पडिवज्झंते ) इत्यादि धारितं केवलमवधानतः प्रायश्चित्तभाक जातं तीर्थकराज्ञाभङ्गात्तदेवाहा अप्रतिबध्यमाने / कर्मकर्तर्ययं प्रयोगः / क्वचिदपि प्रतिबन्धमकुर्वति। पडिसेहियगमणम्मि, आवण्णो जेण तेण संसृट्ठो। पुनः सुचिरेणापि कालेन हु निश्चितं नोपहन्यते उपधिं वचनापि प्रतिबसंघाडगतिहवुच्छो, उवहिग्गहणे ततो विवादो॥ न्धाकारणतः सततोद्यत्वात्। संप्रति विवाद इति व्याख्यानयति। प्रतिषिद्धं खलु भगवता तीर्थङ्करेणावधावनानुत्प्रेक्षिगमनं तस्मिन् गंतूण तेहिं कहियं, स यावि आगंतु तारिसं कहए। प्रतिगमने कृते। तथा कारणेन स्त्रीवादित आपन्नं प्रायश्चित्तस्थानं तेन तोतं होइ पमाणं, विसरिसकहणे विवादो ओ॥ संसृष्टः कर्मसंबन्धेन ततस्तद्विशोधनाय तस्मै दीयते प्रायश्चित्तम्। अथ यौ सहायौ तस्य प्रेषितौ ताभ्यां गत्वा गुरुसमीपं तस्य प्रतिसेवनमप्रयोऽसौ द्वितीयः। संधाटकप्रेषितस्तेन कियचिरंस प्रतीक्षणीयस्तत आह तिसेवनं वा कथितं स चापि कृतावधावन साधुरागत्य तादृशं कथयति। ( संघाडगेत्यादि ) संघाटक आह / श्रीन दिवसान् यावत्प्रतीक्षते इह ततस्तद्भवति प्रमाणमुभयेषामप्यविसंवादात्। अथ विसदृशं कथयति। त्र्यहग्रहणं मध्यतो भवितुमर्हति ततः उपधिग्रहणं कर्तव्यं तदीय उप- ततो विवादः सहाया ब्रुवते। एष प्रतिसेवीतितत्र सत्यप्रतिज्ञाखलुव्यवहार धिर्याचित्वा उपग्रहणीयः / ततो (विवादोत्ति ) यत्र सोऽवधावितस्ततः इति। स एव प्रमाणीक्रियते नसहायाः तदेवं प्रतिसेवनामधिकृत्य विवादो प्रतिनिवृत्तस्य सहायैर्यदि विवादो वक्ष्यमाणस्वरूपः क्रियते। तदा सप्र- दर्शितः संप्रति मज्जनादिकमधिकृत्याहमाणयितव्यमिति। अहवाति अगीया, मज्जणमादीहिं एस गिहिभूतो। संप्रत्येतदेवोत्तराद्धं व्याचिख्यासुराह तंतु न होइ पमाणं, सो चैव तहिं पमाणं तु / / / एगाहतिहे पंचाह इच्छित्तो निवत्तिओ सहायाणं। अथवेति प्रकारान्तरोपप्रदर्शने अगीतार्था बुवते मजनादिभिसव्वा उ अणिच्छंते, भणंति उवहिं पितो देहि॥ मनाङ्गरागधूपाधिवासादिभिरेष गृहि भूतो जातः स जघन्यत एकाहे एकस्मिन् दिवसे मध्यतः त्र्यहे तत्कर्षतः पुनरेवमाह / नाहं स्नानादिकं कृतवान् / यदि वा बलादह पञ्चाहे प्रतीक्षिते यदि स निवर्तितुं नेच्छति ततः “सहायाणमिति" स्वजनै स्नानादिकं कारितो न पुनस्तेषु स्नानादिष्वनुरागवान तंबवते ( कियाचिरमस्माभिरवस्थातव्यमहि व्रजाम एवमुक्त यदि जात इति तत्रैव भूत विवाद यात सहाया बुवर्त तन्न भवति प्रमाण
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy