________________ ओहावण १३३-अमिधानराजेन्द्रः - भाग 3 ओहावण पच्छा संथुयइत्थी-एछलहु मेहुणीए चउगुरुगा। उ केटगं उद्धरित्ता पुणो कण्णे ठवेउं गतो अन्नया सो रोहिणेयो समणुण्णेयरसंजति, छेदो मूलं जहा कमसो॥ रायगिहमतिगतो रत्तिं चोरोत्ति गहितो नय तज्जइरोहिणेओ उयाहु अन्नो पश्चात्संस्तुतया सह भुञानस्य षट् लघवः / मैथुनक्या मैथुन- चोरो ततो पिट्ठिउमाढत्तो भण्णइ य अक्खाहि सव्वं तुमं रोहिणातो न जीवनया पण्याइनया इत्यर्थः / मनोज्ञसंयत्या सह भुजानस्य छेदः / वत्ति। जइ रोहिणेओ तोसिया तो मुयामो। एवं सो सनीतिसत्थपविठ्ठाहिं अमोज्ञया संयत्या सह मूलम्। पुनः प्रकारान्तरमाह। अठ्ठारसहिं कारणेहिं एकेकाउंपुच्छिज्जइ / सो न कहेइ कहाकह रोहिणेओ अहवा पुर संथुए तरपुरिसत्थी सो स सो सवादीसु / चोरोत्ति / ताहे अट्ठारसमा सुहुमा कारणा करिउ माढ तामजं पाइत्तो समणुग्नेयरसंजइ, अछेकंतीए मूलं तु // मत्तो निव्वेयणो जातो ताहे देवलोगभवणसरिसंभवणं काउं। तत्थ महरिहे अस्य व्याख्यानं कल्पाध्ययनचूर्णितः कर्तव्यम्। संप्रति यदुक्तं प्राक् " सयणिज्जे तिवज्जा ठितो ततो पडिबोहिवेलाए निव्वतिज्जमाणे ताहि भणइ / संवण्णं सेवते दुविहं ति" तद्व्याख्यानार्थमाह तुम देवलोए उववण्णो देवलोएय एसो अणुभावो जो पुच्छित्तो पुव्वभयं थीविग्गहकिलिवं वा, मेहुणकम्मं व चेयणमचेयं / सम्मं अक्खाति सो चिरद्विती देवतो अत्थत्ति जोन अक्खाइ सो तक्खणं मूलुग्गमकोडिदुगं, परित्तणंतकाएमादी) पाडति तो मा अम्हे अणाहा काहिसि सव्वं अक्खाहि। ततो रोहिणीएण स्त्रीविग्रहो नाम स्त्रीशरीरं क्लीवो नपुंसकम् / एतद् द्विकं यत्सेवते / तित्थयरवयणं संभरित्ता चिंतियं / अदूतिवयणा तित्थगरा सामिणा अथवा ( मेहुणत्ति ) मैथुनं (कम्पत्ति ) हस्तकर्म / अथवा सचित्तमत्तित्तं भणियं / 'अमिलाय इत्यादि' इमं सव्वं वितहं दीसइ। तो कयगं एयंति वायत्प्रतिसेवते। यदि वा मूलगुणविषयं यदिवा उद्गमकोटि विशुद्धिकोटि भणइ नाहं रोहिणेतो ततो मुक्को रोहिणिएण चिंतियं / अहो एगस्स वि अथवा (परीतमिति ) प्रत्येकशरीरम् ( अनंतत्ति ) अनन्तकायमेवमादि सामिणो वयणस्स केरिसं माहप्पं / अहं जीवियसुहआभोगी जातो जइ द्विविधंद्रष्टव्यम्। आदिशब्दात्तिर्यग्योनिकं मानुषिकं वा मैथुनमित्यादिक पुण निग्गंथं पावयणं सुणोमि।तो जह लोएय सुहिओ भवामित्ति चिंतिऊ द्विपरिग्रहः। ण पव्वइओ"। उक्तं सूक्ष्म लौकिकं परिनिर्वापणं तथाचाह सुहुमाइ कारणा खलु, लोए एमादि उत्तरे इणमो। एएसिं तु पयाणं, जं सेवइ पावई तमारयणं / मिच्छदिट्ठीहिं कया, किंतु हु मे तत्थ उवसग्गो // अन्नं तु जमावजे, पावइ तं तत्थ तहियं तु॥ एतेषामनन्तरोदितानां स्त्रीविग्रहक्लीवादीनां पदानां मध्ये यत्सेवते सूक्ष्मा खलु कारणयतना एवमादिका एवं प्रभृति आदिशब्दात्प्रभूता न्येवंविधो दृष्टान्तः सूचकः / उत्तरे लोकोत्तरे इयं वक्ष्यमाणस्वरूपा नामारोपणं तन्निष्पन्नं प्रायश्चित्तं प्राप्नोति / अन्यच्च यदा पद्यते कारणता तामेवाह / मिथ्यादृष्टिभिः किंतु कृता मे भवतस्तत्र गतस्योसंयमविराधना प्रत्ययं प्रायश्चित्तं तदपि तत्र प्राप्नोति। पसर्गाः किमुक्तं भवति। नतव वत्स ! विरूपाचरणे किमपि चित्तं केवलं तत्तो य पडिनियत्ते, सुहुमं परिनिव्ववंति आयरिया। यदि मिथ्यादृष्टिभिः बलात्कारेण किमपि कारितः स्यात्। तत्र किं प्रतिभरियं महातलागं, गलफलदिलुतो चरणम्मि / सेवितं किं वान प्रतिसेवितमिति एवमुक्ते सति यत्करोति तदाहततस्तस्मात् अवधावनाप्रतिनिवृत्तात् / यथा सूक्ष्मन्ते जानन्ति अवि संधरति सिणेहो, पोराणो आइओ निप्पिवासाइ। सूरयोऽस्माकमुपरि तथैव सस्नेहा वर्तन्ते। इत्येवमतिकोमलेनोपायेना इह गोरवमारुवितो, कहेइ सव्वं जहा वत्तं // चार्याः परिनिर्वाफ्यन्ति। सुखापयन्ति! येन ते सर्वमालोचयन्ति तेनान-- अपीति संभावने संभावयामीत्येतत पुराणायामवस्थायां भवः पौराणः न्तरमेवं वदेयुः। यथा चारित्रमस्माकं सर्वं गलितमस्मभ्यं व्रतानि दत्थ। स्नेहः आयातोऽद्यापि निष्पिपासया मदी निष्पिपासया मदीया वैय्यावृएवमुक्ते सूरिभिः चरणे चरणविषये भरितं महातमागमतिचरणादेव त्यादिपियासाव्यतिरेकेणापि धरति विद्यते इति / एवं गौरवमारोपितः कस्मिंश्चित्प्रदेशे पालीभेदात् गलदुदकं तत्क्षणादेव पतितेन फलेन तत्प्र-- सन् किमेतेषां कुर्मो जीवितमपि मदीयमेतेवामेवेति। मत्वाऽतो यथावृत्तं देशापूरणान्निरुद्धोदकं दृष्टान्तः करणीयः / इह “सुहुमं परिनिवव्वंती" समस्तमपि कथयति। एतदेव स्पष्टतरमाचष्टे। त्युक्तम्। तच सूक्ष्मं परिनिर्वापणं द्विविधं। तद्यथा। लौकिकं लोकोत्तरिक एवं भणितो संतो, उन्नुइत्तो सो कहेइ सव्वं तु। च। तत्र लौकिकं यथा रौहिणिकचौरस्याभयकुमारेण कृतम् / तचैवं " जंजेणं समणुभूयं, जंवा से तहिं कयं तेहिं / / रायगिहं नगरं तत्थ रोहिणेयो चारोवाहि दुग्गे हितो सगलं नगरं मूसइ।न एवं पूर्वप्रदर्शितेन प्रकारेण भणितः सन् (उन्नुइत्तोत्ति ) देशीपदमेतत्। कोइ तं घेत्तुं सक्कइ। अन्नया वड्डमाणसामी समोसढो तित्थगरवयणं सोउं गर्वे वर्तते अतोऽयमर्थः / अहमेव गुरूणां मान्यो नान्य इति गौरवमारोचोरिउं न कहामित्ति कण्णे ठएइ तस्सेवं वोलमाणस्स / कंटकोपाय- पितः / सर्वमेव तुरवधारणे यदनेन स्वयं समनुभूतं यद्वा ( से ) तस्य लग्गोतं जाव एगेण हत्थेण उद्धरइ। ताव तित्थगरो इमंगाहत्थं पण्णवेइ तैर्मिथ्यादृष्टिभिः कृतं तत्समस्तमेव कथयति / तत्र यदि सोऽगीतार्थो “अमिला य मल्लदामा, अणिमिसनयणाय नीरजसरीरा / चउरंगुलेण भवति तत इदं ब्रूते। भूमि, न छिवंति सुरा जिणो कहए" सुरा देवाश्चतुर्निकायभाविनोऽपि ण्हणादीणि कयाई, देह वए मज्झं वएतु अगीतो। अम्लानमाल्यदामानस्तथा न विद्यते निमेषो येषां ते। तथा अनिमेषे पुव्वं च उवसग्गो, किलिट्ठभावो अहं आसि / / नयने येषां ते अनिमेषनयनाः। तथा नीरजा निर्मलं शरीरं येषां तेनीरजाः मया स्नानादीनि स्नानाङ्गरागादीनि तथा पूर्वमुपसर्गादुपसर्गेष्वशरीराः / चतुरडलेन चतुर्भिरङ्गलैः भूमिं न स्पृशन्तीतिः। जिनः सर्वज्ञः नारब्धेष्वहं संक्लिष्टपरिणामोऽभवमुपसर्गप्रारम्भसमकालमेव पुनकथयति। अनेन सर्वतीर्थकृतामविसं वादिवचनतामावेदयति। एवं "सो | विशुद्धपरिणामो जात इति / तत एतेन कारणेन मह्यं ददत /