________________ ओहाण १३०-अभिधानराजेन्द्रः - भाग 3 ओहावण चितं तु""ओहाडियंति" स्थगितं विषादिना तिरस्कृतस्वभावम्। आव०५ अ०॥ ओहाण-न० (अवधान ) उपयोगे, / ध० 3 अधि० आत्मनोऽर्थसाक्षा करणव्यापारे, आ०म०प्र० चित्तंचेतनासंज्ञानमुपयोगोऽवधानमिति पर्यायाः। आव०६अ। अवधावन-न० विहारावधावनेन लिङ्गावधावनेनवा द्विविधेगणावक्रमणे। "अब्भुञ्जतं ओहाणे, एककदुभेदओ होञ्ज वक्षमणं" नि० चू०१६ उ०। ओहाणुप्पेहि (ण)-त्रि० (अवधावनोत्प्रेक्षिन् ) अवधावनमपसरणं संयमत्तात्प्राबल्येन प्रेक्षितुंशीलं यस्य तथाविधः। उत्प्रव्रजितुकामे, द० १चूलि०। ओहाम-धा० (तूल ) भ्वा० पर० सक० सेट्--इयत्तापरिच्छेदे, तुलेरोहामः 8 / 4 / 25 इति तूलेय॑न्तस्य ओहाम इत्यादेशो वा भवति। ओहामइ / तुलइ तूलति। प्रा० आ० चू०। ओहारयित्ता-त्रि० ( अवधारयितृ ) शङ्कितस्याप्यर्थस्य निःशङ्कितस्यैवमेवायमित्यर्थवक्तरि। *अवहारयितृ-त्रि० परगुणानामवहारकारिणि, यथा अदासादिकमपि परं भणति दासस्त्वं चौरस्त्वमित्यादि “अभिक्खणं ओहारयित्ता भवई"। असमाधिस्थानमेकादशम्। स०२० स० दशा०। ओहारण-न० (अवधारण) ततदाशङ्कितान्ययोगव्यवच्छेदादिफ्ले निश्चये, आव० 6 अ० विशे० ( णय शब्देऽस्योदाहरणानि ) सर्व वाक्यं सावधारणमामनन्ति नं० / आ० म०प्र०। ओहारणी-स्त्री० (अवधारणी) अवधार्यतेऽवगम्यते अनयेत्यवधारणी। भ०२ श० 6 उ० अशोभन एवायमित्यादिरूपायाम् जी० 4 प्रति० अवबोधबीजभूतायाम्, प्रज्ञा० 10 पद० निश्चया त्मिकायां वा भाषायाम् "मुसं परिहरे भिक्खू न य ओहारणिवए" उत्त० 1 अ० "ओहारणिं अप्पियकारिणिं च भासं न भासिज्ज सया स पुलो" द०८ अ०३ उ० (इति तद्भाषणनिषेधः से भूणं भंते ! मणामीति ओहारिणी भासा इत्या-- दिभासाशब्देऽस्याः स्वरूपमावेदिष्यते): ओहाव-धा० (आ-क्रम् ) आक्रमणे, भ्वा-उभ० आक्रमेरोहावोत्थारच्छु दाः / 4 / 160 आक्रमेरेते य आदेशा वा भवन्ति इति आक्रमेरोहावादेशः। ओहावइ अक्कमइ आक्रामति। प्रा०। ओहावण-न० (अवधावन ) व्रतपर्यायादवाङ्मुखीभवने, व्य० 130 / उत्प्रव्राजने, / व्य०३ उ०। अवसरणे, द०१ चूलि०। निग्गमणमवक्षमणं, निस्सरणपलायणं च एगट्ठा। लोहणलुट्टणपलोट्टण-ओहावणं चेव एगट्ठा / / निर्गमनमपक्रमणं निस्सरणं पलायनमित्येकार्थाः / लोटनं लुट्टनं प्रलोटनमवधावनमिति चैकार्थाः। तत्र लोटनमिति लुउविलोठने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृतशब्दार्थप्रतीतिरुपजायते। तत्वभेदपर्यायाख्येति वचनमप्यस्ति / ततस्तदुपन्यास इति ध्य०१ उ०। गणादवधावेत्पुनस्तत्रैवागच्छेत् तत्र प्रायश्चित्तम्।व्य०, अ०। मिक्खू य गणाओवकम्म अहाणुपेहो वजेला से अहच अणेधाइतो से य इच्छेजा दोचं पि तमेव गणं उवसंपजित्ता णं विहउत्तरा तत्थ णं थेराणं इमेयारूवे वियाए समुपिज्जत्ता इमणं अन्जो जाणह किं परिसेविअपरिसेवी से य पुच्छियटवे किं परिसेवी अपरिपसेवि से य वएज्जा परिसेविपरिहारपत्ते जे से पमाणं वयति से पमाणे घेतवे से किं एव माहु मंते ! सयपइण्णववहारस्सा भिक्षुश्च गणाद्गच्छादपक्रम्य अवधावनमसंयमगमनं तदनुप्रेक्षा व्रजेत्।स चानवधावित एव असंयमगत एव सन् इच्छेत् इति द्वितीयमपि वारं तमेव गणमुपसंपद्य विहर्तु तत्र स्थविराणामयं वक्ष्यमाणस्तद्रूपोऽनन्तर एवोच्यमानरूपो विवादः समुत्पद्यते / इद भो आर्या ! जानीत किमय प्रतिसेवी किंवा नेति तत्र स प्रष्टव्यः / किं प्रतिसेवी किं वा नेति। तत्र स प्रष्टव्यः / किं स प्रतिसेवी अप्रतिसेवी वा कृतप्रतिसेवानाकः। तत्र यदि स वदेत्प्रतिसेवी ततः परिहारं प्राप्तः प्रायश्चित्तं प्राप्तः स्यादथ वदेत् / न प्रतिसेवी तर्हि नो परिहारं प्राप्तो भवति। यत्स प्रमाणं वदति तस्मात्प्रमाणो ग्रहीतव्यः सत्योऽसत्यो वा। अथ कस्मादेवमाहुर्भदन्त ! सूरिराह। सत्यप्रतिज्ञाव्यवहारास्तीर्थकृद्भिर्दर्शिता इति कृता एषा सूत्राक्षरगमनिका संप्रति नियुक्तिभाष्यविस्तरः। सो पुण लिंगेण सम, ओहावइ मोच्छलिंगमहवा वि। किं पुण लिंगेण सम, ओहावइ मेहिं कजेहिं / / स पुनरवधानानपेक्षः कोऽपि लिङ्गेन सममवधावेत / अथवा कोऽपि मुक्त्वा लिङ्ग तत्र शिष्यः प्राह / किं केन कारणेन पुनलिंङ्गेन सममेव धावति सूरिराहा एतैर्वक्ष्यमाणैः कार्यः कारणैः "कजंति वा कारणं तिवा एगड्ढमिति" वचनात् तान्येव कारणान्यभिधित्सुराहजइ जीवेडिंति भजाइ, जइ वावितं धणं धरइ जइ बोच्छं। तो लिंगमोच्छसंका, पवितु तत्थेव उवहम्मे // यदि भार्यादयो मे जीविष्यन्तिजीवतो द्रक्ष्यमीति भावः। यदिवा तन्मे पितृपितामहोपार्जितं स्वभुजोपार्जितं वा धनं धरति विद्यमानमवतिष्ठते यदि वा वक्ष्यन्ति मुञ्च व्रतं भुत्व विपुलान्भोगानिति तदाहं लिङ्ग मोक्ष्यामि नान्यथा / एवं शङ्कया व्रजतस्तस्य संघाटको दातव्यः किं कारणमिति चेत् उच्यते। कदाचित्तेन संघाटकेनान्येन वाऽनुशिष्यमाणः प्रतिनिवर्तेतापीति हेतोः / तथा संधाटके प्रतिनिवृत्ते सति किमुत प्रव्रजामि / किंवा नेति शङ्काप्रविष्टो रात्रौ व्युषितो भवेत् तदेव कारणमभिधित्सुराहगच्छंमि केइ पुरिसा, सीयंते विसयमोहियमयिया। ओहावंताणगणा, चउव्यिहा तेसिमा सोही।। गच्छे केचित्पुरूषा विषयमोहितमतिका रूपादिकविषयविपर्यासितमतयो गणात् गच्छादवधावन्ति / तेषां तथा गणादवधावतां केनापि समनुशिष्टानामथवा नसुन्दरं वयं कुर्म इति। स्वयमेव परिभाव्य विनिवृत्तानामियं वक्ष्यमाणा चतुर्धा चतुःप्रकारा शोधिः प्रायश्चित्तं भवति / तामेवाहदवे खेत्ते काले, भावे सोही उतथिमा दवे / राया जुवे अमचे, पुरोहियकुमारकुलपुत्ते / / द्रव्ये द्रव्यतः क्षेत्रतः कालतः भावतश्च तत्रतासुचतसृषुशोधिषु मध्ये द्रव्ये द्रव्यविषया इयं वक्ष्यमाणा अन्ये पुनरिदं वदन्ति द्विविधा द्रष्टव्या शोधिः। सचित्तविषया अचित्तविषयाचा तत्रसचित्तविषया"छक्कायचउसुलहुगा" इत्यादिका पूर्ववर्णिता / अचित्तविषया उद्गमोत्पादादिकौधनिष्पन्ना। यचा